जनप्रचारनगरीयप्रदर्शनसमूहः ग्रीष्मकालीनभवने व्याख्यानानां नूतनं दौरं प्रारभते "स्वीपिंग मॉन्क्" मञ्चे गच्छति
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कालः (२९ तमे), चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य उत्सवे बीजिंगस्य "मया सह एकस्य सशक्तस्य देशस्य कायाकल्पः" इति प्रचारस्य नगरपालिकाप्रदर्शनसमूहभ्रमणस्य च आरम्भः अभवत्। प्रथमा प्रतिवेदनसभा ग्रीष्मकालीनमहलस्य "स्वीपिंग भिक्षुः" झाङ्ग जू सहित नव जनवक्तारः कर्तव्यसमर्पणस्य, स्वप्नानां साकारीकरणस्य, स्वप्नानां साकारीकरणाय संघर्षस्य च कथाः कथयितुं मञ्चं गृहीतवन्तः . व्याख्यानभ्रमणस्य अस्मिन् दौरे ४० तः अधिकाः क्रियाकलापाः भविष्यन्ति ।
बीजिंग-पर्यावरण-स्वच्छता-समूहस्य बीजिंग-नगरस्य मशीनरी-स्कैनिङ्ग-सेवा-कम्पनी-लिमिटेड्-इत्यस्य सफाईकर्तुः झाङ्ग-जू-इत्यस्य चतुर्णां महाद्वीपानां "गुआन्कोउ"-इत्यस्य व्याख्यानं कृत्वा कृतः भिडियो अन्तर्जाल-माध्यमेन लोकप्रियः अभवत् सः नेटिजनैः ग्रीष्मकालीनप्रासादस्य "स्वीपिंग भिक्षुः" इति अपि स्नेहेन उच्यते ।
"शिक्षणम् अनन्तम् अस्ति। मम शिक्षायाः उच्चपदवी नास्ति, परन्तु अहं कदापि प्रगतिम्, शिक्षणं च न त्यजामि। एतावता नेटिजनैः मान्यतां प्राप्य अनुमोदितं च अहं बहु गर्वितः अस्मि। झाङ्ग जू इत्यनेन रॉयल गार्डन् इत्यनेन सह निकटसम्पर्कः कृतः of the summer palace opened his horizons , "उद्याने प्रत्येकं इष्टकं टाइल् च रक्षितुं अहं सर्वदा झाडूं धारयिष्यामि। यदा पर्यटकाः प्रश्नान् पृच्छन्ति तदा अहं धैर्यपूर्वकं तान् व्याख्यास्यामि तथा च सर्वदा इव उत्तमः 'स्वीपिंग भिक्षुः' भविष्यामि।
चीनरेलविद्युत्करणब्यूरो इत्यस्य इन्डोनेशियायाः जकार्ता-बण्डुङ्ग उच्चगतिरेलमार्गपरियोजनाकार्यालयस्य जनवक्ता तथा उपनिदेशकः ली पेइपेई दक्षिणपूर्व एशियायाः प्रथमस्य उच्चगतिरेलमार्गस्य जकार्ता-बाण्डुङ्ग उच्चगतिरेलमार्गस्य निर्माणे भागं गृहीतवान् "स्थानीयभूवैज्ञानिकसंरचना अतीव जटिला अस्ति। उदाहरणार्थं जकार्ता-बण्डुङ्ग उच्चगतिरेलमार्गसुरङ्गः क्रमाङ्कः २ केवलं १ किलोमीटर् दीर्घः अस्ति, परन्तु सा प्रशान्तपरिधिज्वालामुख्याः भूकम्पीयक्षेत्रस्य च सक्रियकेन्द्रेण गच्छति। सुरङ्गः अपि अस्ति topped with a 'big besin'. ते गुहायाः अन्तः बहिश्च युगपत् प्रसंस्करणपद्धतेः अग्रणीः अभवन्, अन्ततः ३९ मासानां परिश्रमस्य अनन्तरं सम्पूर्णपङ्क्तौ अन्तिमनिर्माणकठिनतां अतिक्रम्य परियोजनां सम्पन्नवन्तः
"वक्तारः जीवनस्य सर्वेभ्यः वर्गेभ्यः आगच्छन्ति, ते च न केवलं स्वस्य कार्यानुभवस्य विषये वदन्ति, अपितु विभिन्नानां उद्योगानां सामूहिकानां च लालित्यं दर्शयन्ति, यः अन्तर्राष्ट्रीयविभागस्य भाष्यकक्षस्य सामान्यवक्ता सम्पादकः च अस्ति सिन्हुआ न्यूज एजेन्सी, इत्यनेन उक्तं यत्, "अहं बहुकालात् विदेशेषु कार्यं करोमि, निवसति च। , मम गभीरा भावना अस्ति यत् प्रत्येकस्य चीनीयस्य उच्चभावनायुक्तः व्यवहारः एकः मनोहरः, विश्वसनीयः, सम्माननीयः च चीनः अस्ति।