समाचारं

माज्दा अमेरिकादेशे वर्गीयकार्याणां मुकदमेन आहतः: आसनतापनस्य दोषपूर्णेन उपभोक्तृणां दाहः जातः

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं ३० सितम्बर् दिनाङ्के अमेरिकादेशस्य कैलिफोर्निया-नगरस्य सैन्फ्रांसिस्को-सुपीरियर-न्यायालयेन माज्दा-विरुद्धं वर्गीय-कार्यवाही-मुकदमेन स्वीकृतम्२०१८ तमस्य वर्षस्य माज्दा ६ इत्यस्य सीट्-तापन-विशेषतायां गम्भीरः दोषः अस्ति यत् चालकस्य यात्रिकाणां च गम्भीरं दाहं जनयितुं शक्नोति

एकः वादी शिकायतया दावान् करोति यत् सा आसनतापनकार्यस्य उपयोगेन "क्षतिग्रस्ता" अभवत् ।तीव्रदाहः, दागः च अभवत्” अन्ये वादी अपि अवदन् यत् ते विकृतैः तापितपीठैः दग्धाः अभवन् ।

मुकदमे आरोपः अस्ति यत् माज्दा वर्षाणां यावत् समस्यायाः विषये जानाति, उपभोक्तृभ्यः सम्भाव्यसंकटानां विषये सूचयितुं असफलः अभवत्, तथा च सुरक्षासंकटयुक्तानि वाहनानि विक्रयणं निरन्तरं कृतवती, येन "वादीनां सहितं सहस्राणि कैलिफोर्निया-नागरिकाः जोखिमे स्थापिताः सन्ति इति ज्ञात्वा दोषपूर्णं, अद्यापि एतत् कार्यं प्रबलतया प्रचारयति, प्रवर्धयति च, यत् धोखाधड़ीशङ्कितं भवति ।

वादीनां जूरी-विचारस्य अनुरोधः कृतः, तथा च माज्दा-संस्थायाः बहुविध-आरोपाणां सामना कृतः, यत्र सख्त-दायित्व (चेतावनी न दत्ता), सख्त-दायित्व (उत्पाद-दोषः), स्पष्ट-वारण्टी-उल्लङ्घनम्, अन्तर्निहित-वारण्टी-उल्लङ्घनम्, लापरवाह-उत्पाद-दायित्वम्, लापरवाह-दुर्निरूपणं, सामान्य-कानून-धोखाधड़ी च कैलिफोर्निया-देशस्य अनुचितप्रतिस्पर्धाकानूनस्य उल्लङ्घनम्।

तस्मिन् एव काले माज्दा-संस्थायाः आर्थिकहानिः क्षतिपूर्तिः कर्तव्या, यत्र...चिकित्साव्ययः, नष्टः कार्यसमयः, भविष्यस्य आयस्य हानिः इत्यादयः, दाहजन्य वेदना, दुःख, विकलांगता, विरूपता, मानसिक पीडा इत्यादिभिः अन्ये आर्थिकहानिः