2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३० सितम्बर् दिनाङ्के "डेली इकोनॉमिक न्यूज" इत्यस्य एकः संवाददाता ऑनर् टर्मिनल् कम्पनी लिमिटेड् (अतः ऑनर् इति उच्यते) इत्यस्मात् ज्ञातवान् यत् वान बियाओ इत्यनेन अद्यैव व्यक्तिगतकारणात् कम्पनीयाः उपाध्यक्षात् अन्येभ्यः सम्बद्धेभ्यः पदेभ्यः राजीनामा दत्तः "कम्पनीयां उत्कृष्टयोगदानस्य कृते वान बियाओ इत्यस्य धन्यवादः। वान बियाओ इत्यस्य त्यागपत्रेण कम्पनीयाः सामान्यसञ्चालनं प्रभावितं न भविष्यति। निदेशकमण्डलस्य प्रबन्धनदलस्य च नेतृत्वे कम्पनी उपभोक्तृभ्यः नवीनं उत्पादं अनुभवं च आनयति एव। ऑनर एक्सप्रेस
कथ्यते यत् वान बियाओ पूर्वं हुवावे इत्यस्य वायरलेस् उत्पादपङ्क्तौ अध्यक्षः, टर्मिनल् कम्पनीयाः अध्यक्षः, उपभोक्तृव्यापारस्य मोबाईल ब्रॉडबैण्ड् तथा गृहोत्पादपङ्क्तिस्य अध्यक्षः, उपभोक्तृव्यापारस्य मुख्यसञ्चालनपदाधिकारी च आसीत् २०२० तमे वर्षे सः आपूर्तिश्रृङ्खला इत्यादीनां मूलविभागानाम् उत्तरदायी ऑनर् टर्मिनल् कम्पनी लिमिटेड् इत्यस्य अध्यक्षरूपेण कार्यं कृतवान् ।
नवम्बर २०२३ तमे वर्षे ऑनरस्य निदेशकमण्डलस्य घोषणादस्तावेजे दर्शितं यत् "कम्पनीयाः सामरिकविकासस्य अग्रिमचरणस्य साक्षात्कारार्थं कम्पनी स्वामित्वसंरचनायाः अनुकूलनं निरन्तरं करिष्यति, प्रवेशार्थं विविधपूञ्जीम् आकर्षयिष्यति, तथा च कम्पनीं प्रवेशार्थं प्रचारं करिष्यति प्रारम्भिकसूचीकरणद्वारा पूंजीबाजारः यथा यथा कम्पनी सार्वजनिकबाजारं प्रति गच्छति तथा तथा कम्पनीयाः निदेशकमण्डलं सूचीकृतकम्पनीनां मानकानुसारं समायोजितं भविष्यति, तथा च बोर्डसदस्याः क्रमेण विविधतां प्राप्नुयुः company's governance and regulatory needs in the new development stage "कार्मिकनियुक्तेः दृष्ट्या वू हुई कम्पनीयाः निदेशकस्य अध्यक्षस्य च रूपेण कार्यं करिष्यति। , वान बियाओ उपाध्यक्षरूपेण कार्यं करोति।
योजनायाः अनुसारं ऑनर् अस्मिन् वर्षे चतुर्थे त्रैमासिके तत्सम्बद्धं शेयरधारकसुधारं प्रारभते तथा च तस्मिन् एव काले ऑनर् तत्सम्बद्धप्रक्रियायां प्रासंगिकवित्तीयदत्तांशं अपि प्रकटयिष्यति।