समाचारं

ब्रिटिशकारचोराः विलासिनीकारस्य हेडलाइट्स् लक्ष्यं कुर्वन्ति, ये सम्पूर्णकारस्य अपेक्षया अधिकं सुगन्धिताः भवन्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३० सितम्बर् दिनाङ्के ज्ञापितं यत् चोराः सम्पूर्णं कारं न चोरयन्ति, अपितु विशिष्टानि भागानि केन्द्रीभवन्ति येषां शीघ्रं विच्छेदनं कृत्वा उच्चमूल्येन पुनः विक्रेतुं शक्यते उच्चस्तरीयमाडल।

अद्यतनस्य वाहनस्य हेडलाइट्स् अधिकं उन्नताः महत् च भवन्ति, अधुना बहवः वाहनाः उन्नत-मैट्रिक्स-एलईडी-प्रौद्योगिक्या, गतिशील-सक्रिय-विशेषताभिः च सुसज्जिताः सन्ति फलतः एकस्य हेडलाइट्-एककस्य मूल्यं शतशः सहस्राणि वा डॉलर-रूप्यकाणि अपि भवितुम् अर्हन्ति । उदाहरणार्थं, bmw 4 series इत्यस्य प्रत्येकं लेजर-हेडलाइट् ३,००० अमेरिकी-डॉलर्-अधिकं विक्रीयते (it house note: सम्प्रति प्रायः २०,९७६ युआन्); २०,९७६ युआन्) प्रायः ३०,०६६ युआन्)। एते हेडलाइट्स् बहुमूल्याः, प्रायः उजागरिताः, तुल्यकालिकरूपेण विच्छेदनं सुलभं च इति कारणतः एव ते चोराणां लक्ष्यं जातम्

वाहनचोरीयाः अपेक्षया हेडलाइट्-चोरी सरलतरम् अस्ति । चोरस्य केवलं शीघ्रं हेडलाइट् विच्छेद्य शीघ्रं दृश्यात् पलायनार्थं साधनानां उपयोगः आवश्यकः । वाहनचोरीयाः तुलने जोखिमाः न्यूनाः भवन्ति, लाभः च अधिकः भवति । अपि,चोराः अधिकसुलभतया चोरितानि हेडलाइट्स् अशङ्कितानां क्रेतृभ्यः अथवा सेकेण्डहैण्ड् पार्ट्स् मार्केट् इत्यत्र व्यवस्थितलाभार्थं विक्रेतुं शक्नुवन्ति ।

यूके-देशस्य क्लेम्स् मैनेजमेण्ट् एण्ड् एडजस्टमेण्ट् (cma) इत्यस्य तकनीकीनिदेशकस्य फिलिप् स्विफ्ट् इत्यस्य मते यद्यपि एतादृशः चोरी सरलः अस्ति तथापि तस्य क्षतिः न्यूनीकर्तुं न शक्यते यद्यपि चोरितानि वाहनानि न त्यक्ताः भविष्यन्ति तथापि उच्चैः अनुरक्षणव्ययः स्वामिभ्यः महत् आर्थिकभारं जनयिष्यति ।कारबीमायाः व्ययः निरन्तरं वर्धते, तथैव पुलिसस्य कार्यभारः वर्धते ।

यूके-देशस्य राष्ट्रियसांख्यिकीयकार्यालयस्य आँकडानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य एप्रिल-मासतः २०२४ तमस्य वर्षस्य मार्च-मासपर्यन्तं सम्बद्धाः प्रकरणाः ५२,२६८ तः ५३,३६९ यावत् वर्धिताः, येन २% वृद्धिः अभवत् हेडलाइट् इत्यस्य अतिरिक्तं टायर, चक्र इत्यादयः उच्चमूल्याः भागाः अपि चोराणां लक्ष्यं भवन्ति । अपराधिनः एतान् भागान् लक्ष्यं कुर्वन्ति यतोहि तेषां सेकेण्डहैण्ड् मार्केट् इत्यत्र महती माङ्गलिका भवति, तेषां विक्रयणं सुकरं भवति ।

वर्धमानस्य कारभागचोरीअपराधस्य सम्मुखे ब्रिटिशपुलिसः स्वस्य दमनं वर्धितवान् अस्ति। २०२४ तमस्य वर्षस्य प्रथमार्धे एव ट्रैकरः ब्रिटिशपुलिसः च चोरितानां कारानाम् विच्छेदनार्थं समर्पितानां ३७ "ब्रेकिंग् यार्ड्"-स्थानानां बन्दीकरणं कृतवन्तौ, यत् २०२३ तमे वर्षे सर्वेषु बस्ट्-करणात् अधिकम्