समाचारं

कचराणां क्रमणं भवतः बालस्य “नवीनदिनचर्या” भवतु! जियानयांग सिटी शिकियाओ स्ट्रीट पर्यावरण संरक्षण प्रचार कार्यक्रम परिसर में आयोजित किया गया

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोटो वेस्ट् चाइना कम्युनिटी न्यूज रिपोर्टर झू जियाहुई स्ट्रीट् इत्यस्य सौजन्येन
अद्यैव जियान्याङ्ग-नगरस्य शिकियाओ-वीथिः "कचरावर्गीकरणं नवीनं फैशनम् अस्ति, स्वयंसेवीसेवा लालित्यं योजयति" इति विषयेण सह कचरावर्गीकरणविषयकं प्रचारक्रियाकलापं कर्तुं न्यायक्षेत्रे शिकियाओ प्राथमिकविद्यालयं गतः, तथा च कचरावर्गीकरणप्रचारस्य व्याप्तेः अधिकं विस्तारं कृतवान् मनोरञ्जनस्य शिक्षायाश्च माध्यमेन कवरेजस्य माध्यमेन, बालानाम् पर्यावरणसंरक्षणस्य कचरावर्गीकरणस्य च जागरूकतां बाल्यकालात् एव संवर्धयन्तु, तथा च कचरावर्गीकरणं बालकानां कृते "नवीनदैनिकं दिनचर्या" "सद् आदतं" च कुर्वन्तु।
आयोजनस्य दिने शिकियाओ प्राथमिकविद्यालयस्य परिसरः प्रबलेन पर्यावरणीयवातावरणेन परिपूर्णः आसीत् । वीथिप्रचारकाः सजीवैः रोचकैः च भाषणैः आरब्धवन्तः, यत्र बालकानां कृते कचरावर्गीकरणस्य महत्त्वं, तात्कालिकता, मूलभूतवर्गीकरणपद्धतयः च सरलतया, सुलभतया च व्याख्यायन्ते स्म चित्रात्मकप्रदर्शनानां वास्तविकजीवनस्य उदाहरणानां च माध्यमेन बालकाः न केवलं पुनःप्रयोगयोग्यानां, खतरनाकानां अपशिष्टानां, पाकशालायाः अपशिष्टानां इत्यादीनां अपशिष्टानां मध्ये भेदं स्पष्टतया अवगच्छन्ति, अपितु पर्यावरणसंरक्षणार्थं अपशिष्टवर्गीकरणस्य दूरगामी महत्त्वं गभीररूपेण अवगच्छन्ति तथा च प्रभावीरूपेण समाप्तं कुर्वन्ति this clears up their कचरावर्गीकरणज्ञाने संशयाः अन्धबिन्दवः च।
अन्तरक्रियाशीलतां विनोदं च वर्धयितुं आयोजनेन विशेषतया प्रश्नोत्तरसत्रं स्थापितं । प्रचारकर्मचारिणः छात्राणां कृते कचरावर्गीकरणस्य उष्णविषयाणां सामान्यदुर्बोधानाञ्च परितः प्रश्नान् उत्थापितवन्तः। बालकाः सक्रियरूपेण प्रश्नानाम् उत्तरं दातुं हस्तौ उत्थापयन्ति स्म, वातावरणं च उष्णं सक्रियं च आसीत् । यदा कदापि छात्रः कस्यचित् प्रश्नस्य सम्यक् उत्तरं ददाति तदा तालीवादनस्य, जयजयकारस्य च विस्फोटाः भविष्यन्ति, येन बालानाम् उत्साहः, कचराणां क्रमणं कर्तुं भागं ग्रहीतुं रुचिः च उत्तेजितः भविष्यति।
तदतिरिक्तं आयोजने अन्तरक्रियाशीलक्रीडासत्राणि अपि सावधानीपूर्वकं परिकल्पितानि आसन् । प्रचारकर्मचारिणां मार्गदर्शनेन बालकाः जीवने विविधानि कचराणि तत्सम्बद्धेषु कचरापेटिकासु समीचीनतया स्थापयितुं अनुकरणं कृतवन्तः। व्यक्तिगत अनुभवस्य व्यावहारिकसञ्चालनस्य च माध्यमेन बालकाः न केवलं क्रीडायाः मजां प्राप्तवन्तः, अपितु कचरावर्गीकरणस्य पद्धतीनां, तकनीकानां च गहनतया अवगमनं प्राप्तवन्तः
अस्मिन् कार्यक्रमे १५० तः अधिकाः छात्राः सक्रियरूपेण भागं ग्रहीतुं आकर्षिताः, प्रचारसामग्रीणां, पर्यावरणपुटस्य, अन्यसामग्रीणां च कुलम् ३०० तः अधिकाः प्रतियाः वितरिताः शिकियाओ स्ट्रीट् इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् एषा गली विद्यालयैः सह सहकार्यं गहनं करिष्यति, प्रचारपद्धतिषु पद्धतीषु च नवीनतां निरन्तरं करिष्यति, पर्यावरणसंरक्षणप्रचारकार्यक्रमस्य अधिकविविधरूपं च करिष्यति। निरन्तरप्रयत्नानाम् प्रचारस्य च मार्गदर्शनस्य च माध्यमेन वयं बालानाम् पर्यावरणसंरक्षणस्य आदतीनां संवर्धनार्थं समाजस्य हरितविकासस्य प्रवर्धनार्थं च अधिकं योगदानं दास्यामः। तत्सह, समाजस्य सर्वेभ्यः क्षेत्रेभ्यः अपि आह्वानं करोति यत् ते कचरावर्गीकरणकार्यं प्रति ध्यानं दत्त्वा समर्थनं कुर्वन्तु तथा च उत्तमं गृहं निर्मातुं मिलित्वा कार्यं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया