2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज रिपोर्टर ली यिंग
२९ सितम्बर् दिनाङ्के तियानजिन् नगरीयजनसुरक्षाब्यूरो इत्यस्य जिझोउ शाखायाः सूचना जारीकृता यत् न्यायक्षेत्रस्य अन्तः एकस्मिन् ग्रामे भोजनालयसञ्चालकः वाङ्ग मौमौ इत्यनेन घटनायाः पूर्वं मार्केट् मध्ये मूषकविषं क्रीतवन्, पुनः पुनः सिरिन्जस्य उपयोगेन मूषकविषस्य इन्जेक्शनं कृतम् स्वस्य भोजनालये अनेकव्यक्तिषु । प्रकरणे सम्बद्धं सर्वं विषयुक्तं भोजनं पुनः प्राप्तं, सीलीकरणं च कृतम्, विषयुक्ताः जनाः चिकित्सायाः अनन्तरं सर्वे कुशलाः आसन् । वकिलः अवदत् यत् एषः व्यवहारः भयानकद्रव्याणां मुक्तिं शङ्कितः भवेत् ।
पुलिस अधिसूचना
प्रतिवेदनानुसारं ११ सितम्बर् दिनाङ्के एकस्य निवासीयाः खाद्यविषेण पीडितस्य प्रतिवेदनं प्राप्तम्। अन्वेषणानन्तरं न्यायक्षेत्रे एकस्मिन् ग्रामे भोजनालयसञ्चालकः वाङ्ग मौमोउ इत्यनेन घटनायाः पूर्वं विपण्यां मूषकविषं क्रीतवान्, स्वस्य भोजनालये व्यक्तिगतभोजनस्य इन्जेक्शनं कर्तुं च पुनः पुनः सिरिन्जस्य उपयोगं कृतवान्
प्रकरणस्य अन्वेषणं कुर्वती पुलिसैः वाङ्ग मौमौ इत्यस्य निवासस्थाने अपराधसाधनस्य सिरिन्जः, अवशिष्टं मूषकविषं च प्राप्तम् । प्रश्नोत्तरं कृत्वा वाङ्ग मौमौ अपराधं स्वीकृत्य अवदत् यत् सः वृद्धः आसीत्, एकलः च आसीत्, तस्मात् सः प्रायः ग्रामे ग्रामजनैः अवहेलितः, उपहासितः च भवति स्म, अतः सः असन्तुष्टः भूत्वा पूर्वोक्तं अपराधं कृतवान्
पूर्वमाध्यमानां समाचारानुसारं तियानजिन्-नगरस्य एकः उपभोक्ता मसालेदारं पट्टिका-उत्पादं खादित्वा नासिका-रक्तस्रावस्य लक्षणं विकसितवान् यत् स्थानीयपुलिसः अन्वेषणे हस्तक्षेपं कृत्वा ज्ञातवान् यत् उत्पादे मूषक-विषं भवति, अतः सर्वेभ्यः स्थानीयेभ्यः उत्पादस्य अन्वेषणं करणीयम् अस्ति
तियानजिन्-नगरस्य ip-सङ्केतेन सह एकः नेटिजनः अवदत् यत् एषा घटना तियानजिन्-नगरस्य जिझोउ-मण्डलस्य एकस्मिन् ग्रामे अभवत् यत् "कश्चित् रक्तं वमनं कृत्वा अस्पताले स्थापितः" इति तत्र सम्बद्धं सुपरमार्केटं गृहीतम् आसीत्।"
सिचुआन् यिशाङ्ग लॉ फर्म इत्यस्य भागीदारः वकीलः लिन् ज़ियाओमिङ्ग् इत्यनेन उक्तं यत् एतत् व्यवहारं खतरनाकपदार्थानाम् मुक्तिं कर्तुं शङ्का भवितुं शक्नोति। लिन् ज़ियाओमिङ्ग् इत्यनेन उक्तं यत् "आपराधिककानूनानुसारं" यः कोऽपि खतरनाकद्रव्याणां मुक्तिं, गम्भीरं चोटं वा मृत्युं वा करोति, सार्वजनिकं वा निजी वा सम्पत्तिं महतीं हानिम् अकुर्वत्, तस्य अपराधं दशवर्षेभ्यः अधिकं नियतकालीनकारावासस्य दण्डं प्राप्स्यति , आजीवनकारावासः, मृत्युः वा । यः कश्चित् पूर्वपरिच्छेदे प्रमादेन अपराधं करोति तस्य नियतकालीनकारावासस्य दण्डः भवति यत् सः वर्षत्रयात् न्यूनं न भवति परन्तु सप्तवर्षेभ्यः अधिकं न भवति वर्षत्रयात् आपराधिकनिरोधात् वा।
अस्मिन् सन्दर्भे शङ्कितः जानी-बुझकर भोजने मूषकविषं प्रविष्टवान्, अज्ञातग्रामीणेभ्यः विक्रीतवान् तस्य व्यवहारः "अनिर्दिष्टानां जनानां कृते भोजने वा पेये वा खतरनाकं पदार्थं स्थापयति" इति स्थितिः सङ्गतः आसीत् अतः शङ्कितः खतरनाकं स्थापयति इति शङ्का भवितुं शक्नोति अनिर्दिष्टजनानाम् आहारपेयेषु पदार्थाः भौतिकः अपराधः। "यदि कानूनेन निर्धारिताः गम्भीराः परिणामाः, महतीः हानिः च न पूर्यन्ते तर्हि शङ्कितेः त्रिवर्षेभ्यः न्यूनं न किन्तु सप्तवर्षेभ्यः अधिकं न भवति इति नियतकालीनकारावासस्य दण्डः दातुं शक्यते।
सम्प्रति वाङ्ग मौमूः कानूनानुसारं आपराधिकरूपेण निरुद्धः अस्ति । प्रकरणस्य अग्रे अन्वेषणं क्रियते। प्रकरणे सम्बद्धं सर्वं विषयुक्तं भोजनं पुनः प्राप्तं, सीलीकरणं च कृतम्, विषयुक्ताः जनाः चिकित्सायाः अनन्तरं सर्वे कुशलाः आसन् ।