समाचारं

भारतं टाटा इलेक्ट्रॉनिक्सस्य कारखाने अग्निप्रकोपस्य अन्वेषणं करिष्यति, एप्पल् आईफोनस्य आपूर्तिशृङ्खला प्रभाविता

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३० सितम्बर् दिनाङ्के ज्ञातं यत् दक्षिणभारते स्थिते टाटा इलेक्ट्रॉनिक्स् कारखाने २८ सितम्बर् दिनाङ्के आकस्मिकं अग्निः जातः, यस्य परिणामेण कारखानः पूर्णतया बन्दः अभवत् the factory produces parts for apple iphones.

रायटर्-पत्रिकायाः ​​अनुसारं भारतस्य तमिलनाडुराज्यस्य अधिकारिणः रविवासरे अवदन् यत्...शनिवासरे टाटा इलेक्ट्रॉनिक्स-कारखाने प्रज्वलितस्य अग्निस्य अन्वेषणं स्थानीयाधिकारिणः आरभेत।

कारखाने रसायनानां संग्रहणार्थं प्रयुक्ते क्षेत्रे अग्निः आरब्धः इति कथ्यते । यद्यपि अग्निः पूर्णतया निष्प्रभः आसीत् तथापि दुर्घटनायाः परिणामेण अद्यापि न्यूनातिन्यूनं १० श्रमिकाः चिकित्सां प्राप्नुवन्ति, येषु द्वौ धूमनिःश्वासस्य कारणेन चिकित्सालये निक्षिप्तौ।

विषये परिचिताः जनाः अवदन् यत् रविवासरे कारखानस्य साप्ताहिकः अवकाशः भवति, सोमवासरे पुनः उत्पादनं आरभ्य सर्वकारस्य अनुमतिः प्राप्तुं न शक्यते। टाटा इलेक्ट्रॉनिक्स इत्यनेन पूर्वं उक्तं यत् सः अग्निकारणस्य अन्वेषणं कृत्वा कर्मचारिणां अन्येषां च हितधारकाणां रक्षणार्थं उपायान् कुर्वती अस्ति।

अग्निना परितः भवनानि प्रभावितानि वा इति अस्पष्टम् आसीत्, येषु एकस्य वर्षस्य अन्ते यावत् आईफोन्-संयोजनं आरभ्यत इति निश्चितम् आसीत् । it home इत्यनेन अवलोकितं यत् एप्पल् भारते, वियतनाम, ब्राजील् इत्येतयोः आपूर्तिकर्तानां उपरि अधिकाधिकं अवलम्बनं कुर्वन् अस्ति यत् ते iphones इत्यस्य निर्माणे सहायतां कुर्वन्ति।