2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
kuai technology इत्यस्य समाचारानुसारं ३० सितम्बर् दिनाङ्के अद्य # dong yuhui marie curie # इति प्रविष्टिः weibo इत्यत्र उष्णसन्धानं जातम्, येन नेटिजनानाम् मध्ये उष्णचर्चा आरब्धा।
मीडिया-समाचारस्य अनुसारं अद्यैव हुई-सहितस्य विद्यालयस्य ऋतुस्य विशेष-सजीव-प्रसारणस्य समये एषा घटना अभवत् ।डोङ्ग युहुई इत्यनेन लाइव् प्रसारणस्य समये मैडम क्यूरी इत्यस्य व्याख्यानकाले स्पष्टानि तथ्यात्मकानि त्रुटयः कृताः इति सः दावान् अकरोत् यत् मैडम क्यूरी इत्यनेन यूरेनियमस्य आविष्कारः कृतः, एक्स-रे यन्त्रस्य आविष्कारः कृतः, साहित्यस्य नोबेल् पुरस्कारः च प्राप्तः ।
सजीवप्रसारणस्य उत्तरार्धे,नेटिजनैः स्मरणं कृत्वा डोङ्ग युहुई स्वस्य त्रुटिं सम्यक् कृत्वा अवदत् यत् मैरी क्यूरी इत्यनेन रेडियम, पोलोनियम इति तत्त्वानि आविष्कृतानि इति ।
केचन नेटिजनाः अवदन् यत् - "सः इदानीं वाङ्ग हानस्य समानं भावम् अयच्छति। अहं बहु पुस्तकानि पठितवान्, परन्तु अहं वास्तवमेव अनुभवामि यत् अहं खगोलशास्त्रं भूगोलं च जानामि "एतत् भवितुमर्हति यत् यः व्यक्तिः तस्य पृष्ठतः गीतं लिखितवान् सः एव अस्ति न पर्याप्तं उत्तमम्।" "अधुना डोङ्ग युहुई इत्येतां पश्यन् अहं अनुभवामि यत् सः स्वमानकानुसारं न जीवति।" प्रतीक्ष्यताम्।
कथ्यते यत्, .डोङ्ग युहुइ इत्यनेन उल्लिखितः यूरेनियमतत्त्वः मार्टिन् हेनरिच् क्लाप्रोट् इत्यनेन १७८९ तमे वर्षे आविष्कृतः, एक्स-रे यन्त्रस्य आविष्कारः च रसेल् रेनॉल्ड्स् इत्यनेन कृतः ।
पुरस्कारस्य विषये तु मैरी क्यूरी इत्यनेन द्विवारं नोबेल् पुरस्कारः प्राप्तः, न तु साहित्यस्य नोबेल् पुरस्कारः ।