समाचारं

जुशाङ्गमेई-दलः मिलान-फैशन-सप्ताहे २०२४-समारोहे चीनीय-सांस्कृतिक-विश्वासस्य उत्तराधिकारं प्राप्य उपस्थितः

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १९ दिनाङ्के वैश्विक-फैशन-कार्यक्रमः मिलान-फैशन-सप्ताहः यथानिर्धारितरूपेण आयोजितः । एषा फैशनयात्रा न केवलं जुशाङ्गमेई-दलस्य मिलान-फैशन-सप्ताहस्य आकर्षणस्य व्यक्तिगतरूपेण अनुभवं कर्तुं शक्नोति स्म, अपितु एकः अद्वितीयः शिक्षण-अनुभवः अपि अभवत् यः फैशन-संस्कृतेः गहनतया एकीकृतः अभवत्
वैश्विकफैशन-उद्योगे एकं मानदण्डरूपेण मिलान-फैशन-सप्ताहः विश्वस्य सर्वेभ्यः फैशन-जनानाम्, डिजाइनर-जनानाम् च आकर्षणं करोति । जुशाङ्गमेई सर्वदा महिलाशिक्षायाः मूलरूपेण पालनं करोति, चीनीयप्रतिबिम्बसौन्दर्यशास्त्रस्य विश्वे प्रचारार्थं च प्रतिबद्धा अस्ति । अस्मिन् समये ते छात्रान् इटलीदेशस्य शीर्षविश्वविद्यालये - naba milan school of fine arts -इत्यत्र गभीरं गन्तुं नेतवन्तः, इटालियन-फैशनस्य मूल-भावनाम् अवगन्तुं, तेभ्यः व्यक्तिगतरूपेण फेण्डी-महोदयस्य कलात्मक-निर्देशकेन प्रोफेसर-अल्बर्टो-जानोलेट्टी-इत्यनेन, फैशन-कलां पूर्णतया अवगन्तुं,... बिम्ब सौन्दर्यशास्त्रम् । जुशाङ्गमेई-छात्राणां व्यावसायिकस्तरः प्राध्यापकैः अत्यन्तं स्वीकृतः अस्ति, यत् जुशाङ्गमेई-महोदयस्य शैक्षिकदर्शनस्य अन्तर्राष्ट्रीयप्रभावस्य च अधिकं पुष्टिं करोति
मिलान-फैशन-सप्ताहस्य समये इटालियन-राष्ट्रीय-फैशन-सङ्घस्य अन्तर्राष्ट्रीय-परियोजना-परामर्शदात्री, मिलान-फैशन-सप्ताह-आयोजक-समितेः उपाध्यक्षा च सुश्री ओरिएट्टा-पेलिज्जारी-महोदयेन अपि जुशाङ्गमेई-दलस्य हार्दिकं स्वागतं कृतम् छात्राः न केवलं mfw आधिकारिकब्राण्ड् शो मध्ये भागं गृहीतवन्तः, अपितु 2025 fashion trend seminar इत्यत्र अपि भागं गृहीतवन्तः, वैश्विकफैशनप्रवृत्तिषु नवीनतमप्रवृत्तीनां गहनबोधं प्राप्तवन्तः। ज्ञातव्यं यत् अन्तर्राष्ट्रीयफैशन-उद्योगस्य शीर्ष-व्यक्तिः हू बिङ्ग-महोदयः अपि डिजाइन-निर्णायकरूपेण शो-मध्ये उपस्थितः, येन जुशाङ्गमेई-छात्राणां फैशन-दृष्टिः अधिका समृद्धा अभवत्
इयं फैशनयात्रा केवलं मिलाननगरे एव सीमितं नास्ति जुशाङ्गमेई-दलेन छात्रान् इटालियन-कलानां, फैशन-संस्कृतेः च अद्वितीयं आकर्षणं अनुभवितुं फ्लोरेंस्, वेनिस-इत्यादीनां प्रसिद्धानां इटली-नगरानां अन्वेषणाय अपि नेतृत्वं कृतवान् तस्मिन् एव काले ते स्विट्ज़र्ल्याण्ड्-देशस्य लुगानो-नगरं गत्वा सरोवर-पर्वतानां प्राकृतिक-दृश्यानां अनुभवं कृतवन्तः, प्रसिद्धं स्विट्ज़र्ल्याण्ड्-देशस्य वॉच-वीथिं च गत्वा स्विट्ज़र्ल्याण्ड्-देशस्य उत्तम-विलासपूर्ण-जीवनस्य गहनतया अनुभवं कृतवन्तः
यात्रायाः अन्ते जुशाङ्गमेई इत्यनेन क्रमशः मिलाननगरे नूतनं चीनीयशैल्याः अवतरणरात्रिभोजनं, पाश्चात्यशैल्याः स्नातकभोजनं च कृतम् प्राच्य आकर्षणं इटालियनशैल्या च सम्यक् मिश्रणं कृतम्, येन चीनीयसांस्कृतिकविश्वासस्य अन्तर्राष्ट्रीयफैशनस्य च गहनं एकीकरणं प्रदर्शितम्
मिलान-नगरस्य एषा यात्रा न केवलं छात्राणां कृते अन्तर्राष्ट्रीय-फैशन-महलात् ज्ञानं प्रेरणाञ्च प्राप्तुं शक्नोति स्म, अपितु पूर्वस्य सौन्दर्यस्य विश्वे प्रचारार्थं तेषां दृढनिश्चयः अपि सुदृढः अभवत् जुशाङ्गमेई "सांस्कृतिकविश्वासः, फैशनविश्वासः" इति अवधारणायाः अभ्यासं निरन्तरं करिष्यति तथा च चीनीयमहिलानां विश्वमञ्चे प्रकाशयितुं साहाय्यं करिष्यति। (लिउ ज़ियान्) ९.
सम्पादकः rwzh4
प्रतिवेदन/प्रतिक्रिया