समाचारं

ओरिएंटल फॉर्च्यूनस्य उपाध्यक्षः "सटीकरूपेण" तीक्ष्णवृद्धेः पूर्वं स्वस्य धारणानां १२ लक्षं भागं न्यूनीकृतवान्, येन षट् व्यापारदिनेषु ७ लक्षं भागं न्यूनीकृतम्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर २०१८.अधुना एव त्रयः प्रमुखाः वित्तीयनियामकसंस्थाः क्रमशः नीतिसङ्कुलं विमोचितवन्तः, येन दीर्घकालं यावत् सुप्तं ए-शेयर-विपण्यं प्रज्वलितम् अस्ति । २७ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं ए-शेयर-व्यापारस्य मात्रा त्रयः दिवसान् यावत् खरब-अङ्कं अतिक्रान्तवान् आसीत्, ततः परं विगत-१६ वर्षेषु एकसप्ताहस्य बृहत्तमः वृद्धिः च शाङ्घाई-कम्पोजिट्-सूचकाङ्कस्य साप्ताहिकवृद्धिः अभवत् नवम्बर २००८.

परन्तु संवाददाता अवलोकितवान् यत् बाजारस्य "उल्लासस्य" पूर्वमेव "क्वान्माओ" ओरिएंटल फॉर्च्यून इत्यस्य उपमहाप्रबन्धकः चेङ्ग लेइ इत्यनेन शेयरमूल्यं आरभ्यतुं पूर्वं कम्पनीयाः भागाः "सटीकरूपेण" न्यूनीकृताः

१९ सितम्बर् दिनाङ्के ओरिएंटल फॉर्च्यून् इत्यनेन घोषितं यत् कम्पनीकार्यकारी चेङ्ग लेइ इत्यनेन बोलीव्यवहारद्वारा कम्पनीयाः १२ लक्षं भागं न्यूनीकृतम्, यस्य औसतव्यवहारमूल्यं प्रतिशेयरं १०.८ युआन्, १२.९६ मिलियन युआन् च न्यूनीकृतम्

घोषणायाम् उक्तं यत् चेङ्ग लेई इत्यस्य शेयरधारक न्यूनीकरणेन प्रासंगिककायदानानां विनियमानाञ्च उल्लङ्घनं न कृतम् इति पूर्वं प्रकटितायाः भागधारणा न्यूनीकरणयोजनायाः अनुरूपम् आसीत्। मे-मासस्य अन्ते घोषणायाः पूर्वमेव ओरिएंटल फॉर्च्यून् इत्यनेन उक्तं यत् चेङ्ग लेइ इत्यस्य धारणानां न्यूनता व्यक्तिगतपुञ्जस्य आवश्यकतायाः कारणेन अभवत् ।

दुःखदं यत् चेङ्ग लेइ इत्यनेन नीतिविस्तारस्य लाभं प्राप्य स्वस्य धारणानां न्यूनीकरणानन्तरं षड्व्यापारदिनानां अन्तः ओरिएंटल फॉर्च्यूनस्य शेयरमूल्ये तीव्रवृद्धिः अभवत् २७ सितम्बर् दिनाङ्कपर्यन्तं कम्पनीयाः शेयरमूल्यं १६.९२ युआन् प्रतिशेयररूपेण समाप्तम्, यत् २० दिनाङ्के उद्घाटनात् ५८.७२% अधिकम् अस्ति । २७ दिनाङ्के समापनमूल्याधारितं १२ लक्षं स्टॉक्-मूल्यं २०.३०४ मिलियन युआन् यावत् अभवत् ।

अन्येषु शब्देषु, चेङ्ग लेई केवलं ६ व्यापारदिनेषु ७ मिलियनतः अधिकं अतिरिक्तं प्रतिफलं "चूकितवान्" । गतवर्षे तस्य कुलकरपूर्वं पारिश्रमिकं २६.१८४ मिलियन युआन् इति आधारेण प्रायः त्रयः वर्षाणि कार्यस्य वेतनस्य बराबरम् अस्ति । "अस्माकं स्वजनाः" अपि पूंजीविपण्ये द्रुतगतिना परिवर्तनं ग्रहीतुं न शक्नुवन्ति इति जनान् शोचयति ।

अवश्यं, स्वस्य धारणा न्यूनीकृत्य, चेङ्ग लेइ अद्यापि डोङ्गकै स्टॉकस्य १८.८७६ मिलियनं भागं धारयति, यस्य विपण्यमूल्यं ३२० मिलियन युआन् अस्ति, तत् अस्वीकार्यं न भवति

ओरिएंटल फॉर्च्यूनस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनानुसारं चेङ्ग लेइ इत्यस्य जन्म १९७७ तमे वर्षे फरवरीमासे अभवत् ।तस्य फुडानविश्वविद्यालयात् कम्प्यूटरसॉफ्टवेयरविषये स्नातकपदवीं, फुडानविश्वविद्यालयात् सॉफ्टवेयरइञ्जिनीयरिङ्गविषये स्नातकोत्तरपदवी च अस्ति सः सम्प्रति कम्पनीयाः उपमहाप्रबन्धकः, अनुसंधानविकासकेन्द्रस्य निदेशकः च अस्ति । ओरिएंटल फॉर्च्यून इत्यस्य स्थापना २००५ तमे वर्षे अभवत्, तस्य कार्यकालः २००७ तमे वर्षे आरब्धः ।अधुना १७ वर्षाणि अभवन्, सः कम्पनीयाः दिग्गजः इति वक्तुं शक्यते । चेङ्ग लेइ इत्यस्य कृते स्थापिताः भागाः कम्पनीयाः पूर्व-आईपीओ-शेयरेभ्यः तथा च स्टॉक-विकल्पानां प्रयोगात् प्राप्तेभ्यः भागेभ्यः (इक्विटी-वितरणात्, स्थानान्तरणात् च प्राप्ताः भागाः अपि सन्ति) आगच्छन्ति