समाचारं

दहुआ-शेयरस्य ब्लॉक-व्यापार-मात्रा १५.६ मिलियन-शेयर-मात्रायां, लेनदेन-मात्रा २६.८६३२ मिलियन-युआन् च आसीत् ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के दहुआ-खण्डव्यापार-मञ्चे लेनदेनं जातम्, यत्र १५.६ मिलियन-शेयर-व्यापार-मात्रा, २६.८६३२ मिलियन-युआन्-व्यवहारराशिः, १७.२२ युआन्-खण्ड-व्यवहारमूल्यं च अभवत् अस्य लेनदेनस्य क्रेतुः व्यापारविभागः citic securities co., ltd. इत्यस्य hangzhou jincheng road securities business department अस्ति, यदा विक्रेतुः व्यापारविभागः केवलं संस्थानां कृते अस्ति

अग्रे आँकडानुसारं विगत ३ मासेषु अस्मिन् स्टॉक् मध्ये २ बृहत् लेनदेनाः अभवन्, यत्र कुलव्यवहारस्य राशिः ५६.६.६४३२ मिलियन युआन् अस्ति ।

सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानि दर्शयन्ति यत् अद्य दहुआ-शेयरस्य समापनमूल्यं १७.२२ युआन्, ७.६९% अधिकम्, दैनिककारोबारदरः ६.६१%, लेनदेनस्य मात्रा २.३४६ अरब युआन्, मुख्यनिधिनां शुद्धबहिःप्रवाहः च दिवसे यावत् आसीत् १५८ मिलियन युआन् विगत ५ दिनेषु, स्टॉकः सञ्चितरूपेण २२.३०% वर्धितः अस्ति, विगतपञ्चदिनेषु कुलशुद्धबहिःप्रवाहः ३२.०६०२ मिलियन युआन् अस्ति ।

द्वयोः वित्तीयसंस्थायोः आँकडानुसारं, स्टॉकस्य नवीनतमं वित्तपोषणशेषं १.३५२ अरब युआन् अस्ति, यत् विगत ५ दिवसेषु ६२.१८५ मिलियन युआन् वृद्धिः अस्ति, ४.८२% वृद्धिः अस्ति (दत्तांशनिधिः) २.

३० सितम्बर् दिनाङ्के दहुआ-शेयरस्य ब्लॉक-व्यवहारस्य सूची

मात्रा
(१०,००० भागाः) २.
लेनदेन राशि
(१०,००० युआन्) २.
लेनदेन मूल्य
(युआन्) २.
समानदिनस्य सापेक्षः
समापन छूट तथा प्रीमियम
(%)
क्रेता विक्रय विभाग विक्रेतुः विक्रयविभागः
156.00 2686.32 17.22 0.00 citic प्रतिभूति कं, लिमिटेड hangzhou jincheng रोड प्रतिभूति बिक्री विभाग संस्थागत एव

नोटः- अयं लेखः वार्तापत्रः अस्ति तथा च निवेशसल्लाहस्य गठनं न करोति शेयरबजारः जोखिमपूर्णः अस्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।