समाचारं

दलाली-स्टॉक्स् सर्वे स्वस्य दैनिकसीमायां सन्ति! एकः भागः, ऐतिहासिकः खण्डः

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ए-शेयर-विपण्यं पुनः इतिहासस्य साक्षी अभवत्!

अपराह्णे ए-शेयर-विपण्यस्य मात्रायां अधिकं वृद्धिः अभवत्, यत्र लेनदेनस्य मात्रा नववर्षपूर्वस्य ऐतिहासिकमात्राम् अतिक्रम्य अभिलेख-उच्चतां प्राप्तवान्

मार्केट्-उत्थानस्य मध्यं अनेके शेयर-बजार-सूचकाङ्काः पुनः नूतनानि अभिलेखानि स्थापितवन्तः । सत्रस्य समये सर्वेषां दलाली-स्टॉक-समूहानां दैनिक-सीमायाः प्राप्तिः दुर्लभा, अनेके स्टॉक-सूचकाङ्क-वायदा-अनुबन्धाः अपि स्वस्य दैनिक-सीमायाः उपरि आघातं कुर्वन्ति

ए-शेयर-व्यापारस्य मात्रा अभिलेख-उच्चतां प्राप्नोति

लेनदेनस्य दृष्ट्या शङ्घाई, शेन्झेन्, उत्तरचीन इति त्रयाणां नगरानां कुलव्यवहारस्य परिमाणं प्रेससमयपर्यन्तं २.५ खरब युआन् अतिक्रान्तम् अस्ति ।अधिकस्य अनन्तरं ९ वर्षाणाम् अपेक्षया, एकदिवसीयव्यवहारस्य मात्रां ताजगीं कृतवान् अस्ति।" tianliang” ऐतिहासिक अभिलेखः।

आँकडा दर्शयति यत् पूर्वं ए-शेयर-बाजार-कारोबारस्य ऐतिहासिकः अभिलेखः २०१५ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्के स्थापितः आसीत्, यदा तस्मिन् दिने कारोबारः २.३६ खरब-युआन्-पर्यन्तं जातः, २०१५ तमे वर्षे २ खरब-युआन्-अधिकं कारोबारं कृत्वा ५ व्यापारदिनानि आसन्, सर्वेषां यत् २०१५ तमस्य वर्षस्य मे-जून-मासेषु अभवत् । तदनन्तरं ए-शेयर-विपण्यस्य लेनदेनस्य परिमाणं २ खरब-युआन्-तः न्यूनम् आसीत्, अद्यपर्यन्तं पुनः व्यवहारस्य परिमाणं २ खरब-युआन्-अधिकं जातम्

बहुभिः स्टॉकसूचकाङ्कलाभैः नूतनाः ऐतिहासिकाः अभिलेखाः निर्मिताः

मार्केट्-उत्थानस्य मध्यं अनेके शेयर-बजार-सूचकाङ्काः पुनः नूतनानि अभिलेखानि स्थापितवन्तः ।

सत्रस्य कालखण्डे शेन्झेन् घटकसूचकाङ्कः १०% अधिकं वर्धितः । अस्मिन् शतके बृहत्तमस्य अन्तर्दिवसलाभस्य अभिलेखं स्थापितवान् ।

एकदा जीईएम सूचकाङ्कः १५% अधिकं इन्ट्राडे वर्धितः, इतिहासे बृहत्तमः इन्ट्राडे वृद्धेः अभिलेखं स्थापितवान् ।

उत्तरप्रतिभूति ५० सूचकाङ्कः एकदा सत्रस्य कालखण्डे २३% अधिकं वर्धितः, इतिहासे बृहत्तमस्य अन्तर्दिवसवृद्धेः अपि अभिलेखं स्थापितवान् ।

दुर्लभः - सर्वे दलाली-समूहाः दैनिक-सीमाः मारयन्ति स्म

विपण्यसूचकत्वेन अपराह्णे दलालीक्षेत्रं अधिकं वर्धितम्, सर्वेषां स्टॉकानां दैनिकसीमायाः प्राप्तिः दुर्लभा आसीत् ।

निलम्बितदलाली-समूहान् विहाय शेषदलाली-समूहाः सर्वे दैनिक-सीमापर्यन्तं वर्धिताः, येषु ओरिएंटल-फर्च्यूनस्य कारोबारः ३० अरब-युआन्-अधिकः अभवत्, तथा च सिटिक-प्रतिभूति-समूहस्य कारोबारः १० अरब-युआन्-अधिकः अभवत्

अनेके स्टॉक इन्डेक्स वायदा अनुबन्धाः अपि दैनिकसीमाम् आहतवन्तः

यथा यथा ए-शेयर-बाजारः तीव्ररूपेण वर्धितः, तथैव सम्बद्धाः स्टॉक-सूचकाङ्क-वायदाः अपि उच्छ्रिताः अभवन्, तेषु, अनेके स्टॉक-सूचकाङ्क-वायदा-अनुबन्धाः, यथा सीएसआई २४१० वायदा-अनुबन्धः, शङ्घाई-शेन्झेन्-२४१०-वायदा-अनुबन्धाः च, १०% वर्धिताः, दैनिक-सीमां च मारिताः .

स्टॉक सूचकाङ्कस्य वायदा अनुबन्धानां दैनिकसीमां प्राप्तुं क्षमता मूलतः ए-शेयरस्य इतिहासे अत्यन्तं दुर्लभा अस्ति ।