समाचारं

स्टॉक सूचकाङ्कः सम्पूर्णे बोर्डे उल्लासितवान्, शङ्घाई कम्पोजिट् सूचकाङ्कः ३,३०० अंकं भङ्ग्य एकवर्षस्य उच्चतमं स्तरं प्राप्तवान्! अवकाशदिनानां कृते भागं धारयितुम् इच्छति वा ? <उष्ण वित्त

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवकाशदिनात् पूर्वं अन्तिमे व्यापारदिने ए-शेयर-विपण्ये पुनः सामान्यलाभः अभवत् । ३० सितम्बर् दिनाङ्के प्रातःकाले शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ३२००-बिन्दु-अङ्कं दृढतया भङ्गं कृत्वा विगतवर्षे नूतनं उच्चतमं स्तरं स्थापयति स्म ।
बाजारस्य भावना अधिका अस्ति, व्यापारस्य मात्रा उच्छ्रितः अस्ति, निवेशकाः च एकस्य निर्णयस्य सम्मुखे सन्ति यत् लाभांशं प्राप्तुं तेषां अवकाशदिनानां कृते पदं धारयितुं वा, अथवा अवकाशदिनस्य जोखिमात् परिहाराय स्वस्थानानि न्यूनीकर्तुं वा?
३५ निमेषेषु व्यवहारः एक खरबं अतिक्रान्तवान्!
३० सितम्बर् दिनाङ्के १०:०५ वादने, विपण्यस्य उद्घाटनस्य ३५ निमेषेभ्यः न्यूनेन समये ए-शेयर-व्यापारस्य मात्रा एकं खरब-युआन् अतिक्रान्तवती, इतिहासे द्रुततमस्य एक-खरब-युआन्-इत्यस्य नूतनं अभिलेखं स्थापितवान्
पवनदत्तांशैः ज्ञातं यत् मध्याह्नपर्यन्तं शङ्घाई-समष्टिसूचकाङ्कः ५.७% वर्धितः ३२६३.५९ बिन्दुः, शेन्झेन् समग्रसूचकाङ्कः ८.२८%, चिनेक्स्ट् सूचकाङ्कः ११.४१% च वर्धितः ए-शेयरस्य अर्धदिवसस्य कारोबारः १.६७ खरब युआन् यावत् अभवत्, यत् पूर्वदिवसस्य परिमाणात् ७१७.१ अरब युआन् अधिकम् अस्ति ।
द्वयोः नगरयोः ५३०० तः अधिकाः स्टॉक् वर्धिताः । सर्वत्र क्षेत्राणि रक्तवर्णे आसन्, बृहत् वित्तक्षेत्राणि बृहत् उपभोक्तृक्षेत्राणि च दृढतया प्रदर्शनं कृतवन्तः, सॉफ्टवेयरविकासः अर्धचालकक्षेत्राणि च वर्धन्ते स्म
अपराह्णे अपि अस्य विपण्यस्य गतिः अभवत्, यत्र शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः प्रायः ७% अधिकः अभवत्, ३,३०० बिन्दुभ्यः उपरि च स्थितः । १३:०७ वादनपर्यन्तं शङ्घाई समग्रसूचकाङ्कः ३३०१.१६ बिन्दुषु आसीत्, २१३.६३ अंकाः अथवा ६.९२% अधिकः, यस्य कारोबारः ७८९.०५२ अरब युआन् आसीत्; ९८०.९६१ अरब युआन् कारोबारः अस्य नगरस्य कुलकारोबारः १,७७०.०१३ अरब युआन् आसीत्, यत् २५२.६५ अंकाः अथवा १३.४% अधिकः अभवत्, यत्र ४६२.८७ अरब युआन् कारोबारः अभवत् ।
किं मूल्यवृद्धेः अस्य चक्रस्य अर्थः वृषभविपण्यस्य आरम्भः इति? “a shares are back to 3,200 points”, “a shares are about to break out”, “a shares don’t want to take a holiday” इत्यादीनि सम्बन्धितपदानि वेइबो इत्यत्र उष्णसन्धानं कृतवन्तः, येन व्यापकचर्चा आरब्धा
शेयर-बजारः "आर्थिक-बैरोमीटर्" इति नाम्ना प्रसिद्धः अस्ति, अन्तिमेषु दिनेषु तस्य दृढप्रदर्शनेन सम्पूर्णं पूंजी-बजारं हर्षं जनयति । अनेके व्यक्तिगतनिवेशकाः विपण्यां प्रवेशार्थं त्वरितम् आगतवन्तः, प्रतिभूतिसंस्थाः तु ग्राहकानाम् पृच्छानां प्रतिक्रियायां व्यस्ताः आसन् । व्यापारस्य लोकप्रियतायाः कारणेन केचन दलालाः व्यापारसेवामञ्चाः च प्रणालीविलम्बादिकाः तान्त्रिकसमस्याः अपि अनुभवन्ति ।
स्थूल-आर्थिक-दत्तांशं दृष्ट्वा, विपण्य-प्रदर्शनम् अपि उन्नत-आर्थिक-अपेक्षाभिः चालितं भवति । ३० सितम्बर् दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितेन आर्थिकदत्तांशैः ज्ञातं यत् सितम्बरमासे घरेलुविनिर्माणविपण्यं अपेक्षां अतिक्रान्तवान् : सितम्बरमासे चीनस्य विनिर्माणक्रयणप्रबन्धकानां सूचकाङ्कः (pmi) ४९.८% आसीत्, यत् पूर्वमासात् ०.७ प्रतिशताङ्कानां वृद्धिः अभवत् विनिर्माणस्य उल्लासस्तरः पुनः उच्छ्रितः, विपण्यस्य अपेक्षां अतिक्रम्य ।
तस्मिन् एव काले विविधाः अनुकूलनीतयः निरन्तरं मुक्ताः भवन्ति, येन विपण्यविश्वासः अधिकं वर्धते । तेषु स्थावरजङ्गमक्षेत्रस्य प्रदर्शनं उत्कृष्टं जातम्, अनेकेषां स्थावरजङ्गमकम्पनीनां शेयरमूल्यानि च निरन्तरं वर्धन्ते स्म । गतसप्ताहे केन्द्रीयबैङ्केन "चतुर्भिः बाणैः" सम्पत्तिविपण्यस्य कृते नूतना नीतिः प्रारब्धा - विद्यमानबन्धकव्याजदराणां न्यूनीकरणं, पूर्वभुक्ति-अनुपातस्य न्यूनीकरणं, किफायती-आवासस्य कृते पुनः-ऋणस्य अनुकूलनं, तथा च केषाञ्चन अचल-सम्पत्-वित्तीय-नीतीनां अवधिः विस्तारितः च। तदनन्तरं तत्क्षणमेव प्रथमस्तरीयनगरेषु एकस्य पश्चात् अन्यस्य समर्थननीतिः प्रवर्तते स्म, शङ्घाई-शेन्झेन्-नगरयोः अपि क्रयप्रतिबन्धाः क्रमेण शिथिलाः अभवन् । एषा उपायश्रृङ्खला अचलसम्पत्क्षेत्रे प्रबलं पुनरुत्थानं कृतवती अस्ति तथा च शेयरबजारस्य अस्य दौरस्य महत्त्वपूर्णेषु चालकशक्तिषु अन्यतमं जातम्।
अवकाशदिनात् पूर्वं शेयर् धारयितुं वा पदं न्यूनीकर्तुं वा?
यथा यथा राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति तथा तथा निवेशकाः अधिकाधिकं चर्चां कुर्वन्ति यत् अवकाशस्य कृते भागाः धारयितव्याः वा इति। केचन निवेशकाः मन्यन्ते यत् वर्तमानविपण्यं अतिशीघ्रं वर्धितम्, अत्यधिकं लाभः सञ्चितः अस्ति, अवकाशदिनेषु अनिश्चितता, जोखिमः च अवकाशदिनानां कृते भागं धारयितुं अविवेकी करोति तथापि बहवः निवेशकाः मन्यन्ते यत् नीतयः सकारात्मकसंकेतान् निरन्तरं प्रसारयन्ति तथा च विपण्यं ऊर्ध्वगामिनीप्रवृत्तौ अस्ति, अवकाशदिनानां कृते भागधारणेन अवकाशदिनानां अनन्तरं अधिकलाभानां आरम्भः भविष्यति इति अपेक्षा अस्ति।
सीआईसीसी इत्यनेन शोधप्रतिवेदने सूचितं यत् हाले द्रुतगतिना विपण्यवृद्धेः अनन्तरं अपेक्षा अस्ति यत् मूल्याङ्कनस्य द्रुतगतिना पुनर्स्थापनेन अल्पकालीनलाभनिर्माणनिधिना च ऐतिहासिकः अनुभवः न निराकर्तुं शक्नोति यत् अल्पकालीनः ऊर्ध्वगामिनी प्रवणता मन्दं भविष्यति वा have twists and turns, but combined with policy signals अद्यापि उदयस्य प्रक्रियायां वर्तमानविपण्यस्य ऊर्ध्वगामिनी प्रवृत्तिः अद्यापि निरन्तरं भविष्यति इति अपेक्षा अस्ति। तथा च केषाञ्चन प्रकारेषु निधिषु, यथा निजीइक्विटीनिधिषु, येषां व्यवहारः तुल्यकालिकरूपेण लचीलः भवति, ऐतिहासिकरूपेण न्यूनाः स्थितिस्तराः अधिकांशसंस्थागतनिवेशकानां स्थितिस्तरस्य प्रतिबिम्बं भवितुम् अर्हन्ति इति अपेक्षा अस्ति यत् अद्यापि केचन निधयः भवितुम् अर्हन्ति to be added during this rapid rise. अयं भागः निधिः विपण्यां सम्भाव्यदीर्घस्थानानि भवितुम् अर्हति।
citic securities शोधप्रतिवेदनस्य मतं यत् क्षयः स्थगयितुं स्थिरीकरणं च प्रथमवारं स्थावरजङ्गमनीतेः लक्ष्यं जातम्, आवासक्रयणप्रतिबन्धनीतेः समायोजनस्य संकेतः च महत्त्वपूर्णं महत्त्वपूर्णम् अस्ति। नीतिः अचलसम्पत्-विपण्ये चरणबद्ध-आपूर्ति-माङ्ग-विषयेषु अधिकं ध्यानं ददाति, तथा च वृद्धेः प्रति दृष्टिकोणः अनुकूलनात् कठोरनियन्त्रणं प्रति परिवर्तितः अस्ति तस्मिन् एव काले नीतिः उन्नतमागधस्य विमोचनं प्रोत्साहयति, परन्तु नीतिः इतिहासस्य पुरातनमार्गं न अनुसरति अचलसम्पत्विपण्यस्य नूतनप्रतिरूपस्य निर्माणं, अचलसम्पत्विपण्ये माङ्गल्यस्य पुनर्प्राप्तिः च सह-अस्तित्वं प्राप्स्यति।
उद्योगस्य अन्तःस्थजनाः अवदन् यत् वर्तमान ए-शेयर-विपण्ये बहुविध-अनुकूल-नीतिभिः चालितः प्रबल-पुनः-उत्थानः भवति, परन्तु तदनुसारं विपण्य-अस्थिरता अपि वर्धिता अस्ति अवकाशदिनात् पूर्वं निवेशकाः स्वस्य जोखिमसहिष्णुतायाः विपण्यप्रत्याशानां च व्यापकरूपेण विचारं कुर्वन्तु, अवकाशदिनानां कृते भागं धारयितव्यं वा इति विवेकपूर्णनिर्णयान् च कुर्वन्तु नीतिसंकेतानां निरन्तरता, सम्भाव्यनिधिप्रवेशः च अद्यापि विपण्यदृष्टिकोणस्य केन्द्रबिन्दुः अस्ति ।
पाठ |.रिपोर्टर झान शुझेन
प्रतिवेदन/प्रतिक्रिया