समाचारं

आवास तथा शहरी-ग्रामीण विकास मन्त्रालय तथा वित्तीय पर्यवेक्षणस्य राज्यप्रशासनम् : आवासस्य वितरणस्य गारण्टीं दातुं कार्यं दृढतया अग्रे सारयन्तु तथा च अचलसंपत्तिबाजारस्य पतनं त्यक्त्वा यथाशीघ्रं स्थिरं कर्तुं सहायतां कर्तुं प्रभावी प्रभावी च उपायाः कुर्वन्तु

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयः तथा च वित्तीय-निरीक्षण-राज्य-प्रशासनम् : आवास-वितरणं सुनिश्चित्य कार्यं दृढतया प्रवर्धयन्तु तथा च अचल-संपत्ति-बाजारस्य पतनं त्यक्त्वा यथाशीघ्रं स्थिरं कर्तुं सहायतां कर्तुं प्रभावी-प्रभावि-उपायान् कुर्वन्ति] सितम्बर-मासस्य २९ दिनाङ्के आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन तथा च वित्तीय-पर्यवेक्षण-राज्य-प्रशासनेन संयुक्तरूपेण आवास-वितरणं सुनिश्चित्य कार्यं प्रवर्धयितुं राष्ट्रिय-वीडियो-सम्मेलनं कृतम्। सभायां एतत् बोधितं यत् आवासस्य वितरणस्य गारण्टीं दातुं अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयितुं महत्त्वपूर्णं कार्यम् अस्ति, तथा च अचलसंपत्तिजोखिमान् निवारयितुं समाधानं च कर्तुं तथा च अचलसम्पत्बाजारस्य पतनं स्थगयितुं स्थिरतां च प्रवर्धयितुं च एकः शक्तिशाली उपायः अस्ति। सभायां दर्शितं यत् वर्तमानकालः स्थावरजङ्गमकार्य्ये उत्तमं कार्यं कर्तुं अवसरस्य महत्त्वपूर्णः कालः अस्ति। त्रिस्तरीयाः "राष्ट्रीय-प्रान्तीय-नगरपालिका" विशेषदलाः मिलित्वा कार्यं प्रवर्तयितुं कार्यं कुर्वन्तु, आवासस्य वितरणं सुनिश्चित्य युद्धे मुख्यसमस्यानां समाधानं कर्तुं प्रयतन्ते, नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वयस्य प्रभावशीलतायाः विस्तारं कुर्वन्तु, न्यायिक-कार्यं त्वरितं कुर्वन्तु दिवालियापनपरियोजनानां निष्कासनं, लक्ष्यस्य लंगरं कर्तुं च सर्वं कृत्वा वार्षिकवितरणकार्यं सम्पन्नं कुर्वन्तु, तत्सहकालं विद्यमानस्य वाणिज्यिकगृहस्य पाचनं निष्क्रियभूमिनिष्कासनं च समन्वययन्तु। सभायां बोधितं यत् वयं सम्प्रति आवासस्य वितरणं सुनिश्चित्य युद्धस्य महत्त्वपूर्णपदे स्मः, अस्माभिः च अचलसम्पत्कार्यस्य जनानां राजनैतिकं च स्वरूपं दृढतया ग्रहीतव्यं, समन्वयतन्त्रस्य महत्त्वपूर्णां भूमिकां च पूर्णतया दातव्यम् |. "श्वेतसूची" परियोजनानां जाँचं प्रचारं च कर्तुं, समस्याग्रस्तपरियोजनानां मरम्मतं कर्तुं, अचलसम्पत्परियोजनानां उचितवित्तपोषणस्य आवश्यकतानां प्रभावीरूपेण पूर्तये ऋणं प्रदातुं च प्रयत्नाः वर्धयितुं आवश्यकम् अस्ति सर्वेषु स्तरेषु विशेषदलानां वित्तीयसंस्थानां च स्वकार्य्ये स्वस्य उत्तरदायित्वस्य तात्कालिकतायाः च भावः वर्धयितुं, समन्वयतन्त्रस्य "विस्तारस्य दक्षतासुधारस्य च" अधिकं प्रचारः करणीयः, "श्वेतसूचिकायाः ​​कवरेजस्य विस्तारः" करणीयः, तथा च एतत् सुनिश्चितं कर्तव्यं यत् अनुरूपं स्थावरजङ्गमम् परियोजनानि "यथासम्भवं अग्रे गच्छन्ति।" कार्यतन्त्रस्य स्थापनां सुधारणं च, पूर्णपरिमाणस्य निगरानीयव्यवस्थायां सुधारः, अनुमोदितानां "श्वेतसूची" परियोजनानां शीघ्रं लेजर-प्रणालीप्रबन्धने च समावेशः आवश्यकः वित्तीयसंस्थाभिः हरितमार्गाणां स्थापनां सुधारणं च करणीयम्, परियोजनायाः प्रगतेः अनुसारं समये एव ऋणं निर्गन्तुं, परियोजनायाः उचितवित्तपोषणस्य आवश्यकताः च पूर्तव्याः।