समाचारं

xiaomi mi 15 pro मोबाईलफोनस्य टेलिफोटो सेन्सर् sony imx858 इति उन्नयनं कृतम् इति सूचना अस्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : सूचना अस्ति यत् xiaomi mi 15 pro मोबाईलफोनस्य टेलिफोटो सेन्सर् sony imx858 इति उन्नयनं कृतम् अस्ति, यत् xiaomi mi 13 ultra इत्यस्य समानं मॉडलम् अस्ति।

it house news इत्यस्य अनुसारं ३० सितम्बर् दिनाङ्के ब्लॉगरः @experiencemore इत्यनेन वार्ता भग्नवती यत् xiaomi mi 15 pro मोबाईलफोनस्य टेलिफोटो लेन्सं 120mm sony imx858 (5x) इति उन्नयनं कृतम्, पूर्वपीढीयाः xiaomi mi 14 pro इत्यस्य 3x + इति 10cm मैक्रो लेन्स।

it house इत्यनेन अवलोकितं यत् sony imx858 प्रथमवारं xiaomi mi 13 ultra मोबाईलफोने स्थापितं आसीत् ।संवेदकस्य आकारः १/२.५१ इञ्च् अस्ति, सोनी इत्यनेन पूर्ण-पिक्सेल-केन्द्रीकरण-प्रणाली आरब्धा यत् एएफ-सूचना प्राप्तुं पूर्ण-पिक्सेल-चरण-अन्तरस्य उपयोगं करोति । एकदा लेई जुन् इत्यनेन उक्तं यत् सम्पूर्णस्य प्रणाल्याः स्थिरतां सुनिश्चित्य xiaomi इत्यनेन त्रीणि imx858 संवेदकाः उपयुज्यन्ते येन सर्वेषु माध्यमिककैमरेषु (xiaomi 13 ultra) समानानि इमेजिंगक्षमतानि सन्ति

शाओमी mi 15 (24129pn74c) तथा xiaomi mi 15 pro titanium edition (2410dpn6cc) इत्यनेन 3c गुणवत्ता प्रमाणीकरणं उत्तीर्णम् अस्ति ।90w पर्यन्तं द्रुतचार्जिंग् समर्थयति. द्वयोः मॉडलयोः निर्माणं बीजिंग चाङ्गशु टेक्नोलॉजी कम्पनी लिमिटेड् तथा लेन्स टेक्नोलॉजी (xiangtan) कम्पनी लिमिटेड् इत्यनेन कृतम् अस्ति, तथा च द्वयोः अपि mdy-14-ec चार्जर् (xiaomi mi 13 ultra इत्यस्य समानं मॉडल्) उपयुज्यते

qualcomm snapdragon summit 2024 अक्टोबर् 21-23 यावत् निर्धारितम् अस्ति, तस्मिन् समये snapdragon 8 gen 4 प्रोसेसरः विमोचितः भविष्यति, तथा च xiaomi 15 श्रृङ्खलायाः विषये अधिकानि वार्तानि आनयिष्यति इति अपेक्षा अस्ति इच्छुकाः मित्राणि it house इत्यस्य अनुवर्तन-रिपोर्ट्-अनुसरणं कर्तुं शक्नुवन्ति।