समाचारं

अभिनेता मियाओमियाओ स्वस्य स्वाध्ययनस्य लाइव-प्रसारणस्य विषये अतिशयेन केन्द्रितः आसीत्, तस्याः पतिः झेङ्ग काई च लाइव-प्रसारण-कक्षे एकं सन्देशं त्यक्तवान् यत् भवतः सन्देशं प्रेषयित्वा मम उत्तरं न प्राप्तम्, अतः अहं प्रथमं शयनं कृतवान् |.

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण-उद्योगस्य विकासेन अधिकाधिकाः प्रसिद्धाः जनाः लाइव-प्रसारणं आरब्धवन्तः । किं भवन्तः सेलिब्रिटी लाइव् प्रसारणं दृष्टवन्तः?

अधुना एव अभिनेत्री मियाओमियाओ आधिकारिकतया स्वस्य सामाजिकलेखे घोषितवती यत् सा लाइव प्रसारणं आरभेत, परन्तु तस्याः लाइव प्रसारणस्य विषयवस्तु नेटिजनाः स्तब्धाः कृत्वा पृष्टवन्तः यत् "इदं कः नूतनः पटलः अस्ति?"

१९ सितम्बर् दिनाङ्के मियाओमियाओ इत्यनेन सामाजिकमाध्यमेषु एकं भिडियो स्थापितं यत् सा प्रतिशनिवासरे लाइव् प्रसारणं आरभेत, सा लाइव् प्रसारणे अध्ययनं करिष्यति, स्वस्य उन्नतये किमपि कर्तुं च एकघण्टां यापयिष्यति इति। सा अपि प्रकटितवती यत् सा अरोमाथेरेपी कक्षायां पञ्जीकरणं कृतवती, नवम्बरमासस्य अन्ते परीक्षा भविष्यति।

मियाओमियाओ आशास्ति यत् सर्वे अपि तस्याः इव प्रतिसप्ताहं एकघण्टां अध्ययनार्थं निपीडयितुं शक्नुवन्ति, यत् सर्वेषां अध्ययने सह गन्तुं तस्याः ऑनलाइन अध्ययनकक्षं उद्घाटयितुं तुल्यम् अस्ति।

स्वाध्यायः सायं ९ वादने आरभ्यते ८:५० वादने मियाओमियाओ सज्जतायै सर्वैः सह गपशपं करिष्यति -अध्ययनविधिः, सर्वे च परस्परं न वार्तालापं करिष्यन्ति, परस्परं न बाधिष्यन्ति।

लाइव प्रसारणकक्षे क्लिक् कृत्वा मियाओमियाओ वास्तवतः पुस्तकं पठन् गम्भीरतापूर्वकं टिप्पणीं गृह्णाति स्म, तथा च बैराजेन सह बहु अन्तरक्रियां न करोति स्म।

एकदा, अहं अध्ययने अतिशयेन केन्द्रितः आसम्, सम्भवतः मम दूरभाषं द्रष्टुं समयः नासीत्, मियाओमियाओ इत्यस्य पतिः, अभिनेता झेङ्ग काई, केवलं लाइव प्रसारणकक्षे सन्देशं त्यक्तुम् अर्हति स्म यत् अहं भवतः सन्देशस्य उत्तरं न दत्तवान् 'm प्रथमं शयनं करिष्यामि श्वः मया प्रातः उत्तिष्ठितव्यम्।

मियाओमियाओ वस्तुतः तस्मिन् अस्ति, नेटिजनाः च अवदन् यत् अहं सफलः अभवम्, महिलातारकः च मम अध्ययनसहभागी अभवत्!

मियाओमियाओ-नगरस्य लाइव-लर्निंग्-स्टूडियो प्रायः लक्षशः जनाः पश्यन्ति ।

नेटिजन्स् अवदन् यत् मियाओमियाओ किमपि न उक्तवती केवलं पाठं ज्ञात्वा क्लिक् कृत्वा पश्यन् सा वास्तवमेव एतेन उत्तमवातावरणेन संक्रमिता अभवत्।

टिप्पणीक्षेत्रे बहवः जनाः संक्रमिताः सन्ति, अधुना शिक्षणं आरभ्यतुं सज्जाः सन्ति।

लिन् शेन्शी मृगं पश्यति : अहं वजनं न्यूनीकर्तुं आकारं प्राप्तुं च इच्छामि, परन्तु अहं असंख्यवारं प्रयतितवान् परन्तु असफलः अभवम् आशासे यत् अहं भवद्भिः सह पुनः आरभ्य तस्मिन् अटितुं शक्नोमि।

कावाकामी किउकुः - अहं भवतः भगिन्याः समर्थनं करोमि, अहं अवश्यमेव गमिष्यामि भवतः सुलेखस्य अभ्यासं स्वयमेव, शान्तं कृत्वा भवतः दूरभाषं स्थापयतु।

फङ्ग फाङ्गः - अहं आङ्ग्लभाषां शिक्षितुम् इच्छामि भवतः केचन मित्राणि सन्ति वा?

momo: भगिनी मियाओ मियाओ च अहं च अस्मिन् वर्षे स्नातकोत्तरप्रवेशपरीक्षां दातुं गच्छामः, आशासे च वयं द्वौ अपि तत्र गन्तुं शक्नुमः।

परन्तु केचन जनाः प्रश्नं कुर्वन्ति यत् सप्ताहे एकघण्टां यावत् अध्ययनं वस्तुतः उपयोगी अस्ति वा?

youyouai shared: यद्यपि परन्तु... यदि भवान् सप्ताहे एकघण्टां यावत् अध्ययनं करोति तर्हि मम भयम् अस्ति यत् भवान् किमपि बहुमूल्यं प्रमाणपत्रं उत्तीर्णं कर्तुं न शक्नोति... यः कोऽपि राष्ट्रियपञ्जीकरणप्रमाणपत्रं उत्तीर्णवान् सः अवगमिष्यति...

यथा मियाओमियाओ उक्तवान् - जगति किमपि कठिनं नास्ति, यावत् भवन्तः आरम्भं कर्तुं इच्छन्ति। शिक्षणस्य प्रथमं पदं ग्रहीतुं महान् अस्ति आत्मप्रेरणायाः उन्नयनेन बहवः कष्टानि समाधातुं शक्यन्ते ।

तथैव झाङ्ग जिंग्चुः एकः महिलातारकः अस्ति यः लाइव् अध्ययनं कुर्वती अस्ति । पूर्वं झाङ्ग जिंग्चुः लाइव् प्रसारणद्वारा स्नातकोत्तरपरीक्षायाः सज्जतां कुर्वन् आसीत् ।

तस्याः सामाजिकमञ्चे सा काले काले ज्ञातुं लाइव प्रसारणं करिष्यति, अधिकांशतः सा टङ्कनं कृत्वा अध्ययनं कुर्वती अस्ति यत् लाइव प्रसारणकक्षः एतावत् शान्तः अस्ति यत् टङ्कणात् परं अन्ये ध्वनयः कदापि न श्रोतुं शक्नुवन्ति .

७८०,००० तः अधिकाः जनाः लाइव् प्रसारणं "दृष्टवन्तः" ।

केचन नेटिजनाः सन्देशं त्यक्तवन्तः यत् -

"अहं पूर्वमेव सुप्तः अस्मि, मम भगिनी अद्यापि (अध्ययनम्) अस्ति।"

"सा स्वगृहकार्य्ये लिखितवती यत् तस्याः जीवने प्रेम न अवशिष्टम् अस्ति।"

एकदा सा दशघण्टापर्यन्तं लाइव प्रसारितवती।

यदा प्रथमवारं प्रसारितम् आसीत् तदा सा उच्चैः मनोबलेन आसीत् ।

पञ्चघण्टानन्तरं अहं दीप्तिमतः "आत्मा त्यक्त्वा" अगच्छम्।

नवघण्टानां लाइव प्रसारणस्य अनन्तरं मम नेत्राणि पूर्वमेव किञ्चित् जडाः आसन् ।

तां लाइव् गृहकार्यं कुर्वतीं दृष्ट्वा बहवः नेटिजनाः तां "अतिवास्तविकाः" इति आह्वयन्ति स्म ।

गतवर्षस्य मार्चमासे झाङ्ग जिंग्चु इत्यस्य स्टूडियो सार्वजनिकरूपेण घोषितवान् यत् झाङ्ग जिंग्चुः अमेरिकनचलच्चित्राकादमीयाः निर्देशनविभागे प्रवेशं प्राप्तवान् इति ।

झाङ्ग जिंग्चुः अपि प्रेक्षकैः सह सुसमाचारं साझां कृतवती, नेटिजन्स् तस्याः अभिनन्दनं कृतवन्तः, घरेलुमनोरञ्जनस्य लाइवप्रसारणस्य माध्यमेन स्नातकोत्तरप्रवेशपरीक्षां दत्तवती प्रथमा व्यक्तिः इति मजाकं कृतवन्तः।

वस्तुतः एतादृशाः "मौन" लाइव प्रसारणकक्षाः छात्राणां सार्वजनिकपरीक्षां कुर्वतां जनानां च लोकप्रियाः अभवन्, बहवः जनाः यदृच्छया मिलन्ति, प्रत्यक्षतया च एकत्र अध्ययनार्थं सम्बद्धाः भवन्ति, यत्र "अतिवयस्काः छात्राः" अपि सन्ति

केचन साक्षात्कारिणः अवदन् यत् - "जनस्य दृष्टौ स्वं प्रकटयित्वा भवतः अध्ययनं अधिकतया सम्पन्नं कर्तुं आग्रहः कर्तुं शक्यते" इति शिक्षणदक्षता खलु सुधरति, परस्परं पर्यवेक्षणस्य प्रोत्साहनस्य च प्रभावः अपि अस्ति

(स्रोतः प्रातः समाचारः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया