समाचारं

कोरियादेशस्य फैशनमहोत्सवे चीनीयवस्त्रब्राण्ड्-समूहाः दृश्यन्ते

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआनेट्, सियोल, ३० सितम्बर (रिपोर्टरः फेङ्ग यासोङ्ग) दक्षिणकोरियादेशस्य सियोलनगरे अद्यैव "२०२४ गङ्गनाम फैशन महोत्सवः" इति फैशनशो आयोजितः चीनीयवस्त्रब्राण्ड् "अपवादः" भागं ग्रहीतुं फैशनप्रदर्शनस्य संचालनाय च आमन्त्रितः।
फैशनप्रदर्शनस्थले "अपवादात्मकाः" ब्राण्ड्-संस्थाः फैशन-प्रस्तुतिं स्थापयन्ति । (ब्राण्ड् द्वारा प्रदत्तानि चित्राणि)
चीनराष्ट्रीयपरिधानसङ्घस्य विशेषोपाध्यक्षः "अपवाद" ब्राण्डस्य संस्थापकः माओ जिहोङ्गः एकस्मिन् साक्षात्कारे अवदत् यत् चीनदेशस्य दक्षिणकोरियादेशस्य च गभीराः मूलाः सांस्कृतिकसम्बन्धाः च सन्ति, तेषां कृते परस्परं सौन्दर्यशास्त्रं, फैशनं च अवगन्तुं सुकरं भवति . आशास्ति यत् अस्य आयोजनस्य माध्यमेन अधिकाः कोरियादेशीयाः जनाः चीनीयवस्त्रब्राण्ड्-चीन-पारम्परिक-सौन्दर्य-विज्ञानं च अवगन्तुं शक्नुवन्ति, येन द्वयोः देशयोः सांस्कृतिक-आदान-प्रदानं प्रवर्तते, चीन-दक्षिणकोरिया-देशस्य च फैशन-उद्योगस्य जनानां च मैत्री वर्धते |.
कोरिया-देशस्य फैशन-निर्मातृसङ्घस्य अध्यक्षः ली-साङ्ग-बोङ्गः आशां प्रकटितवान् यत् फैशन-महोत्सवे चीनीय-कोरिया-फैशन-ब्राण्ड्-योः संयुक्तरूपेण उपस्थितिः द्वयोः देशयोः फैशन-उद्योगयोः गहन-आदान-प्रदानं अधिकं प्रवर्धयिष्यति, अधिकं सहकार्यं च आनयिष्यति | एशियायां फैशनसंस्कृतौ अपि च विश्वे अपि बहु संभावनाः।
"गङ्गनाम् फैशन महोत्सवः" २००७ तमे वर्षे आरब्धः, कोरियादेशस्य फैशन-उद्योगे महत्त्वपूर्णः कार्यक्रमः अस्ति । अयं फैशनमहोत्सवः सियोलस्य गङ्गनाम्-जिल्लासर्वकारेण कोरिया-फैशन-डिजाइनर-सङ्घस्य च सह-प्रायोजितः अस्ति, प्रथमवारं दक्षिणकोरिया-देशात् बहिः फैशन-ब्राण्ड्-संस्थाः भागं ग्रहीतुं आमन्त्रिताः सन्ति
प्रतिवेदन/प्रतिक्रिया