समाचारं

स्वस्वव्यापारिकमागधान् पूरयितुं असमर्थाः यिटोङ्ग सेन्चुरी सहायककम्पन्योः महत्त्वपूर्णः अनुबन्धः समाप्तः अस्ति, तस्य नवीकरणं न भविष्यति।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के सायं यिटोङ्ग् सेन्चुरी (३००३१०) इत्यनेन एकं घोषणां प्रकटितम् यत् पूर्णस्वामित्वयुक्तस्य सहायककम्पन्योः महत्त्वपूर्णः अनुबन्धः समाप्तः भविष्यति, तस्य नवीकरणं न भविष्यति द्वयोः पक्षयोः सहकार्यं १० वर्षपूर्वं आरब्धम् अस्ति सहकार्यकालः अस्मिन् वर्षे अन्ते समाप्तः भविष्यति, समाप्तेः अनन्तरं तस्य नवीकरणं न भविष्यति।

घोषणा दर्शयति यत् aiyun information technology (beijing) co., ltd. (अतः "aiyun information" इति उच्यते), yitong century इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी, अद्यैव jasper technologies, llc (अतः परं उच्यते) इत्यस्मात् ईमेल-सूचना प्राप्तवती "जास्पर"), तथा च पक्षद्वयेन सम्झौते हस्ताक्षरं कृतम् "एजेन्सी सम्झौता" २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्के समाप्तेः अनन्तरं नवीकरणं न भविष्यति ।

ऐयुन् इन्फॉर्मेशनस्य जैस्परस्य च सम्बन्धः दशवर्षपूर्वं आरब्धः । अर्थात् २०१४ तमस्य वर्षस्य अक्टोबर्-मासे द्वयोः पक्षयोः "एजेन्सी-सम्झौते" हस्ताक्षरं कृतम्, यत्र सहमतिः अभवत् यत् ऐयुन् सूचना मुख्यभूमि-चीने जैस्परस्य अनन्य-एजेण्ट्-रूपेण कार्यं करिष्यति तथा च चीन-संयुक्त-जाल-सञ्चार-कम्पनी-लिमिटेड्-इत्यस्मै अन्तर्जाल-वस्तूनाम् मञ्चसेवाः प्रदास्यति

२०१९ तमस्य वर्षस्य डिसेम्बरमासे ऐयुन् इन्फॉर्मेशन इत्यनेन जैस्पर इत्यनेन सह "एजेन्सी एग्रीमेण्ट्" इत्यस्य नवीनीकरणं कृतम्, एतत् सहमतं यत् ऐयुन् इन्फॉर्मेशन इत्यनेन मुख्यभूमिचीने जैस्पर इत्यस्य निर्दिष्टस्य एजेण्टस्य रूपेण कार्यं करिष्यति तथा च चीन यूनाइटेड् नेटवर्क् कम्युनिकेशन्स् कम्पनी लिमिटेड् इत्यस्मै इन्टरनेट् आफ् थिङ्ग्स् मञ्चसेवाः प्रदास्यति, सम्झौता वैधः भविष्यति दिसम्बर २०२४ पर्यन्तम् ।३१ तारिख।

दूरसंचारसञ्चालकानां नियन्त्रितजालसंसाधनानाम् साहाय्येन अधिकांशं iot-दत्तांशं प्रसारयितुं आवश्यकं भवति इति सूचना अस्ति यतोहि ते बहूनां उपयोक्तृणां संजालसम्पदां च नियन्त्रयन्ति किञ्चित्पर्यन्तं ऑपरेटर् मार्केट् iot मार्केट् इत्यस्य आज्ञाकारी ऊर्ध्वताः सन्ति । तस्मिन् समये ऐयुन् इन्फॉर्मेशनस्य जैस्पर तथा चाइना यूनिकॉम इत्यनेन सह इन्टरनेट् आफ् थिङ्ग्स् इत्यस्य क्षेत्रे सहकार्यं कृत्वा ऐयुन् इन्फॉर्मेशन इत्यनेन इन्टरनेट् आफ् थिङ्ग्स् उद्योगस्य आज्ञाकारी ऊर्ध्वतां गृहीतुं, कम्पनीयाः भविष्ये इन्टरनेट् आफ् थिङ्ग्स् व्यापारस्य विस्तारस्य प्रचारार्थं च साहाय्यं कृतम्

अतः तस्मिन् समये सहकार्यसम्झौते हस्ताक्षरं कृत्वा यिटोङ्ग सेन्चुरी इत्यनेन अपेक्षा कृता यत् २०२० तमे वर्षे तदनन्तरं च वर्षेषु कम्पनीयाः परिचालनप्रदर्शने परिचालननगदप्रवाहे च सकारात्मकः प्रभावः भविष्यति

आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे ऐयुन् इन्फॉर्मेशनस्य अनडिटेड् परिचालन-आयः ९९.९७९४ मिलियन युआन् आसीत् तथा च शुद्धलाभः ३.८४८४ मिलियन युआन् आसीत् । कम्पनीयाः समेकितविवरणेषु अस्य सम्पत्तिसमूहस्य सद्भावनायाः पुस्तकमूल्यं ३१.२७२१ मिलियन युआन् अस्ति ।

घोषणा दर्शयति यत् ऐयुन इन्फॉर्मेशन तथा जैस्पर इत्येतयोः मध्ये "एजेन्सी सम्झौता" २०२४ तमस्य वर्षस्य डिसेम्बर् मासस्य ३१ दिनाङ्के समाप्तः भविष्यति इति तथ्यं दृष्ट्वा ऐयुन् इन्फॉर्मेशन तथा जैस्पर इत्यनेन सम्झौतेः नवीकरणस्य विषये बहुवारं संवादः कृतः, वार्ता च कृता तथापि, कारणतः... adjustment of some cooperation terms by both parties, असहमतिः अभवत्, सम्झौता च न सम्भवति स्म । अधुना एव कम्पनीयाः जैस्पर-संस्थायाः ईमेल-सूचना प्राप्ता, यत्र २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्के एजेन्सी-सम्झौतेः अवधिः समाप्तः न भविष्यति इति सूचना अस्ति ।

यिटोङ्ग शताब्द्याः कथनमस्ति यत् "एजेन्सी-सम्झौतेः" अवधिः समाप्तः अस्ति, तस्य नवीकरणं न भविष्यति इति कारणं केषुचित् सहकार्य-शर्तेषु मतभेदाः सन्ति, ते स्वस्व-व्यापारिक-माङ्गल्याः पूर्तये न शक्नुवन्ति, सम्झौतां कर्तुं न शक्नुवन्ति च न कश्चित् पक्षः मूलसम्झौतेः तत्सम्बद्धानां सम्झौतानां वा उल्लङ्घनं कृतवान् तथा च अनुबन्धस्य उल्लङ्घनस्य दायित्वं न कृतवान् ।

ज्ञातं यत् यिटोङ्ग् शताब्द्याः मुख्यव्यापारः संचारजालप्रौद्योगिकीसेवाः, प्रणालीसमाधानं, संचारसाधननिर्माणविक्रयणं, इन्टरनेट् आफ् थिङ्ग्स् मञ्चाः समाधानं च, सूचनाप्रौद्योगिकीव्यापारः च सन्ति अपस्ट्रीम इत्यत्र मुख्यतया तकनीकीसाधनप्रदातारः श्रमसेवाप्रदातारः च सन्ति, यदा तु डाउनस्ट्रीमे मुख्यतया चाइना मोबाईल्, चाइना यूनिकॉम, चाइना टेलिकॉम, त्रयः प्रमुखाः संचारसञ्चालकाः, चाइना टॉवर, रेडियो तथा दूरदर्शनजालं तथा संचारसाधननिर्मातारः सन्ति

संचारजालप्रौद्योगिकीसेवानां क्षेत्रे विशालः विपण्यस्थानं वर्तते तकनीकीसेवाविपण्यं प्रमुखसञ्चालकानां व्ययस्य कठोरमागधा अस्ति, संचालकाः च सुदृढस्थाने सन्ति यिटोङ्ग शताब्दी मुख्यतया संचारसञ्चालकानां प्रत्यक्षसेवाया: व्यावसायिकप्रतिरूपं स्वीकरोति तस्य परिचालनप्रदर्शनं संचारसञ्चालकानां पूंजीव्ययेन, निर्माणलयेन, क्रयणसामग्रीसमायोजनेन च बहुधा प्रभावितं भवति

आँकडा दर्शयति यत् २०२० तः २०२३ पर्यन्तं यिटोङ्ग शताब्द्याः मूलकम्पनीयाः कारणं क्रमशः २०.७७ मिलियन युआन्, ५३.८१ मिलियन युआन्, १९.७६ मिलियन युआन्, ४८.१९ मिलियन युआन् च शुद्धलाभः प्राप्तः २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी १.२ अर्ब युआन् परिचालन आयः, मूलकम्पनीयाः कारणं ३५.८६ मिलियन युआन् शुद्धलाभं च प्राप्तवती