समाचारं

अमेरिकी-सीनेटरः - नस्रल्लाहस्य वधार्थं प्रयुक्तः अमेरिकीनिर्मितः एमके-८४ बम्बः

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-एनबीसी-पत्रिकायाः ​​समाचारानुसारं एरिजोना-देशस्य अमेरिकी-सीनेटरः मार्क-केलि-इत्यनेन स्थानीयसमये २९ सितम्बर्-दिनाङ्के एनबीसी-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तं यत् इजरायल्-देशेन लेबनान-राजधानी-बेरुत-नगरे आक्रमणं कर्तुं अमेरिका-निर्मित-एम.के.-८४-बम्ब-इत्यस्य उपयोगः कृतः . रायटर्-पत्रिकायाः ​​कथनमस्ति यत् केली-महोदयस्य वचनेन प्रथमवारं अमेरिका-देशेन उक्तं यत् इजरायल-सैन्येन अस्मिन् आक्रमणे कीदृशानि शस्त्राणि प्रयुक्तानि इति ।

मार्क केली

केली एनबीसी इत्यस्मै अवदत् यत् नस्रुल्लाह-नगरस्य आक्रमणार्थं प्रयुक्तस्य अमेरिका-निर्मितस्य एमके-८४ बम्बस्य भारः २००० पाउण्ड् आसीत् । "तत् मार्गदर्शितं शस्त्रम् आसीत्, अहं निश्चयेन जानामि यत् अस्मिन् प्रसङ्गे यत् मार्गदर्शितं शस्त्रं प्रयुक्तम् आसीत् तत् एव आसीत्" इति सः अवदत् ।

रायटर्-पत्रिकायाः ​​अनुसारं केली इत्यनेन अपि उक्तं यत्, "जेडीएएम इत्यादीनां मार्गदर्शितबम्बानां अधिकाधिकं उपयोगं वयं पश्यामः, एतानि शस्त्राणि (इजरायल-देशाय) निरन्तरं प्रदास्यामः" इति ।

२७ सितम्बर् दिनाङ्के सायं लेबनानदेशस्य हिजबुल-नेता हसन-नस्रल्लाहः इजरायल्-देशस्य वायु-आक्रमणेन मृतः । पूर्वं इजरायलस्य वरिष्ठाः अधिकारिणः अपि नस्रल्लाह-नगरे इजरायलस्य आक्रमणस्य विवरणं प्रकाशितवन्तः आसन् । न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​२८ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं इजरायल्-देशस्य एकः वरिष्ठः अधिकारी अस्य कार्यस्य कतिपयेभ्यः मासेभ्यः पूर्वं इजरायल्-देशः नस्रल्लाह-महोदयस्य अनुसरणं कर्तुं आरब्धवान् इति प्रकाशितवान् प्रतिवेदनानुसारं इजरायलस्य वरिष्ठौ अधिकारिणौ अपि नस्रल्लाह-नगरे आक्रमणस्य समये इजरायल-सेना कतिपयेषु निमेषेषु ८० तः अधिकानि बम्बानि पातितवती इति अपि प्रकटितवन्तौ परन्तु ते बम्बस्य भारः, प्रतिरूपं च इत्यादीनि प्रासंगिकानि सूचनानि न प्रकटितवन्तः । न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् इजरायल-अधिकारिणः गुप्तचर-सूचनाः उद्धृत्य वदन्ति यत् हिजबुल-सङ्घः २८ दिनाङ्के प्रातःकाले नस्रल्लाहस्य शवम् आविष्कृतवान् इति

ज्ञातव्यं यत् सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य अनुसारं नस्रुल्लाहस्य आक्रमणे मृत्योः अनन्तरं इजरायलस्य सैन्यप्रवक्ता "अमेरिकादेशे निर्मितस्य एमके-८४ बम्बस्य उपयोगः लेबनानदेशस्य हिजबुल नस्रुल्लाहस्य नेतारं आक्रमणार्थं कृतः" इति विषये टिप्पणीं कर्तुं न अस्वीकृतवान् कर्षतु” इति टिप्पणीं कृतवान् । एकस्य एमके-८४ बम्बस्य भारः २००० पाउण्ड् (प्रायः ९०७ किलोग्रामः) भवति । अस्मिन् वर्षे जूनमासे अमेरिकी-अधिकारिणः प्रकाशितवन्तः यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य अमेरिका-देशेन न्यूनातिन्यूनं १४,००० एम.के.-८४ बम्बाः इजरायल्-देशं प्रति प्रेषिताः, तथैव बहुसंख्याकाः बम्बाः अपि प्रेषिताः प्रत्येकस्य भारः ५०० पाउण्ड् (प्रायः २२७ किलोग्रामः) तथा च सटीकमार्गदर्शितानि हेलफायर् वायुतः भूपृष्ठं प्रति क्षेपणानि च ।