समाचारं

महाविद्यालयाः विश्वविद्यालयाः च जीवनज्ञानवर्गाः प्रदास्यन्ति येन महाविद्यालयस्य छात्राः कथं जीवितुं शक्नुवन्ति इति ज्ञातुं मार्गदर्शनं कुर्वन्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः जियांग डेबिन्
अद्यैव नानजिंग-सञ्चारविश्वविद्यालयेन नूतनसत्रे छात्राणां कृते "महाविद्यालयस्य छात्रजीवनमार्गदर्शिका" इति सार्वजनिकवैकल्पिकपाठ्यक्रमः उद्घाटितः गृहं भाडेन स्वीकृत्य" इत्यादीनि सामान्यजीवनज्ञानम्। ध्यानं जनयन्तु। आचार्यः प्रतिवदति स्म यत् अस्य पाठ्यक्रमस्य मूल अभिप्रायः सर्वेभ्यः सुजीवनं जीवितुं शिक्षितुं आसीत्।
जीवनज्ञानवर्गाः लोकप्रियाः सन्ति यतोहि ते महाविद्यालयस्य छात्राणां वेदनाबिन्दून् प्रहारं कुर्वन्ति। बहवः जनाः प्रथमवारं महाविद्यालयपर्यन्तं मातापितृभ्यः दूरं एकान्ते निवसन्ति, "जालकात् बहिः किमपि न श्रुत्वा" इति अवस्थायाः विच्छेदं कृत्वा अध्ययनं प्रति ध्यानं ददति अस्मिन् समये तेषां समाजेन सह अल्पः सम्पर्कः भवति, जीवनस्य मूलभूतसामान्यज्ञानं सामाजिकसञ्चालनं च तेषां कृते अतीव अपरिचितं भवितुम् अर्हति । विविधाः सरलाः तुच्छाः च प्रतीयमानाः परन्तु कठिनपरिहाराः चिन्ताः भ्रमाः च, यथा वित्तीयप्रबन्धनम्, चिकित्साचिकित्सा, गृहं भाडेन दत्तुं च, प्रायः बहवः महाविद्यालयस्य छात्राः गहनतया चिन्ताम् अनुभवन्ति
तस्मिन् एव काले विभिन्नमार्गेषु सूचनाः अधुना अतीव जटिलाः सन्ति, तथा च सामान्यजीवनस्य दृष्ट्या महाविद्यालयस्य छात्राणां अनेकप्रश्नानां व्यवस्थितं व्यावसायिकं च उत्तरं प्राप्तुं प्रायः असम्भवम् अस्ति। विशेषतः ये छात्राः सद्यः एव स्वपरिवारं त्यक्तवन्तः तेषां कृते सम्यक् अशुभं च भेदं कर्तुं कठिनं भवति, तेषां कृते सहजतया वञ्चनं भवति, येन आर्थिकहानिः, मानसिकहानिः च भवति यदि महाविद्यालयस्य कक्षाः महाविद्यालयस्य छात्राणां कृते व्यावसायिकज्ञानस्य अतिरिक्तं आधिकारिकं विश्वसनीयं च "जीवनमार्गदर्शकं" प्रदातुं शक्नुवन्ति तर्हि समाजे प्रवेशे तेषां आत्मविश्वासः आत्मविश्वासः च अवश्यमेव भविष्यति। महाविद्यालयस्य छात्राः स्वतन्त्रतया विविधजीवनचुनौत्यस्य सामना कर्तुं शक्नुवन्ति तथा च भविष्ये स्वस्य पारिवारिकसामाजिकदायित्वस्य निर्वहणं कर्तुं शक्नुवन्ति, ते सर्वे महाविद्यालयैः विश्वविद्यालयैः च प्रदत्तस्य व्यावसायिकप्रशिक्षणस्य व्यापकगुणवत्तासंवर्धनस्य च उपरि अवलम्बन्ते। अस्मिन् विषये सामाजिकज्ञानसाक्षरतापाठ्यक्रमाः अतीव उत्तमः रूपः अस्ति ।
अधुना एव महाविद्यालयस्य छात्राः जीवने येषां विविधानां आव्हानानां कठिनतानां च सामना कर्तुं शक्नुवन्ति, तेषां प्रतिक्रियारूपेण अनेके महाविद्यालयाः विश्वविद्यालयाः च प्रेमवर्गाः, जीवनज्ञानवर्गाः, सामान्यकानूनीवर्गाः, वित्तीयप्रबन्धनवर्गाः, स्वास्थ्यसाक्षरतावर्गाः इत्यादीन् पाठ्यक्रमान् प्रदातुं प्रयतन्ते, ये... are very popular among college students and frequently "पाठः कठिनः" इति स्थितिः भवति । परन्तु वर्तमानसामाजिकज्ञानसाक्षरतापाठ्यक्रमाः सर्वे महाविद्यालयैः विश्वविद्यालयैः च स्वयमेव अन्वेषिताः परिकल्पिताः च सन्ति, यत्र सम्पूर्णस्य व्यवस्थितस्य च पाठ्यक्रमव्यवस्थायाः अभावः अद्यापि समस्याः सन्ति यथा प्रासंगिकपाठ्यक्रमाः तुल्यकालिकरूपेण विकीर्णाः सन्ति, केचन सामग्रीविन्यासाः सम्पर्कात् बहिः सन्ति आवश्यकताः, पाठ्यक्रमानाम् गुणवत्ता विषमा, पाठ्यक्रमानाम् निरन्तरता च प्रश्नास्पदः अस्ति।
अतः शिक्षाप्राधिकारिणः छात्राणां आवश्यकतानां प्रत्यक्षं सम्मुखीकरणं कृत्वा विभिन्नस्थानेषु महाविद्यालयैः विश्वविद्यालयैः च सन्दर्भार्थं पाठ्यक्रममार्गदर्शनसूचीपत्राणि, सामग्रीरूपरेखाः, शिक्षणमानकाः इत्यादीनि निर्मातुं विचारयितुं इच्छन्ति। महाविद्यालयाः विश्वविद्यालयाः च स्वकीयानि लक्षणानि संयोजयितुं, छात्राणां मतं बहुधा श्रोतुं, संस्थागतनिर्माणस्य कार्यान्वयनस्य त्वरिततां कर्तुं, सामाजिकसाक्षरतापाठ्यक्रमव्यवस्थायां सुधारं कर्तुं च शक्नुवन्ति तदतिरिक्तं, महाविद्यालयस्य छात्राणां नेतृत्वं कर्तुं शिक्षकान् प्रोत्साहयितुं विविधसामुदायिकसमूहानां निर्माणार्थं तथा च महाविद्यालयस्य छात्रान् संचारस्य अभ्यासस्य च माध्यमेन प्रासंगिकसामाजिकजीवनज्ञानं कौशलं च निपुणतां प्राप्तुं मार्गदर्शनार्थं विविधशिक्षणरूपाः अपि स्वीक्रियितुं शक्यन्ते।
सर्वथा "जीवनमार्गदर्शिका" पाठ्यक्रमः छात्राणां व्यावहारिकआवश्यकतानां अनुकूलतां प्राप्तुं उपयोगी प्रयासः अस्ति। सामाजिकज्ञानसाक्षरतापाठ्यक्रमस्य अन्वेषणस्य पङ्क्तौ अधिकानि महाविद्यालयानि विश्वविद्यालयानि च सम्मिलितुं वयं प्रतीक्षामहे यत् एतादृशपाठ्यक्रमेषु दिने दिने सुधारः भवितुं शक्यते, व्यवहारे कार्यान्वितुं शक्यते, तथा च महाविद्यालयस्य छात्राणां कृते स्वतन्त्रतया जीवितुं समाजे च गन्तुं यथार्थतया सहायकं भवितुम् अर्हति . (जिआङ्ग डेबिन्) ९.
स्रोतः - guangming.com - टिप्पणी चैनल
प्रतिवेदन/प्रतिक्रिया