समाचारं

बकाया समस्यानां समाधानं कुरुत ! प्रान्तीयदलस्य सर्वकारस्य च “शीर्षनेतारः” गहनकार्याणि कुर्वन्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गाओ युयाङ्ग द्वारा लिखित

सम्प्रति मम देशस्य आर्थिकस्थित्या बहु ध्यानं आकृष्टम् अस्ति ।

२६ सितम्बर् दिनाङ्के सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा अग्रिमस्य आर्थिककार्यस्य योजनां कर्तुं सभा आयोजितवती। वर्तमान आर्थिकस्थितिः व्यापकरूपेण, वस्तुनिष्ठतया, शान्ततया च अवश्यं द्रष्टव्या इति सभायां सूचितम्। "अस्माभिः प्रमुखबिन्दवः जप्तव्याः, सक्रियकार्याणि कर्तव्यानि, विद्यमाननीतीः प्रभावीरूपेण कार्यान्वितव्याः, वृद्धिशीलनीतीनां आरम्भार्थं प्रयत्नाः च वर्धयितव्याः।"

२९ सितम्बर् दिनाङ्के प्रधानमन्त्रिणा ली किआङ्ग् इत्यनेन राज्यपरिषदः कार्यकारीसभायाः अध्यक्षता कृता, यया वृद्धिशीलनीतीनां संकुलस्य कार्यान्वयनस्य अध्ययनं परिनियोजितं च कृतम् । आर्थिकसञ्चालने बकाया समस्यानां समाधानार्थं प्रयत्नाः करणीयाः इति ली किआङ्ग् इत्यनेन अनुरोधः कृतः ।

मम देशस्य अर्थव्यवस्था द्रुतवृद्धेः चरणात् उच्चगुणवत्तायुक्तविकासस्य चरणं प्रति गतवती अस्ति, यत्र आव्हानाः अवसराः च सह-अस्तित्वं कुर्वन्ति, दबावाः प्रेरणाश्च सह-अस्तित्वं कुर्वन्ति |. विगतदिनेषु अनेकेषु प्रान्तेषु प्रान्तीयस्तरीयदलानां, सर्वकाराणां च “शीर्षनेतारः” गहनकार्याणि कृतवन्तः । झेङ्ग झीजुन् इत्यनेन अवलोकितं यत् प्रयत्नानाम् अनेकाः प्रमुखाः दिशाः सन्ति ।

वार्षिक आर्थिकसामाजिकविकासलक्ष्यकार्ययोः निर्णायकविजयः

चतुर्थे त्रैमासिके प्रवेशं कृत्वा वयं वार्षिकं आर्थिकसामाजिकविकासलक्ष्याणि कार्याणि च सम्पन्नं कर्तुं "शतदिवसीयस्प्रिन्ट्" इति चरणं प्रविष्टवन्तः। सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्या महत्त्वपूर्णव्यवस्थानां श्रृङ्खला कृता, वर्षभरि आर्थिकसामाजिकविकासलक्ष्यकार्यं च पूर्णं कर्तुं प्रयत्नानाम् स्पष्टनीतिसंकेतः प्रकाशितः।

केन्द्रसर्वकारः अपेक्षते यत् वयं "अर्थव्यवस्थायाः निरन्तरपुनरुत्थानस्य प्रवर्धनार्थं अग्रणीः भूत्वा एकरूपेण एकीभवेम" इति।

एकः परिनियोजनबिन्दुः, नव कार्यान्वयनस्य बिन्दुः। अन्तिमेषु दिनेषु अनेके प्रान्ताः वार्षिक आर्थिकविकासलक्ष्याणि लक्ष्यं कृत्वा आर्थिककार्यं नियोजितवन्तः ।

२८ सितम्बर् दिनाङ्कात् २९ दिनाङ्कपर्यन्तं आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य २०२४ तमस्य वर्षस्य प्रमुखकार्यप्रवर्धनसभा होहोट्-नगरे आयोजिता ।

"अधुना सः समयः अस्ति यदा अधिकांशः आत्मविश्वासस्य लचीलतायाः च परीक्षणं करोति स्वायत्तक्षेत्रस्य दलसमितेः सचिवः सन शाओचेङ्गः अवदत् यत् क्षेत्रे सर्वेषां स्तरानाम् मनः स्थिरं कृत्वा स्वस्य दृढनिश्चयं निर्वाहयितव्यं, पर्वतानाम् उपरि मार्गाः उद्घाटिताः, सेतुः च कदा निर्मातव्यः नद्यः सम्मुखीभवन्ति, तथा च "मेघान् धारयित्वा चन्द्रं द्रष्टुं" प्रयतन्ते।

स्थापितानां आर्थिकवृद्धिलक्ष्याणां प्राप्त्यर्थं स्वायत्तक्षेत्रसर्वकारस्य अध्यक्षः वाङ्ग लिक्सिया इत्यनेन पूर्णवर्षस्य लक्ष्याणां लंगरं स्थापयितुं, शतदिनेषु विजयाय सर्वा ऊर्जां च संग्रहीतुं सभायां व्यवस्था कृता "हस्ताक्षरिताः परियोजनाः कार्यान्विताः भविष्यन्ति, ये परियोजनाः कार्यान्विताः भविष्यन्ति, तेषां आरम्भः भविष्यति, ये परियोजनाः उत्पादनं करिष्यन्ति ते एकीकृताः भविष्यन्ति।"

तदतिरिक्तं २९ तमे दिनाङ्के अपराह्णे झेजियांग-प्रान्तीयसर्वकारेण सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-समागमस्य भावनायाः कार्यान्वयनार्थं सभा आयोजिता कार्यस्य परिनियोजनकाले प्रान्तीयराज्यपालः वाङ्ग हाओ इत्यनेन एतत् बोधितं यत् वार्षिकं आर्थिकसामाजिकविकासलक्ष्याणि कार्याणि च उच्चगुणवत्तायुक्तानि सम्पन्नं कर्तुं अस्माभिः सर्वं कर्तव्यम्।

उल्लेखनीयं यत् आर्थिकविकासकार्यं नियोजयन् केन्द्रसर्वकारेण “प्रमुखानाम् आर्थिकप्रान्तानां नेतृत्वे समर्थनस्य आवश्यकतायाः, तेषां अग्रणी-समर्थक-भूमिकानां च उत्तम-निर्वाहस्य आवश्यकतायाः” उपरि बलं दत्तम् कार्यस्य परिनियोजनकाले गुआङ्गडोङ्ग, झेजियांग इत्यादिभिः प्रान्तैः उक्तं यत् तेषां कृते अग्रणी आर्थिकप्रान्तानां राजनैतिकदायित्वं स्कन्धे स्वीकृत्य स्थिरं आर्थिकसञ्चालनं निर्वाहयितुम् सर्वं कर्तव्यम् इति।

उद्यमानाम् आग्रहाणां समाधानं यथार्थतया कुर्वन्तु

वर्तमान आर्थिककार्य्ये उत्तमं कार्यं कर्तुं "उद्यमानां विकासस्य आवश्यकतासु ध्यानं दत्तुं" महत्त्वपूर्णा दिशा अस्ति । सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्या स्पष्टतया अनुरोधः कृतः यत् अस्माभिः उद्यमानाम् कठिनतानां ज्वारं पातयितुं साहाय्यं कर्तव्यं तथा च उद्यमसम्बद्धानां कानूनप्रवर्तनस्य नियामकव्यवहारस्य च अधिकं मानकीकरणं करणीयम्।

वर्तमानस्थितौ अस्माभिः न केवलं मम देशस्य आर्थिकविकासक्षमता, नूतनाः चालकशक्तयः च द्रष्टव्याः, अपितु वर्तमान-आर्थिक-सञ्चालने विद्यमानानाम् वस्तुनिष्ठ-समस्यानां सामना अपि कर्तव्याः |. यथा, विपण्य-आर्थिक-संस्थानां जीवनशक्तिः अद्यापि पर्याप्तं नास्ति, विशेषतः लघु-मध्यम-सूक्ष्म-उद्यमानां, येषां अद्यापि बहवः परिचालन-कठिनताः सन्ति, अन्तर्राष्ट्रीय-वातावरणं अधिकाधिकं तीव्रं जटिलं च भवति, उद्यम-विकासः च अनेकानि कष्टानि, आव्हानानि च सम्मुखीभवति, तथा च उद्यमविकासविश्वासस्य अधिकं सुधारस्य आवश्यकता वर्तते।

सर्वे प्रान्ताः उद्यमानाम् "कठिनतां दूरीकर्तुं" साहाय्यं कर्तुं प्रयत्नाः कुर्वन्ति ।

यथा, उद्यमानाम् विकासस्य आवश्यकतासु केन्द्रीकृत्य आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रसर्वकारेण "अहं उद्यमानाम् आदेशान् अन्वेष्टुं साहाय्यं करोमि" इति अभियानं नियोजितवान् वाङ्ग लिक्सिया स्वायत्तक्षेत्रस्य २०२४ तमे वर्षे प्रमुखकार्यप्रवर्धनसभायां परिचयं दत्तवान् यत् एतत् कदमः “कम्पनीनां व्ययस्य न्यूनीकरणे, विपण्यविस्तारस्य च सहायतां कर्तुं” उद्दिश्यते

तत्सह उद्यमानाम् कृते सटीकसमर्थनस्य आवश्यकता वर्तते, यया अग्रपङ्क्तौ समस्यानां पहिचानाय, समाधानार्थं च प्रमुखकार्यकर्तृणां उद्यमस्य अन्तः गन्तुं आवश्यकम् अस्ति

२९ सितम्बर् दिनाङ्कस्य प्रातःकाले शङ्घाई-नगरपालिका-समितेः सचिवः चेन् जिनिङ्ग् इत्ययं उद्यमं गत्वा विशेषसंशोधनं कर्तुं, स्थले एव कार्यालयकार्यं च कृतवान्, यत्र वार्षिक-आर्थिक-सामाजिक-विकास-लक्ष्याणि कार्याणि च पूर्णं कर्तुं प्रयत्नः करणीयः

चेन् जिनिङ्ग् इत्यनेन कम्पनीयाः स्थितिः परिचयः श्रुतः, उपस्थितैः सहचरैः सह चर्चायाः आदानप्रदानं कृतम्, कम्पनीयाः अग्रिमविकासाय येषां विशिष्टसमस्यानां समाधानं कर्तव्यं, सेवासमर्थनं च गभीरं कर्तव्यं इति विषये कम्पनीयाः प्रासंगिकमतानाम् सुझावानां च प्रतिक्रियां दत्तवती चेन् जिनिंग् इत्यनेन सूचितं यत् उद्यमानाम् आर्थिकसञ्चालनस्य नियमानाम् अवगमनं गभीरं कर्तुं ग्रहणं च गभीरं कर्तुं मार्गदर्शनं कर्तव्यम्;

तदतिरिक्तं २८ सितम्बर् दिनाङ्के यदा हेनान्-प्रान्तस्य राज्यपालः वाङ्ग काई झेङ्गझौ-नगरे आर्थिकसञ्चालनकार्यस्य निरीक्षणं कुर्वन् आसीत् तदा सः एतत् बोधितवान् यत् उद्यमानाम्, विशेषतः लघु-मध्यम-सूक्ष्म-उद्यमानां कठिनतानां निवारणे सहायतां करणं केन्द्रबिन्दुः भवितुम् अर्हति, तथा च यथार्थतया उद्यमानाम् आग्रहाणां समाधानं कृत्वा सर्वप्रकारस्य उद्यमानाम् कृते सेवाः प्रदातुं शक्नुवन्ति।

प्रमुखपरियोजनानां निर्माणं प्रवर्धयितुं केन्द्रीयस्थानीयसर्वकारयोः सहकार्यं सुदृढं कुर्वन्तु

दलस्य केन्द्रीयसमितिः राज्यपरिषदः च आर्थिकविकासे संयुक्तं मुष्टिप्रहारं कार्यान्वितवन्तौ, निरन्तरं आर्थिकपुनरुत्थानस्य प्रवर्धनाय सशक्तसहकार्यं सङ्गृहीतम्।

झेङ्ग झीजुन् इत्यनेन अवलोकितं यत् हालदिनेषु आर्थिककार्यस्य प्रवर्धनं कुर्वन् केन्द्रीयस्थानीयसर्वकारयोः सहकार्यं सुदृढं करणं अनेकप्रान्तानां दिशा भवति, यत् प्रमुखपरियोजनानां कार्यान्वयनार्थं प्रवर्धनार्थं च विशेषतया सहायकं भवति।

केन्द्रीय-स्थानीयसहकार्यं “निवेशस्य प्रवर्धनार्थं” एकः शक्तिशाली उपायः अस्ति । उदाहरणार्थं, लिओनिङ्ग प्रान्ते अद्यैव आँकडानि प्रकाशितानि अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं १२० प्रमुखाः केन्द्रीय-स्थानीयसहकार्यपरियोजनानि आरब्धानि, यत्र ६३.६४ अरब युआन् निवेशः सम्पन्नः, यत् गतवर्षस्य स्तरस्य समीपे एव आसीत् परियोजनासु, ४.३३ अरब युआन् निवेशः सम्पन्नः । केन्द्रीय-स्थानीयसहकारेण लिओनिङ्ग-प्रान्ते आर्थिकस्थितेः स्थिरतायै उत्कृष्टं योगदानं कृतम् अस्ति ।

केन्द्रीय-स्थानीय-सहकार्यं राज्यस्वामित्वयुक्तानां उद्यमानाम् निजी-उद्यमानां च कृते, तथैव केन्द्रीय-स्थानीय-सर्वकाराणां कृते पूरक-लाभान् साधारण-विकासान् च प्राप्तुं महत्त्वपूर्णः वाहकः अस्ति

२७ सितम्बर् दिनाङ्के अपराह्णे बीजिंग-नगरस्य केन्द्रीय-उद्यमानां च सहकार्यस्य गहनीकरणस्य विषये संगोष्ठी आयोजिता । बीजिंगनगरपालिकासमितेः सचिवः यिन ली इत्यनेन दर्शितं यत् सः केन्द्रीय उद्यमैः सह सहकार्यं व्यापकरूपेण सुदृढं कर्तुं, आधुनिकमूलसंरचनाव्यवस्थायाः निर्माणं त्वरितुं, बीजिंगनगरे सूचनामूलसंरचनानां विन्यासं संयुक्तरूपेण सुदृढं कर्तुं च आशास्ति।

२९ सितम्बर् दिनाङ्के हैनान् प्रान्तीयसर्वकारेण किओङ्ग्-नगरे केन्द्रीय-उद्यमानां निवेश-परियोजनानां प्रगतेः समन्वयार्थं विशेष-समागमः कृतः । “अवरोधं स्वच्छं कर्तुं कठिनतानां समाधानं च आवश्यकम् अस्ति।”