2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १९ दिनाङ्के वित्त-उपमन्त्री गुओ टिङ्ग्टिङ्ग् वित्तमन्त्रालये प्राइसवाटरहाउसकूपर्स्-संस्थायाः वैश्विक-अध्यक्षेन मोहम्मद-काण्डे-इत्यनेन सह मिलितवान् ।
commodus pwc zhongtian evergrande real estate project इत्यस्य अवैधलेखापरीक्षायाः कारणेन अतीव दुःखितः अभवत्, तथा च व्यक्तवान् यत् pwc global वित्तमन्त्रालयेन कृतस्य प्रशासनिकदण्डनिर्णयस्य दृढतया आज्ञापालने पूर्णतया अनुपालने च pwc zhongtian इत्यस्य समर्थनं करोति। पीडब्ल्यूसी ग्लोबल pwc zhongtian इत्यनेन सह एकं व्यापकं सुधारणयोजनां निर्मास्यति यत् दोषान् दृढतया सम्यक् करोति तथा च लेखापरीक्षागुणवत्तायां प्रभावीरूपेण सुधारं करिष्यति। कोमोडस् इत्यनेन उक्तं यत् पीडब्ल्यूसी चीनस्य अर्थव्यवस्थायाः निरन्तरवृद्धौ दीर्घकालीनविकासे च विश्वसिति तथा च विदेशीयनिवेशं विदेशनिवेशसहकार्यं च आकर्षयितुं चीनस्य कृते उत्तमसेवाः प्रदातुं स्वस्य व्यावसायिकविशेषज्ञतायाः वैश्विकजालसंसाधनलाभानां च उपयोगं कर्तुं आशास्ति।
गुओ टिंगिङ्ग् इत्यनेन पीडब्ल्यूसी इत्यस्य पर्यवेक्षणस्य सम्मानस्य दण्डस्य च मनोवृत्तेः पुष्टिः कृता, तथा च आशास्ति यत् पीडब्ल्यूसी जागरूकतां जनयिष्यति, पाठं ज्ञास्यति, चीनीयकानूनानां नियमानाञ्च सख्यं पालनं करिष्यति, सुधारणप्रयासान् वर्धयितुं प्रभावी उपायान् करिष्यति, प्रथमं च अखण्डतायाः गुणवत्तायाश्च पालनं करिष्यति मानकानि। गुओ टिङ्ग्टिङ्ग् इत्यनेन एतत् बोधितं यत् वित्तमन्त्रालयः कानूनानुसारं प्रशासनस्य पालनम् करोति तथा च चीनदेशे "बृहत्चतुर्णां" सहितं सर्वेषां लेखासंस्थानां समानरूपेण व्यवहारं करोति। वित्तमन्त्रालयः वित्तीयलेखापरिवेक्षणं सुदृढं करिष्यति, लेखासंस्थानां गुणवत्तायाः पर्यवेक्षणं निरीक्षणं च वर्धयिष्यति, कानूनानुसारं कानूनविनियमानाम् उल्लङ्घनानां निबन्धनं दण्डं च ददाति, वित्तीयलेखापरीक्षायाः क्रमं निर्वाहयिष्यति, स्वस्थविकासं च प्रवर्धयिष्यति सीपीए उद्योगस्य। गुओ टिङ्ग्टिङ्ग् इत्यनेन उक्तं यत् चीनदेशः विपण्य-उन्मुखं, कानूनी, अन्तर्राष्ट्रीयं च प्रथमश्रेणीव्यापारवातावरणं निरन्तरं निर्मास्यति तथा च आशास्ति यत् चीनस्य सुधारे, उद्घाटने, उच्चगुणवत्तायुक्ते विकासे च पीडब्ल्यूसी सक्रियभूमिकां निरन्तरं निर्वहति।
पर्यवेक्षणमूल्यांकनब्यूरो, लेखाविभागः, अन्तर्राष्ट्रीयआर्थिकसम्बन्धविभागः, चीनी प्रमाणितलोकलेखाकारसंस्थायाः च प्रासंगिकाः उत्तरदायी सहचराः उपस्थिताः आसन्।