2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव विपण्यं वर्धितम् अस्ति तथा च विपण्यां खाता उद्घाटनस्य प्रबलमागधा वर्तते।
संवाददाता ज्ञातवान् यत् निवेशकाः समये प्रवेशं व्यापारं च कर्तुं शक्नुवन्ति इति सुनिश्चित्य प्रतिभूतिसंस्थाः अन्ये च प्रासंगिकाः संस्थाः निवेशकानां खाता उद्घाटनानुरोधानाम् प्रक्रियायै अतिरिक्तसमयं कार्यं कुर्वन्ति। एकस्य प्रतिभूतिसंस्थायाः प्रभारी व्यक्तिः अवदत् यत् प्रतिभूतिलेखं उद्घाटयितुं निवेशकाः प्रतिभूतिसंस्थायां खाता उद्घाटनार्थं आवेदनं कुर्वन्ति, निवेशकपरिचयप्रमाणीकरणार्थं, प्रतिभूतिसंस्थायाः चीननिपटानार्थं आवेदनपत्रं प्रस्तूयन्ते, चीनसमाशोधनसंस्थायाः नूतनलेखानां कृते आँकडानां प्रेषणं च भवति सर्वेषां व्यापारस्य समाप्तेः अनन्तरमेव उद्घाटयितुं शक्यते।
विशेषतया, निवेशकस्य खाता उद्घाटनस्य आवेदनपत्रं प्राप्त्वा प्रतिभूतिसंस्था तृतीयपक्षस्य एजेन्सीद्वारा निवेशकस्य परिचयसूचनायाः सत्यापनं करोति तथा च प्रणाली उद्घाटनसमये प्रासंगिकसूचनाः चीनसमाशोधनं प्रति प्रस्तौति। csdc तस्मिन् एव दिने सङ्ख्याः आवंटयिष्यति तथा च प्रतिभूतिलेखासङ्ख्यां दलाली प्रति प्रतिक्रियां दास्यति, तथा च नवीनतमव्यापारदिवसस्य अन्ते नवउद्घाटितलेखसूचनाः विनिमयस्थानं प्रति प्रेषयिष्यति। एक्सचेंजस्य लोडिंग् सूचनां सम्पन्नं कृत्वा अग्रिमे व्यापारदिने व्यापारार्थं प्रासंगिकं खातं उपलब्धं भविष्यति।
यथा, नवउद्घाटितप्रतिभूतिलेखाः ये २८ सितम्बर् (शनिवासर), २९ सितम्बर (रविवासरः), ३० सितम्बर् (सोमवासरः), २०२४ दिनाङ्केषु आवेदनपत्राणि प्रस्तौति, ते केवलं ८ अक्टोबर् (मंगलवासर) तः उपयोगाय उपलभ्यन्ते नव उद्घाटितप्रतिभूतिलेखानां कृते ये १ अक्टोबर् (मंगलवासर) तः ८ अक्टोबर् (मंगलवासर) पर्यन्तं आवेदनपत्राणि प्रदत्तवन्तः, तेषां उपयोगः केवलं ९ अक्टोबर् (बुधवासर) तः व्यापाराय एव कर्तुं शक्यते।
समग्रतया, आवेदनपत्रं दातुं औपचारिकव्यापारपर्यन्तं खाता उद्घाटयितुं निश्चितः समयः भवति निवेशकानां कृते यदा मार्केट् उद्घाट्यते तदा आवेदनपत्राणि प्रस्तूयन्ते ते दलालीयाः मार्गदर्शनस्य अनुसरणं कर्तुं शक्नुवन्ति तथा च व्यवस्थितरूपेण सम्भालितुं शक्नुवन्ति। नियामकस्य समीपस्थेभ्यः जनाभ्यः संवाददाता ज्ञातवान् यत् निवेशकानां विपण्यां सुचारुतया प्रवेशस्य समर्थनार्थं चीनप्रतिभूतिसमाशोधनकम्पनी लिमिटेड् प्रतिभूतिसंस्थाः च निवेशकानां सुरक्षितं स्थिरं च संचालनं सुनिश्चित्य प्रभावी उपायानां श्रृङ्खलां स्वीकृतवन्तः ' नवीन खाता उद्घाटन व्यापार प्रौद्योगिकी।