समाचारं

इतिहासस्य साक्षी ! ए-शेयर-व्यवहारस्य मात्रा २.५ खरबं अतिक्रान्तवती

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवकाशदिनात् पूर्वं अन्तिमे व्यापारदिने त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः समापनपर्यन्तं प्रबलतया वर्धिताः, शङ्घाई-कम्पोजिट्-सूचकाङ्के ८.०६%, शेन्झेन्-घटकसूचकाङ्के १०.६७%, चिनेक्स्ट्-सूचकाङ्के १५.३६%, बेक्सिन्-सूचकाङ्के च वृद्धिः अभवत् ५० सूचकाङ्कः २२.८४% वर्धितः ।

तस्मिन् एव काले शङ्घाई-शेन्झेन्-नगरस्य शेयरबजारयोः लेनदेनस्य मात्रा २.५९३०४ अरबं यावत् अभवत्, येन नूतनः ऐतिहासिकः अभिलेखः स्थापितः ।

तथ्याङ्कानि दर्शयन्ति यत् बाजारस्य कारोबारः 4 दिवसान् यावत् क्रमशः rmb 1 खरबं अतिक्रान्तवान् अस्ति तथा च 5 दिवसान् यावत् मात्रायां वृद्धिः अभवत् अद्यतनस्य कारोबारः कालस्य परिमाणस्य तुलने 1.14703 अरब अस्ति, यत् कालस्य मात्रायाः तुलने 79.32%, औसतस्य तुलने 271.43% अस्ति गतमासे मात्रा। तेषु शङ्घाई-शेयर-बजारस्य कारोबारः १.२ खरब-युआन्, शेन्झेन्-शेयर-बजारस्य कारोबारः १.४ खरब-युआन् च आसीत् ।

नगरे ५,३३६ कम्पनयः उदयन्ति स्म, येषु ८८५ दैनिकसीमायां, ८ कम्पनयः अधः आसन्, येषु २ दैनिकसीमायां आसन्, ९ कम्पनयः अद्य व्यापारनिलम्बनपदे सन्ति

क्षेत्रविषयाणां दृष्ट्या बृहत् वित्तक्षेत्रं, बृहत् उपभोगं, मद्यक्षेत्रं च दृढं प्रदर्शनं कृतवान्, यदा तु सॉफ्टवेयरविकासः, अर्धचालकाः, उपनवः स्टॉकः च सक्रियः एव अभवत्

बाजारे बृहत् वित्तीयक्षेत्रं स्वस्य उदयं निरन्तरं कृतवान्, तथा च प्रतिभूति ईटीएफः स्वस्य दैनिकसीमाम् अवाप्तवान्, केवलं गुओताई जुनान्, हैटोङ्ग प्रतिभूतिजः च विपण्यविरामस्य कारणेन प्रदर्शनं न कृतवन्तः time.

तदतिरिक्तं अन्ये क्षेत्राणि अपि प्रदर्शनं कृतवन्तः, तियान्माओ समूहः, सिन्हुआ बीमा, चीनस्य पिंग एन् इत्यादयः बीमासमूहाः स्वस्य दैनिकसीमाम् आहतवन्तः । बृहत् उपभोक्तृक्षेत्रं निरन्तरं सुदृढं जातम्, ऐमेके १८% अधिकं, हैती फ्लेवर्स् ९% अधिकं च वर्धितम् । मद्यस्य भण्डारः निरन्तरं वर्धमानः आसीत्, लुझौ लाओजियाओ, शान्क्सी फेन्जिउ, गुजिङ्ग् गोङ्गजिउ इत्यादयः दैनिकसीमाम् अवाप्तवन्तः । सॉफ्टवेयरविकासक्षेत्रं वर्धितम्, फ्लश, डोङ्गफाङ्गटोङ्ग्, लेक्सस् सॉफ्टवेयर इत्यादयः दैनिकसीमाम् अवाप्तवन्तः । अर्धचालकक्षेत्रं सुदृढं जातम्, कैम्ब्रियन, नेशनल् टेक्नोलॉजी, वेरिसिलिकन् इत्यादयः स्वस्य दैनिकसीमाम् अवाप्तवन्तः ।