समाचारं

वाङ्ग यी ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे भागं गृहीतवान्, विदेशमन्त्रालयेन च विशिष्टस्थितेः परिचयः कृतः

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।
एकः संवाददाता पृष्टवान् यत् - विदेशमन्त्री वाङ्ग यी अद्यैव न्यूयॉर्कनगरे ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे भागं गृहीतवान्। किं प्रवक्ता प्रासंगिकस्थितिं अधिकं परिचययितुं शक्नोति ?
लिन् जियान् इत्यनेन परिचयः कृतः यत् २८ सितम्बर् दिनाङ्के स्थानीयसमये चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः विदेशमन्त्री च वाङ्ग यी संयुक्तराष्ट्रसङ्घस्य ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे भागं गृहीतवान् न्यूयॉर्कनगरे मुख्यालयं कृत्वा "अतीतं कृत्वा अग्रे गच्छन्तु, मानवजातेः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणार्थं मिलित्वा कार्यं कुर्वन्तु 》भाषणम्" इति शीर्षकेण भाषणं कृतवान्।
विदेशमन्त्री वाङ्ग यी इत्यनेन उक्तं यत् वयं अराजकतायाः अराजकतायाः च जगतः सम्मुखीभवन्ति, तत्सहकालं वयं आशापूर्णस्य जगतः आरम्भं कुर्मः। सर्वेषां देशानाम् सुरक्षा धनं दुःखं च भागं गृह्णाति, सर्वेषां देशानाम् विकासः गहनतया एकीकृतः अस्ति, विविधसभ्यतानां परस्परं सामर्थ्यं वर्तते, सर्वेषां देशानाम् सार्वभौमत्वं च समानम् अस्ति। संयुक्तराष्ट्रसङ्घः सर्वेषां देशानाम् जनानां स्थायिशान्तिसामान्यसमृद्धेः सुन्दरं आकांक्षां मूर्तरूपं ददाति, अन्तर्राष्ट्रीयसमुदायस्य एकतायाः, सहकार्यस्य, प्रगति-अनुसन्धानस्य च गौरवपूर्ण-इतिहासस्य साक्षी अभवत् |. संयुक्तराष्ट्रसङ्घस्य भूमिका केवलं सुदृढां कर्तुं शक्यते, न तु दुर्बलं कर्तुं शक्यते।
विदेशमन्त्री वाङ्ग यी चीनशैल्या आधुनिकीकरणस्य वैश्विकमहत्त्वस्य विषये विस्तरेण उक्तवान् । विदेशमन्त्री वाङ्ग यी इत्यनेन उक्तं यत् चीनगणराज्यस्य ७५ वर्षाणि पूर्णानि भविष्यन्ति। विगत ७५ वर्षेषु अन्तर्राष्ट्रीयस्थितौ तीव्रपरिवर्तनस्य अभावेऽपि चीनस्य विकल्पः अपरिवर्तितः एव अस्ति, यत् जनानां कृते सुखं, राष्ट्रस्य कायाकल्पं च अन्वेष्टुं, तथैव मानवजातेः कृते प्रगतिः, विश्वस्य कृते सामञ्जस्यं च अन्वेष्टुं स्वस्य प्रयत्नाः केन्द्रीक्रियन्ते . स्वस्य विकासं कुर्वन् चीनदेशः सर्वदा विश्वं मनसि धारयति, स्वस्य नूतनविकासेन विश्वस्य कृते नूतनान् अवसरान् प्रदाति च चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणं प्रवर्धयितुं च महत्त्वपूर्णः निर्णयः कृतः, येन चीनस्य सामान्यविकासाय प्रगतेः च कृते विश्वेन सह हस्तं मिलितुं नूतनयात्रा आरब्धा। चीनीशैल्या आधुनिकीकरणं प्रभावीरूपेण विश्वशान्तिं स्थिरतां च प्रवर्धयिष्यति, साधारणविकासं प्रवर्धयिष्यति, वैश्विकशासनस्य सुधारं करिष्यति, मानवसभ्यतायाः प्रगतिम् अपि प्रवर्धयिष्यति। प्रत्येकं चीनदेशस्य विकासः भवति तदा तस्य शान्तिबलं अधिकं प्रबलं भवति । चीनदेशः एकान्तवासं न अनुसृत्य अन्यैः देशैः सह हस्तेन हस्तेन कार्यं कर्तुं इच्छति, भिन्नाः सभ्यताः परस्परं सम्मानं कुर्वन्ति, मानवसभ्यतायाः कारणं संयुक्तरूपेण प्रवर्तयितुं च परस्परं शिक्षन्ति इति वकालतम् करोति
विदेशमन्त्री वाङ्ग यी इत्यनेन वैश्विकशासनस्य उन्नयनविषये चीनस्य प्रस्तावानां विषये विस्तरेण उक्तं यत् राष्ट्रपतिः शी जिनपिङ्ग् इत्यनेन वैश्विकविकासपरिकल्पनाः, वैश्विकसुरक्षापरिकल्पनाः, वैश्विकसभ्यतापरिकल्पनाः च प्रस्ताविताः, येन मानवजातेः सम्मुखीभूतानां विविधानां समस्यानां समाधानार्थं चीनीयबुद्धिः योगदानं दत्तवती अस्ति तथा च चीनीयशक्तिः प्रविष्टा अस्ति वैश्विकशासनस्य उन्नयनम्। चीनदेशः विकासस्य विषयान् अन्तर्राष्ट्रीयकार्यक्रमस्य केन्द्रे स्थापयितुं वकालतम् करोति, निष्पक्षं मुक्तं च अन्तर्राष्ट्रीयव्यवस्थां निर्वाहयितुम् दृढतया समर्थनं करोति, हरितस्य, न्यूनकार्बनस्य, स्थायिविकासस्य च मार्गं अविचलतया अनुसरति, मुख्यमार्गरूपेण च संयुक्तराष्ट्रसङ्घस्य भूमिकां निर्वहणे समर्थनं करोति कृत्रिमबुद्धेः वैश्विकशासनार्थं। चीनदेशः सर्वैः देशैः मानवअधिकारविकासमार्गस्य स्वतन्त्रपरिचयस्य सम्मानस्य वकालतम् करोति, कोऽपि देशः अन्येषु स्वस्य इच्छां आरोपयितुं न शक्नोति ।
विदेशमन्त्री वाङ्ग यी इत्यनेन ताइवानविषये चीनस्य स्थितिविषये विस्तरेण उक्तं यत् संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पेन २७५८ इत्यनेन ताइवानसहितस्य सर्वस्य चीनस्य संयुक्तराष्ट्रसङ्घस्य प्रतिनिधित्वस्य विषयस्य पूर्णतया समाधानं कृतम्, तथा च स्पष्टं कृतम् यत् "द्वौ चीनदेशौ" नास्ति " अथवा "एकः चीनः, एकः ताइवानः" इति । अस्मिन् सिद्धान्तविषये ग्रेक्षेत्रं वा अस्पष्टता वा नास्ति । विदेशमन्त्री वाङ्ग यी इत्यनेन युक्रेनसंकटः, प्यालेस्टाइनः, अफगानिस्तानः, कोरियाद्वीपसमूहः इत्यादिषु उष्णविषयेषु चीनस्य स्थितिः अपि स्पष्टीकृता।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : झोउ जिंग्वेई
प्रतिवेदन/प्रतिक्रिया