समाचारं

शाण्डोङ्गप्रान्ते, जिनान-नगरे, जिनान-नगरे च स्थितैः सैनिकैः जननायकानां कृते पुष्प-टोकरी-प्रदानार्थं समारोहः कृतः ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुष्पाणि वीरेभ्यः प्रयच्छन्ति, पर्वताः, नद्यः च भव्याः सन्ति । ३० सितम्बर् दिनाङ्कः शहीददिवसः प्रातःकाले शाण्डोङ्गप्रान्ते जिनान-जिनान्-नगरे स्थितैः सैनिकैः वीरपर्वते क्रान्तिकारीशहीदस्मारकगोपुरचतुष्कोणे जननायकानां कृते पुष्पटोकरीस्थापनसमारोहः कृतः यत् तेषां भावनां उत्तराधिकारं प्राप्नुयात् नायकाः, अग्रे गमनात् बलं आकर्षयन्तु, जननायकानां कृते गहनं श्रद्धांजलिम् अर्पयन्ति च।
प्रान्तीयदलसमितेः सचिवः लिन वू, उत्तरी नाट्यसेनायाः उपमहासेनापतिः शि झेङ्गलु, प्रान्तीयपक्षसमितेः उपसचिवः राज्यपालः च झोउ नैक्सियाङ्गः, प्रान्तीयः सीपीपीसीसी अध्यक्षः गे हुइजुन्, प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकः, पार्टीसचिवः च याङ्ग डोङ्गकी च समारोहे भागं गृहीतवन्तः।
सुवर्णशरदऋतौ जिनाननायकपर्वते क्रान्तिकारीशहीदस्मारकगोपुरं हरितपाइन-सरू-वृक्षाणां छायायां भव्यतया गम्भीरतापूर्वकं च तिष्ठति सर्वेषां वर्गानां प्रतिनिधिः स्मारकगोपुरं प्रति आगत्य महता आदरपूर्वकं विस्मयेन स्थितवान् ।
प्रायः ९ वादने पुष्पटोपलास्थापनस्य आरम्भः अभवत् । मानदसैनिकाः ध्वनितैः शक्तिशालिभिः सोपानैः अग्रे गत्वा स्मारकगोपुरस्य पुरतः स्थितवन्तः । तदनन्तरं "स्वयंसेवकानां मार्च" इति ध्वनिः अभवत्, ततः सम्पूर्णाः प्रेक्षकाः चीनगणराज्यस्य राष्ट्रगीतं एकस्वररूपेण गायितवन्तः ।
राष्ट्रगीतस्य गायनस्य अनन्तरं चीनीजनस्य मुक्तिं गणतन्त्रस्य निर्माणाय च वीरतापूर्वकं स्वप्राणान् बलिदानं कृतवन्तः शहीदाः श्रद्धांजलिम् अर्पयितुं प्रेक्षकाः मौने स्थितवन्तः। मौनस्य अनन्तरं युवा अग्रगामिनः स्मारकगोपुरस्य सम्मुखीभूय एकस्मिन् स्वरेण "वयं साम्यवादस्य उत्तराधिकारिणः" इति गायित्वा युवा अग्रगामिनः दलस्य अभिवादनं कृतवन्तः
आत्मानुभूतियुक्तेन सुरीलेन च "पुष्पप्रस्तुतिगीतेन" सह २२ सम्माननीयाः सैनिकाः निरन्तरं ११ बृहत्पुष्पटोकरीम् उत्थाप्य, क्रान्तिकारीशहीदस्मारकगोपुरं प्रति शनैः शनैः गतवन्तः, स्मारकगोपुरस्य आधारे च पुष्पटोकरीः सुव्यवस्थितरूपेण स्थापितवन्तः प्रान्तीयदलसमितिः, प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितिः, प्रान्तीयसर्वकारः, प्रान्तीयराजनैतिकपरामर्शदातृसम्मेलनं, उत्तरनाट्यसेना, प्रान्तीयसैन्यक्षेत्रं, वायुसेनाजिनानस्थानकं, सशस्त्रपुलिसशाडोङ्गः च पुष्पटोकरीः प्रस्तुतवन्तः कोर, प्रान्तीयलोकतान्त्रिकदलानि, उद्योगवाणिज्यसङ्घः तथा गैरदलव्यक्तित्वं, जिनाननगरपालिकासमितिः नगरसर्वकारः च, प्रान्ते विविधाः जनसङ्गठनानि, सर्वेषां वर्गानां जनाः, तथा च शाण्डोङ्गप्रान्तीयकार्यसमितिः चीनीययुवा अग्रगामिनः योगदानं दत्तवन्तः ।
लिन् वु, शी झेङ्गलु, झोउ नैक्सियाङ्ग, गे हुइजुन् च स्मारकगोपुरस्य आधारे आरुह्य पुष्पटोकरीपट्टिकानां सावधानीपूर्वकं व्यवस्थां कृतवन्तः । रक्तपट्टिकायां लिखितं "जननायकाः सदा जीविष्यन्ति" इति शब्दाः विशेषतया दृष्टिगोचराः सन्ति । तदनन्तरं सर्वेषां वर्गानां सैन्य-नागरिकनेतारः प्रतिनिधिः च क्रान्तिकारी-शहीद-स्मारकगोपुरस्य श्रद्धांजलिम् अर्पयितुं शनैः शनैः परिभ्रमन्ति स्म सर्वेषां व्यक्तं यत् तेषां कृते दलस्य केन्द्रीयसमितेः परितः अधिकं निकटतया एकीभवितव्यं यत्र सहचरः शी जिनपिङ्गः कोररूपेण भवति, दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां सम्यक् कार्यान्वितुं च अर्हति तथा च महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणस्य भावनां सम्यक् कार्यान्वितव्यम् inspection of shandong, and firmly shoulder the goal of “walking in the front and taking the lead” "उद्यमस्य अग्रणीत्वस्य च मिशनेन उत्तरदायित्वेन च वयं हरितस्य, न्यूनकार्बनस्य, उच्चगुणवत्तायुक्तस्य च विकासस्य अग्रगामीयाः निर्माणं त्वरितुं शक्नुमः क्षेत्रं, सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं उत्तमः अग्रणीः भवेत्, बहिः जगतः कृते नूतनं उच्चस्तरीयं उद्घाटनं निर्मायताम्, तथा च वयं सर्वेषु कार्येषु पृथिवीरूपेण उत्तमं कार्यं करिष्यामः, प्रयत्नः करिष्यामः शाण्डोङ्गनगरे चीनीशैल्या आधुनिकीकरणस्य अध्यायं लिखन्तु, तथा च एकस्य सशक्तस्य देशस्य निर्माणस्य, राष्ट्रियकायाकल्पस्य च प्रवर्धनार्थं नूतनं अधिकं च योगदानं ददति।
शाण्डोङ्ग-प्रान्तस्य नेतारः, जिनान-जिनान-नगरे तैनातानां सैनिकानाम्, लोकतान्त्रिकदलानां प्रान्तीयसमितीनां प्रमुखाः, उद्योग-वाणिज्यस्य प्रान्तीय-सङ्घस्य प्रमुखाः तथा च गैर-दलीय-व्यक्तिनां प्रतिनिधिः, सम्बन्धित-प्रान्तीय-विभागानाम् (इकायानां) प्रमुखाः, जनसङ्गठनानां च प्रमुखाः... प्रान्तस्य, सैन्यपदाधिकारिणां सैनिकानाञ्च प्रतिनिधिः, सर्वेषां वर्गानां च जनसमूहस्य प्रतिनिधिः समारोहे उपस्थिताः आसन् ।
(लोकप्रियसमाचारस्य संवाददाता लियू बिङ्गः ली ज़िलु च वाङ्ग शिक्सियाङ्ग इत्यनेन छायाचित्रं कृतवन्तौ)
प्रतिवेदन/प्रतिक्रिया