2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ये गुप्तरूपेण छायाचित्रं गृह्णन्ति तेषां कृते परमदण्डः
अपराधनिवारकस्य प्रभावी निर्माणे असफलता
अद्यैव शिजियाझुआङ्ग-नगरस्य हुआकियाङ्ग-प्लाजा-इत्यत्र एकस्मिन् b&b-इत्यत्र गुप्त-चित्रकला-प्रसङ्गेन ध्यानं आकर्षितम्, ये त्रयः संदिग्धाः पिनहोल्-कैमरा-स्थापनं कृतवन्तः ।
अन्तिमेषु वर्षेषु होटेल्, b&b क्षेत्रं च “गुप्तसजीवप्रसारणस्य” स्थलरूपेण बहुधा उजागरितम् अस्ति । चीन न्यूज वीकली इत्यस्य अन्वेषणेन ज्ञातं यत् उजागरिताः प्रकरणाः निष्कपटचित्रणस्य सम्पूर्णस्य कृष्णधूसरवर्णीयस्य उद्योगस्य कृते हिमशैलस्य अग्रभागः एव सन्ति। केषुचित् अश्लीलजालस्थलेषु पर्याप्तसङ्ख्यायां दृश्यानां निष्कपट-वीडियो-विशेषः विभागः अस्ति, अपराध-करणस्य क्रयण-सीमा च आश्चर्यजनकरूपेण न्यूना भवति
सः यान्झे चीन इलेक्ट्रॉनिक्स प्रौद्योगिकी मानकीकरणसंस्थायाः साइबरसुरक्षाकेन्द्रस्य मूल्याङ्कनप्रयोगशालायाः उपनिदेशकः अस्ति, यत् प्रत्यक्षतया उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य अन्तर्गतं इकाई अस्ति तस्य मते यद्यपि निष्कपट-कॅमेरा-उपकरणानाम् जन्मनः आरभ्य निरन्तरं अनुकूलनं उन्नयनं च कृतम् अस्ति तथापि अन्तर्निहित-तकनीकी-तर्कस्य मौलिक-परिवर्तनं न अभवत् निर्माणस्य सीमा तुल्यकालिकरूपेण न्यूना अस्ति, येन तान्त्रिकनिषेधानां कृते आव्हानानि सन्ति । तस्य मतेन निष्कपटविरोधी छायाचित्रणस्य महत्त्वपूर्णः भागः संचालकैः आत्मपरीक्षणे निहितः अस्ति “एकः उत्तमः होटलः अथवा b&b स्वस्य प्रबन्धनस्य अनुकूलनार्थं उपक्रमं कर्तव्यः।”
एकः वरिष्ठः होटेल-उद्योग-अभ्यासकः चीन-न्यूज-वीक्ली-पत्रिकायाः समीपे अवदत् यत् सम्प्रति होटेल्-बीएण्डबी-इत्येतयोः स्वनिरीक्षणस्य विषये स्पष्टाः नियमाः नास्ति, अनेके व्यापाराः च संभावनां गृह्णन्ति “प्रथमं, स्वकीयेषु भण्डारेषु न दृश्यते, द्वितीयं च, यदि दृश्यते , ते उत्तरदायी भविष्यन्ति न तु तव शिरसि।” केचन संचालकाः निष्कपट-छायाचित्र-उद्योग-शृङ्खलायाः भागः अपि अभवन् ।
लोकप्रिय गुप्त शॉट्स
रूटर्, धूम अलार्म, पावर स्ट्रिप्, टिशू बॉक्स अपि च पेचच्छिद्रम् अपि... आवास-उद्योगे एतानि मानकवस्तूनि सर्वाणि पिनहोल्-कैमराणां निगूढस्थानानि भवितुम् अर्हन्ति |.
तत् न ज्ञात्वा निवासिनः भिडियोमध्ये "नायिकाः नायिकाः च" अभवन् । होटेल्स्, बी एण्ड बी च अश्लीलचलच्चित्रसेट्रूपेण परिणताः, उत्तेजनास्तरस्य अनुसारं शुल्कं गृह्णन्ति ।
१५ सितम्बर् दिनाङ्के लघु-वीडियो-ब्लॉगरः "छायाः असत्यं न कुर्वन्ति" इति उक्तवान् यत् नेटिजन-जनानाम् सूचनां प्राप्य तस्याः रात्रौ शिजियाझुआङ्ग-नगरस्य सिन्हुआ-मण्डलस्य हुआकियाङ्ग-प्लाजा-नगरस्य एकस्मिन् अपार्टमेण्ट्-कक्षे गतः, यत्र सः... b&b कक्षः। अस्मिन् क्रमे द्वयोः होटेलयोः, b&b-इत्यत्र च गुप्तकैमराणि सन्ति इति ज्ञातम् । तदनन्तरं पुलिसैः सूचना जारीकृत्य यत् पिनहोल्-कैमरा-स्थापनं कृतवन्तः त्रयः शङ्किताः निरुद्धाः इति ।
संयोगवशं २६ सितम्बर् दिनाङ्के आन्तरिकमङ्गोलियादेशस्य बाओटौ-नगरस्य पुलिसैः "होटेल्-कक्षे एकः कैमरा प्राप्तः" इति प्रकरणस्य सूचना दत्ता प्रकरणं दाखिलं कृत्वा भ्रमणं, तकनीकीविश्लेषणम् इत्यादीनि कर्तुं पुलिसं संगठितवान् कार्यं। सम्प्रति अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते।
अपराधिभिः गुप्तरूपेण अभिलेखिताः विडियो प्रायः कतिपयेषु घरेलुविदेशेषु च ऑनलाइन-मञ्चेषु प्रसारिताः भवन्ति, यथा विदेशीयसामाजिकमञ्चेषु telegram and x (twitter) इति
चीन न्यूज वीकली इत्यस्य अवलोकनस्य अनुसारं उपरि उल्लिखितेषु मञ्चेषु निष्कपट-वीडियो-पुनर्प्राप्तेः सीमा अतीव न्यूना अस्ति । telegram सॉफ्टवेयरं उदाहरणरूपेण गृहीत्वा, होटेलेषु तथा b&bs इत्यत्र निष्कपटचित्रणं सम्मिलितं निजीसमूहचैट् सामान्यतया द्वयोः वर्गयोः विभक्तं भवति: एकः निःशुल्कपूर्वावलोकनसमूहः, अपरः च सशुल्कसदस्यतासमूहः यः पूर्णसंस्करणस्य विडियो प्रदाति तथा च सदस्यतायाः मूल्यं समं भवति १०० युआन् इत्यस्मात् न्यूनम् ।
मञ्चे रिकार्डिङ्ग्, लाइव स्ट्रीमिंग् च समूहाः सन्ति । तत्र एकः समूहचर्चा अस्ति यत् 2w+ निष्कपट-वीडियो अद्यतनं कृतम् इति दावान् करोति, तथा च विद्यालयस्य परितः क्षेत्राणि तथा च केचन दम्पती-विषयक-कक्ष्याः "अति लोकप्रियाः" इति ।
टेलिग्राम सॉफ्टवेयर् इत्यस्मिन् निजीसमूहचर्चा
"अहं प्रायः मम ग्राहकानाम् मित्राणां च स्मरणं करोमि यत् b&bs सर्वाधिकं प्रभाविताः क्षेत्राणि सन्ति, कल्पितात् अपि भयङ्कराणि भवितुम् अर्हन्ति।" secretly photographed कृष्ण-धूसर-उद्योगशृङ्खलायां एकः कडिः ।
झाङ्ग नान् इत्यस्य मते सा यत् भण्डारं चालयति सः एकस्मिन् समुदाये स्थितः अस्ति यत्र अधुना एव आवासाः समर्पिताः सन्ति अस्मिन् बहवः गृहवासाः सन्ति, उद्योगे बहवः सहकारिणः च सा मिलितवती अस्ति ।
"एकदा अहं सहकारिणा सह गपशपं कुर्वन् आसीत्, सः सहसा शोचति स्म, गम्भीरं b&b चालयित्वा अहं कियत् धनं प्राप्तुं शक्नोमि? सः मां अवदत् यत् बहवः जनाः एतत् कुर्वन्ति (कैमराणि स्थापयन्ति), ते च पूर्वमेव अन्तः वस्तूनि स्थापितवन्तः यदा ते गृहं अलङ्करोतु” इति ।
अन्यः पक्षः झाङ्ग नान् इत्यस्मै "जैतूनशाखा" विस्तारितवान् तथा च "सहकारि" मॉडलद्वयं प्रवर्तयति स्म तया प्रवर्तिते मञ्चे खातं संस्थाप्य चालयितुं झाङ्ग नान् स्वयमेव कर्तुं।
"भवन्तः कक्षं बहु सम्यक् अलङ्कर्तुं शक्नुवन्ति, विशेषतः प्रेमकक्षं वा विविधानि इन्स्टाग्राम-शैल्याः, क्रीम-शैल्याः अलङ्काराः इत्यादयः, ततः मूल्यं बहु न्यूनं स्थापयित्वा न्यूनमूल्ये यातायातस्य आकर्षणं कर्तुं शक्नुवन्ति, अपरः च party also mentioned that the business कालान्तरे एकः सामान्यजनः कार्यभारं ग्रहीतुं प्रार्थयिष्यते "यदि पश्चात् ज्ञायते तर्हि अन्यः कोऽपि दोषं गृह्णीयात्।"
झाङ्ग नान् उक्तवान् यत् सः उपर्युक्तानि सुझावानि अङ्गीकृतवान्। सा कक्षे स्मारकपत्राणि अपि स्थापयित्वा प्रत्येकं अतिथिं परीक्षितवती। "मया द्विविधं डिटेक्टर् (त्रिचतुर्शतं युआन्) क्रीतवन्, मम सफाईकर्मचारिणः गृहे आगत्य वीडियोनिरीक्षणं रिकार्ड् कृतवन्तः। यदि ते किमपि प्राप्नुवन्ति तर्हि अहं प्रत्यक्षतया पुलिसं आह्वयति स्म। अस्मिन् सन्दर्भे अहं ज्ञास्यामि यत् एतत् एव अस्ति पूर्वग्राहकेन स्थापितं" इति सा अवदत्।
प्रौद्योगिकी “कठिनम्” अस्ति ।
गृहे कैमराणां विषये जनसमूहस्य रक्षणस्य जागरूकता नास्ति। xiaohongshu इत्यत्र एकलक्षाधिकप्रशंसकैः सह यात्राब्लॉगरः चीन न्यूज वीकली इत्यनेन सह स्वस्य पद्धतिं साझां कृतवती यत्र कैमराणि निगूढानि भवेयुः तत्र प्रकाशं निष्क्रियं कृत्वा स्वस्य मोबाईलफोनेन चित्रं गृह्यताम्।
सः झीहुई, यस्य चोरीविरोधी कार्ये १४ वर्षाणाम् अनुभवः अस्ति, सः चीन न्यूज वीकली इत्यस्मै अवदत् यत् सम्प्रति पिनहोल् कैमराणां पत्ताङ्गीकरणस्य मुख्यतया त्रयः उपायाः सन्ति: प्रथमः प्रकाशिकीद्वारा भवति, यथा उपरि उल्लिखितः लालप्रकाशस्य अन्वेषणम् the equipment is cheap, but it requires इदं पिनहोल लेन्सस्य सम्मुखं भवितुमर्हति तथा च कक्षः पर्याप्तं अन्धकारमयः अस्ति तथा च वास्तविकसमये प्रसारणं कुर्वन्तः अधिकांशः कॅमेरा परितः wifi इत्यनेन सह सम्बद्धः भविष्यति रेडियो तरङ्गाः, परन्तु समीपे सामान्याः रेडियोतरङ्गाः सुलभाः सन्ति false alarm तदतिरिक्तं, तापीयप्रतिबिम्बपरिचयस्य माध्यमेन, आरम्भः तुल्यकालिकरूपेण सरलः भवति तथा च अन्वेषणं त्यक्तुं सुलभं नास्ति
किचाचा एपीपी इत्यस्य अनुसारं १३० एण्टी-कैण्डिड् कैमरा-सम्बद्धानां पेटन्ट्-पत्राणां कृते आवेदनं कृतम् अस्ति, यत्र एण्टी-कैण्डिड् कैमरा-डिटेक्टर्, एण्टी-कैण्डिड्-कैमरा-मोबाईल्-फोन्, एण्टी-कैण्डिड्-कैमरा-टोपी इत्यादयः सन्ति परन्तु सामान्यनिवासिनां कृते रेडियोतरङ्गपरिचयप्रौद्योगिक्यां निपुणतां प्राप्तुं वा तापप्रतिबिम्बकॅमेरं स्वैः सह वहितुं वा व्यावहारिकं न भवति ।
सः झीहुइ इत्यनेन उक्तं यत् लघुकॅमेरा-उपकरणाः दशवर्षेभ्यः अधिकं कालात् सन्ति । चीन इलेक्ट्रॉनिक्स प्रौद्योगिकी मानकीकरणसंस्थायाः साइबरसुरक्षाकेन्द्रस्य मूल्याङ्कनप्रयोगशालायाः उपनिदेशकः हे यान्झे इत्यनेन विश्लेषितं यत् अन्तर्निहितं तकनीकीतर्कं न परिवर्तितम्, परन्तु तस्य प्रदर्शनं प्रत्येकं दिवसेन परिवर्तमानं भवति। यथा, ऊर्जायाः उपभोगस्य अनुपातः न्यूनीकृतः, येन केचन कॅमेरा अधिकाधिकं गुप्ताः अभवन्;
अनेके व्यापारिणः दावान् कुर्वन्ति यत् तेषां विक्रयणं कुर्वन्तः कॅमेरा 4k इमेज् गुणवत्तां प्राप्तुं शक्नुवन्ति तदतिरिक्तं ते ग्राहकानाम् आवश्यकतानुसारं तान् अनुकूलितुं परिवर्तयितुं च शक्नुवन्ति, यस्य मूल्यं शतशः सहस्राणि युआन् यावत् भवति "होटेलेषु अधिकानि सूक्ष्माणि उपयुञ्जते। वयं भवन्तं तानि कथं स्थापयितव्यानि, आगमनसमये कथं गोपनीयानि इति च शिक्षयिष्यामः।"
चीन न्यूज वीकली इत्यनेन उल्लेखितम् यत् यद्यपि हालवर्षेषु घरेलुशॉपिङ्ग् मञ्चेषु, सामाजिकसॉफ्टवेयर् इत्यादिषु स्वपरीक्षणं, दमनं च वर्धितम् अस्ति तथापि अपराधिनः कीवर्ड परिवर्तनं कृत्वा पर्यवेक्षणं अपि परिहृत्य गमिष्यन्ति। निष्कपटकॅमेरा-उपकरणानाम् व्यवहारेषु बहवः विदेशेषु गपशप-सॉफ्टवेयर-सम्बद्धाः सन्ति ।
मुख्यं तु अस्ति यत् "पिनहोल् कॅमेरा" इत्यस्य संयोजनस्य सीमा उच्चा नास्ति । चीन-निर्णय-दस्तावेज-जालपुटे एतादृशौ प्रकरणौ अभिलेखिताः एकः अपराधी स्थानीय-इलेक्ट्रॉनिक्स-बाजारात् उपकरण-अङ्गानि क्रीत्वा गृहे घड़ी-सदृशानि चोरी-उपकरणं संयोजयति। अरोमाथेरेपी-पेटिकाः, पावरबैङ्काः, सॉकेट्-इत्यादीनि लघु-कॅमेरा-उपकरणाः गुप्त-कॅमेरा-सहिताः ।
"यतो हि प्रौद्योगिक्याः व्ययः अतीव न्यूनः अस्ति, तस्मात् स्रोतःतः नियन्त्रणं कर्तुं कठिनम् अस्ति।"
तस्य मतेन गुप्तरूपेण कॅमेरा-स्थापनं कुर्वन्तः जनाः मुख्यतया संचालकाः एव विभक्ताः सन्ति "यावत् अपराधं कुर्वन् अन्तःस्थः न भवति तावत् होटेलस्य मूल्य/प्रदर्शन-अनुपातः अत्यन्तं न्यूनः भवति।" केचन स्वरोजगारयुक्ताः b&b स्वामिनः ये जोखिमं गृह्णन्ति"; द्वितीयः वर्गः किरायेदाराः सन्ति। यथा यथा प्रौद्योगिकी अधिकं परिपक्वा भवति तथा तथा एतत् अनुपातं वर्धयितुं शक्नोति।
सम्प्रति, निष्कपट-छायाचित्र-उद्योगे लाइव-प्रवाह-मञ्चेषु प्रायः विदेशीय-मेघ-सेवा-विक्रेतारः सम्मिलिताः भवन्ति, येन अनन्तरं अनुसन्धानं अपि अधिकं कठिनं भवति सः यान्झे अवदत् यत् अस्मिन् सन्दर्भे पूर्वं नियन्त्रणात् तथ्यस्य अनन्तरं दण्डः कठिनतरः अस्ति।
संचालकाः भवेयुः वाआत्मपरीक्षणम्?
"बहवः मित्राणि पृच्छन्ति यत् साधारणहोटेलेषु अधिकानि जोखिमानि सन्ति वा पञ्चतारकहोटेलानि वा। वस्तुतः वास्तविकतुलने दम्पतीनां प्रेमहोटेलानां च जोखिमाः तुल्यकालिकरूपेण अधिकं भवितुम् अर्हन्ति, अन्येषु होटेलेषु, b&bषु च एतादृशाः जोखिमाः सन्ति।
वरिष्ठः होटेल-अभ्यासकः हे लिन् चीन-समाज-साप्ताहिक-पत्रिकायाः समीपे अवदत् यत् सम्प्रति उद्योगे आत्मपरीक्षा-विनियमानाम् स्पष्टसमूहः नास्ति।
"केषुचित् बृहत् श्रृङ्खला-ब्राण्ड्-मध्ये कॅमेरा-डिटेक्टर्-क्रयणस्य आवश्यकता भविष्यति । कक्ष-परिवेक्षकः प्रतिदिनं गोल-करणसमये डिटेक्टर्-इत्येतत् स्वेन सह आनेतव्यः । सिद्धान्ततः कॅमेरा-समस्याः परिहर्तुं शक्यन्ते" इति हेलिन् अवदत्
परन्तु हेरिंग् इत्यनेन उक्तं यत् कार्यप्रक्रियासु आत्मपरीक्षायाः स्पष्टरूपेण समावेशः व्यापकः न जातः। अनेके व्यापारिणः संयोगं गृह्णन्ति "प्रथमं स्वभण्डारेषु न दृश्यते, द्वितीयं च यदि दृश्यते तर्हि तेषां उत्तरदायित्वं न दातुं शक्यते।"
हे झीहुई इत्यस्य दृष्ट्या होटेल् अथवा बी एण्ड बी इत्यस्य विचाराः बहुपक्षीयाः भवितुम् अर्हन्ति प्रथमं, यदि प्रासंगिकपरीक्षणं क्रियते तर्हि भविष्ये यदि कॅमेरा आविष्कृतः भवति तर्हि समस्या अधिका भविष्यति , यदि कक्षे कॅमेरा परीक्षितः भवति तर्हि समस्या अधिका जटिला भविष्यति कदाचित् अन्यैः निवासिनः दृश्यते, येन सहजतया दुर्बोधाः भवितुम् अर्हन्ति।
चाइना न्यूज वीकली इत्यनेन ग्राहकानाम् पक्षतः अनेकस्थानेषु होटेल् अथवा बी एण्ड बी इत्यस्य विषये पृष्टं कृत्वा तथैव प्रतिक्रियाः प्राप्ताः। "अस्माभिः बीमा क्रीतम्। यदि कश्चन ग्राहकः गुप्तरूपेण छायाचित्रणं इत्यादिकं हानिम् अनुभवति तर्हि तदनुरूपं क्षतिपूर्तिप्रक्रिया भवति।" तथा ते कक्षप्रबन्धकानां व्यवस्थां कृतवन्तः अथवा आत्मपरीक्षायाः कार्यप्रक्रियायाः निरीक्षणं कुर्वन्ति।
"उद्योगे एतावता वर्षाणां अनन्तरं वयं मूलतः जानीमः यत् केषु स्थानेषु गुप्तयन्त्राणां स्थापनायाः अधिका सम्भावना वर्तते।" परन्तु सः स्वीकृतवान् यत् अन्वेषणप्रक्रिया मुख्यतया नग्ननेत्रेण एव भवति।
बीजिंगनगरस्य अन्यः b&b-स्वामिना सः औपचारिकव्यापारं चालयति इति बोधयति स्म । "अहं विशेषतया उपकरणानि न पश्यामि, परन्तु अहं मन्ये मम समीपे अवश्यमेव तत् नास्ति" इति सः अपि अवदत् यत् "यदि भवान् निश्चितः नास्ति तर्हि भवान् होटेले अपि स्थातुं शक्नोति" इति।
परन्तु हेलिन् इत्यनेन उक्तं यत् अनेके बृहत्-ब्राण्ड्-होटेल्-शृङ्खलाः अपि कॅमेरा-आविष्कारं उजागरितवन्तः, "किन्तु तस्य सम्भावना न्यूना भवति, ब्राण्ड्-प्रदर्शितमात्रेण ते तत्क्षणमेव जनमतस्य प्रचारार्थं धनं व्यययन्ति" इति
केचन b&b स्वामिनः उल्लेखं कृतवन्तः यत् केषुचित् ऑनलाइन-मञ्चेषु नूतन-b&b-इत्यस्य वर्तमान-प्रक्रिया मुख्यतया ऑनलाइन-रूपेण भवति, यत्र अचल-सम्पत्त्याः प्रमाणपत्र-सूचना, गृहस्वामी-id-सूचना इत्यादीनि अपलोड् करणं च अस्ति, तथा च अफलाइन-प्रक्रियाः प्रायः नास्ति “उद्योगं अधिकं मानकीकृतं कर्तुं केषाञ्चन नियमनिर्माणस्य आवश्यकता अपि भवितुम् अर्हति।”
बीजिंगजिंगबेन् लॉ फर्मस्य निदेशकः लियान् दयोउ चीन न्यूज वीकली इत्यस्मै अवदत् यत् होटेल् अथवा बी एण्ड बी अतिथिभ्यः सुरक्षितं निवासस्थानं प्रदातव्यं, सुरक्षायां च अतिथिनां व्यक्तित्वाधिकारस्य गोपनीयताधिकारस्य च उल्लङ्घनं न करणीयम् इति अन्तर्भवति। एकदा अतिथिनां उपर्युक्ताधिकारस्य उल्लङ्घनं जातं चेत् होटेल्-बीएण्डबी-सञ्चालकाः अपि पूरकक्षतिपूर्तिं दातुं उत्तरदायी भविष्यन्ति ।
जनवरी २०२४ तमे वर्षे गुआङ्गडोङ्ग-प्रान्तीयन्यायविभागेन सार्वजनिकरूपेण जनसमुदायस्य मतं प्राप्तुं "गुआङ्गडोङ्ग-प्रान्तीयहोटेल-उद्योगस्य लोकसुरक्षाप्रबन्धनविनियमाः (टिप्पण्याः कृते संशोधितः मसौदा)" जारीकृताः तेषु होटेलस्य निष्कपटविरोधी छायाचित्रणविनियमानाम् समीक्षायाः कारणात् उष्णचर्चा उत्पन्ना अस्ति । अतिथिकक्षेषु प्रेक्षणं, चलच्चित्रं, श्रवणं वा अन्यं उपकरणं न स्थाप्यते इति सुनिश्चित्य होटेलैः नियमितनिरीक्षणस्य आयोजनं करणीयम् इति मतस्य मसौदे उल्लेखः आसीत् नियमानाम् उल्लङ्घनं कुर्वन्तः होटलानि वा तेषां कर्मचारी वा प्रासंगिककायदानानुसारं दण्डः भविष्यति।
"होटेलेषु अथवा b&b इत्यत्र स्थातुं आवश्यकम्। गुप्तरूपेण छायाचित्रं कृतं रहस्यं निरन्तरं उजागरितं भवति, गोपनीयतायाः लूपहोलः च क्रमेण उपभोक्तृभ्यः ज्ञायते, येन उद्योगस्य विकासः बाध्यः भवति, हे लिन् इत्यस्य मतं यत् एतादृशानां घटनानां प्रकाशनं प्रवर्धयिष्यति b&b उद्योगः तथा श्रृङ्खला ब्राण्ड् मानकीकरणम्।
महत्त्वपूर्णं तु दण्डस्य समयबद्धता एव
हुनान् सामान्यविश्वविद्यालयस्य विधिविद्यालयस्य प्राध्यापकः हुनानकानूनसङ्घस्य प्रक्रियात्मकविधिसंशोधनसङ्घस्य अध्यक्षः च हुआङ्गजी चाइना न्यूजवीक्ली इत्यस्मै अवदत् यत् गुप्तरूपेण चलच्चित्रस्य रिकार्डिङ्गस्य च व्यवहारे मुख्यतया नागरिकानां व्यक्तित्वाधिकारस्य रक्षणं भवति, सह व्यक्तित्वाधिकारसंरक्षणं तथा च प्रतिष्ठाधिकारस्य सम्मानाधिकारस्य च रक्षणे चित्रेषु ध्यानं दत्तम्।
"अस्माकं अधिकाररक्षणं (व्यक्तित्वअधिकारसहितं) कानूनीदृष्ट्या त्रयः स्तराः विभक्ताः सन्ति- प्रथमं, नागरिककानूनस्य अर्थे रक्षणम्; द्वितीयं, प्रशासनिककानूनस्य अर्थे रक्षणम्; अन्ते च आपराधिककानूनस्य अर्थे रक्षणम् ." हुआङ्ग जी अवदत् .
नागरिकदायित्वस्य दृष्ट्या नागरिकसंहितायां प्रावधानानाम् अनुसारं ये नागरिकानां चित्रस्य अधिकारस्य गोपनीयतायाः च उल्लङ्घनं कुर्वन्ति तेषां नागरिकदोषदायित्वं यथा उल्लङ्घनस्य निवारणं, बाधां दूरीकरणं, खतराणां निराकरणं, प्रभावं समाप्तं, प्रतिष्ठां पुनर्स्थापनं, क्षमायाचनं च कृत्वा।
प्रशासनिकदायित्वस्य दृष्ट्या "जनसुरक्षाप्रशासनदण्डकानूनस्य" प्रावधानानाम् अनुसारं यः कोऽपि अन्येषां गोपनीयतां दृष्ट्वा, गुप्तरूपेण छायाचित्रं गृह्णाति, श्रुत्वा, प्रसारयति वा, सः पञ्चदिनाधिकं न निरुद्धः भविष्यति, अथवा ५०० तः अधिकं न दण्डितः भविष्यति युआन् यदि परिस्थितिः अधिका गम्भीरा भवति तर्हि तस्य दण्डः पञ्चदिनात् न्यूनः न भवति तथा च 10 दिवसेभ्यः न्यूनः न भवति।
आपराधिकदायित्वस्य दृष्ट्या आपराधिककानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं, निष्कपटचित्रकलायां विशेषसाधनानाम् अवैधप्रयोगस्य शङ्का भवितुमर्हति यत्, लाभाय अश्लीलसामग्रीणां निर्माणं, प्रतिलिपिः, प्रकाशनं, विक्रयणं, प्रसारणं च कर्तुं च विशेषसाधनानाम् अवैधप्रयोगः भवति अश्लीलद्रव्यम् । तेषु "श्रवणार्थं विशेषसाधनानाम् अवैधप्रयोगः, छायाचित्रचोरी च" इति अपराधस्य दण्डः २ वर्षाणाम् अधिकं न भवति इति नियतकालीनकारावासः, आपराधिकनिरोधः वा निगरानीयः वा भविष्यति शिजियाझुआङ्ग बी एण्ड बी घटनायां त्रयः संदिग्धाः आपराधिकरूपेण निरुद्धाः आसन्, यत् चोरीकृत्य, छायाचित्रणार्थं च विशेषसाधनानाम् अवैधप्रयोगः कृतः इति शङ्केन।
चीननिर्णयदस्तावेजसंजालेन गुप्तरूपेण चलच्चित्रस्य पञ्चवर्षीयं आपराधिकप्रकरणं प्रकटितम्। २०१४ तः २०१९ तमस्य वर्षस्य एप्रिल-मासपर्यन्तं प्रतिवादी लियू मौमोउ इत्यनेन पिनहोल्-कॅमेरा-युक्तं माउस्, पावर-स्ट्रिप् च ऑनलाइन-क्रीतम्, तथा च चाङ्गचुन्-नगरस्य एर्दाओ-मण्डले एकस्मिन् होटेल-कक्षे स्थापितं यत् होटेले निवसतां अतिथिनां गुप्तरूपेण विडियो गृहीतुं शक्यते अन्वेषणानन्तरं लियू मौमौ इत्यस्य ७५,००० तः अधिकाः निष्कपटाः भिडियाः, ६,९०० तः अधिकाः वैधविडियो च आसन् । तस्य श्रवणार्थं, छायाचित्रणार्थं च विशेषसाधनानाम् अवैधरूपेण उपयोगः कृतः इति कारणेन एकवर्षस्य कारावासस्य दण्डः दत्तः ।
"सम्प्रति गुप्तछायाचित्रणस्य व्यवहारः अधिकाधिकं तीव्रः भवति, विशेषतः यदा जनाः उदयमानानाम् उच्चप्रौद्योगिकीजालस्य आर्थिकसाधनानाञ्च लाभं गृहीत्वा स्वस्य गुप्तचित्रणं लाभप्रदव्यवहारं च गभीररूपेण गोपयन्ति। यदि वयं भृशं दमनं न कुर्मः behavior of secret photography, we will not only be able to pursue profits but not उत्तरदायी भवितुं परिस्थितौ अधिकाधिकाः जनाः अत्र सम्मिलिताः भविष्यन्ति इति अपरिहार्यम् अस्ति" इति lian dayou china news weekly इत्यस्मै विश्लेषितवान्।
हुआङ्ग जी इत्यस्य मतेन गुप्तचित्रकला, गुप्तरिकार्डिंग् इत्यादीनां अवैधकार्याणां निवारणं चिकित्सा च दण्डस्य तीव्रतायां न निर्भरं भवति यत् महत्त्वपूर्णं तत् दण्डस्य समयसापेक्षता तथा च कानूनप्रवर्तनस्य कठोरः अनुपातः यस्य उल्लङ्घनस्य दण्डः दातव्यः। यथा यथा कानूनप्रवर्तनं कठोरतरं भवति तथा तथा अवैधकार्यस्य घटना न्यूनीभवति ।
२०२१ तमस्य वर्षस्य मे-मासतः अगस्त-मासपर्यन्तं चीनस्य साइबरस्पेस्-प्रशासनेन उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन, जनसुरक्षा-मन्त्रालयेन, विपण्य-विनियमन-राज्य-प्रशासनेन च सह मिलित्वा अवैध-कैमरा-पीपिंग्-इत्यस्य राष्ट्रव्यापीं केन्द्रीकृतं प्रबन्धनं कृतम्, अधिकं सफाईं कृतम् than 22,000 pieces of harmful information, and disposing of more than 4,000 accounts जनसुरक्षासंस्थाः 59 आपराधिकसंदिग्धाः गृहीताः, 25,000 तः अधिकाः अवैधरूपेण नियन्त्रिताः नेटवर्ककैमराः जप्ताः, 1,500 तः अधिकानि चोरीकरणानि, छायाचित्रणं च उपकरणानि जप्ताः।
“सरकारीविभागानाम् दृष्ट्या अस्माभिः गुप्तरूपेण छायाचित्रं गृहीतानाम् कृष्णधूसरवर्णीयानाम् उत्पादानाम् उपरि दमनं तीव्रं कर्तव्यम्, अपि च होटेलानां, b&b-स्थानानां च कृते अपराधिनः अधिकं निवारयितुं विशेषाणि कार्याणि कर्तव्यानि, अस्माभिः सक्रियरूपेण आत्मनिरीक्षणं स्वनिरीक्षणं च प्रवर्तयितव्यम्, तथा च उद्योगसङ्घः अपि स्वनिरीक्षणस्य आयोजनं कर्तुं शक्नोति" इति सः यान्झे अवदत्।
गुप्तचित्रं गृहीतवन्तः तेषां अन्तिमदण्डः अपराधस्य निवारणस्य स्तरं न प्राप्तवान् इति लियान् दायो इत्यस्य मतम् । एषः व्यापकः सामाजिकः विषयः अस्ति, यस्मिन् कानूनानां नियमानाञ्च सिद्धेः प्रमाणं, कानूनप्रवर्तनस्य तीव्रता, कार्यक्षमता च, पीडितानां अधिकाररक्षणस्य जागरूकता, पद्धतयः च इत्यादयः बहवः कारकाः सन्ति
"होटेल-कक्षे प्राप्तस्य कॅमेरा-यंत्रस्य" प्रकरणस्य सूचनां दत्त्वा अन्तः मङ्गोलिया-देशस्य बाओटौ-पुलिसः अवदत् यत् ते होटेल-उद्योगे सम्भाव्य-सुरक्षा-खतराणां अन्वेषणार्थं स्व-प्रयत्नाः निरन्तरं वर्धयिष्यन्ति, जनानां वैध-अधिकारस्य हितस्य च दृढतया रक्षणं करिष्यन्ति इति . पुलिसेन एतदपि उक्तं यत् ते सामान्यजनानाम् आह्वानं कृतवन्तः यत् ते एतादृशानां अवैध-आपराधिक-क्रियाकलापानाम् सक्रियरूपेण सूचनां ददतु।
(लेखे झाङ्ग नान्, हे लिन् च छद्मनामौ स्तः)
लेखकः चेन वेइजिंग