2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक | गीत जियानन
३० सितम्बर् दिनाङ्के जिमियान् न्यूज् इत्यनेन ऑनर् इत्यस्मात् ज्ञातं यत् ऑनर् इत्यस्य उपाध्यक्षः वान बियाओ इत्यनेन व्यक्तिगतकारणात् कम्पनीयाः उपाध्यक्षात् अन्येभ्यः सम्बद्धेभ्यः पदेभ्यः राजीनामा दत्तः
अनेकानाम् आनर्-अन्तःस्थानां मते वान बियाओ न्यूनातिन्यूनम् षड्मासाः पूर्वं ऑनर्-इत्येतत् त्यक्तवान् ।
उद्योगे अफवाः प्रचलन्ति यत् वान बियाओ शेन्झेन् xinkailai technology co., ltd. कश्चन तस्य विषये परिचितः अपि पुष्टिं कृतवान् यत् सः किञ्चित्कालं यावत् कम्पनीयाः कृते कार्यं करोति इति । xinkailai शेन्झेन् राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन सह सम्बद्धः अस्ति तथा च अर्धचालकसाधनानाम् घटकानां च अनुसन्धानविकासः, निर्माणं, विक्रयणं सेवा च, इलेक्ट्रॉनिकनिर्माणसाधनं च सम्मिलितं भवति परन्तु वान बियाओ स्वयमेव जिमियान् न्यूज् इत्यस्मै एतां वार्ताम् अङ्गीकृतवान् यत् "इदं सर्वथा अफवाः एव। सः सम्प्रति स्वपरिवारेण सह समयं यापयति" इति।
ऑनर् इत्यनेन उक्तं यत् वान बियाओ इत्यस्य त्यागपत्रेण कम्पनीयाः सामान्यकार्यं न प्रभावितं भविष्यति। "कम्पनीयां उत्कृष्टयोगदानार्थं वान बियाओमहोदयस्य धन्यवादः। निदेशकमण्डलस्य प्रबन्धनदलस्य च नेतृत्वे कम्पनी उपभोक्तृभ्यः नवीनं उत्पादं अनुभवं च आनयति एव।
हुवावे-कम्पन्योः वायरलेस्-उत्पादानाम्, टर्मिनल्-व्यापारस्य च उदये वान बियाओ-इत्येतत् प्रमुखेषु व्यक्तिषु अन्यतमः आसीत् । सः १९९६ तमे वर्षे हुवावे-संस्थायां सम्मिलितः, हुवावे-इत्यस्य वायरलेस्-उत्पाद-पङ्क्तौ अध्यक्षः, टर्मिनल्-कम्पनीयाः अध्यक्षः, रूसी-क्षेत्रस्य अध्यक्षः, उपभोक्तृव्यापारस्य मोबाईल-ब्राडबैण्ड्-गृह-उत्पाद-रेखायाः अध्यक्षः, उपभोक्तृ-व्यापारस्य मुख्य-सञ्चालन-अधिकारी च इति कार्यं कृतवान्
२०२० तमे वर्षे ऑनर् हुवावे इत्यस्मात् स्वतन्त्रः अभवत्, वान बियाओ च ऑनर् इत्यत्र सम्मिलितः भूत्वा ऑनर् टर्मिनल् कम्पनी लिमिटेड् इत्यस्य कानूनीप्रतिनिधित्वेन अध्यक्षत्वेन च कार्यं कृतवान् । २०२३ तमस्य वर्षस्य नवम्बरमासे शेन्झेन् वाटर ग्रुप् कम्पनी लिमिटेड् इत्यस्य पूर्वाध्यक्षः वु हुई इत्यनेन स्वस्य पदं स्वीकृतम्, वान बियाओ इत्ययं ऑनर् इत्यस्य उपाध्यक्षः इति परिवर्तितः ।
अस्य कार्यपरिवर्तनस्य पृष्ठभूमिः अस्ति यत् ऑनर् पूंजीविपण्ये अवतरितुं प्रवृत्तः अस्ति।
गतवर्षे प्रकाशिताः ऑनरस्य निदेशकमण्डलस्य दस्तावेजाः दर्शयन्ति यत् रणनीतिकविकासस्य अग्रिमपदं प्राप्तुं कम्पनी स्वस्य स्वामित्वसंरचनायाः अनुकूलनं निरन्तरं करिष्यति, विविधपुञ्जं आकर्षयिष्यति, प्रारम्भिकसूचीकरणद्वारा कम्पनीयाः पूंजीविपण्ये प्रवेशं च प्रवर्तयिष्यति। यथा यथा कम्पनीयाः सार्वजनिकविपण्यं प्रति गन्तुं योजना क्रमेण कार्यान्विता भवति तथा तथा कम्पनीयाः निदेशकमण्डलं सूचीकृतकम्पनीनां मानकानुसारं समायोजितं भविष्यति, तथा च बोर्डसदस्यानां क्रमेण विविधीकरणं भविष्यति यत् ते कम्पनीयाः शासनस्य नियामकानाम् आवश्यकतानां च अनुकूलतां प्राप्नुयुः नवीन विकास चरण।
सार्वजनिकसूचनाः दर्शयति यत् वु हुई शेन्झेन् नगरपालिकासमितेः सामान्यकार्यालये दशवर्षेभ्यः अधिकं कार्यं कृतवान्, अनन्तरं हुबेईप्रान्ते च कार्यं कृतवान् सः चिबी नगरपालिकादलसमितेः सचिवः, ज़ियानिङ्गनगरपक्षसमितेः उपसचिवरूपेण च कार्यं कृतवान् २०२१ तमे वर्षे वु हुई शेन्झेन् जलसमूहस्य अध्यक्षः कानूनीप्रतिनिधिः च, शेन्झेन् पर्यावरणजलसमूहस्य अध्यक्षः कानूनीप्रतिनिधिः च इति कार्यं करोति ।
वू हुई इत्यस्य योजनेन ऑनर् इत्यस्य सूचीकरणप्रक्रिया अधिका त्वरिता अभवत् ।
अस्मिन् वर्षे अगस्तमासे ऑनर् इत्यनेन एकं वक्तव्यं जारीकृतं यत् अस्मिन् वर्षे चतुर्थे त्रैमासिके तत्सम्बद्धं शेयरधारकसुधारं आरभ्यत इति योजना अस्ति तथा च तत्सम्बद्धप्रक्रियायां प्रासंगिकवित्तीयदत्तांशः प्रकटितः भविष्यति। ऑनर् इत्यनेन एतदपि दर्शितं यत् २०२१ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् आरभ्य सामान्य-उद्यमेभ्यः परं शेन्झेन्-सर्वकारेण कम्पनीयाः समर्थनं न प्राप्तम् ।
२०२० तमे वर्षे स्वातन्त्र्यात् आरभ्य ऑनर् इत्यस्य भागधारकपङ्क्तिः अधिकाधिकं बृहत् अभवत् । तियान्यान्चा एपीपी दर्शयति यत् ऑनर-शेयरधारकाणां संख्या १७ अभवत्, यत्र स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः, आपूर्तिकर्ताः, संचालकाः, विदेशीयपूञ्जी इत्यादयः पृष्ठभूमिः अस्ति अस्मिन् वर्षे अगस्तमासे ऑनर् इत्यनेन घोषितं यत् अस्मिन् मासे चीनगुओक्सिन् होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्मात् निवेशः प्राप्तः;संबद्धकम्पनी हांगझौ वेइटोङ्ग इक्विटी इन्वेस्टमेण्ट् पार्टनरशिप (सीमित पार्टनरशिप) इत्यनेन ग्लोरी इत्यत्र निवेशः कृतः पूर्वः राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन प्रबन्धितः केन्द्रीयः उद्यमः अस्ति ।
मार्केट रिसर्च संस्थायाः canalys इत्यनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् honor इत्यनेन द्वितीयत्रिमासे चीनी स्मार्टफोनबाजारे 10.7 मिलियन यूनिट् निर्यातितम्, यत् वर्षे वर्षे 4% वृद्धिः अभवत्, shipment इत्यस्य दृष्ट्या vivo तथा oppo इत्येतयोः पृष्ठतः तृतीयस्थानं प्राप्तवान्। यूरोपीयविपण्ये ऑनर् उच्चस्तरीयं रणनीतिं अनुसृत्य अस्ति, द्वितीयत्रिमासे तन्तुयुक्तानि पटलानि सन्ति ।प्रथमवारं सैमसंग-नगरं अतिक्रम्य विपण्यां प्रथमः अभवत् ।