समाचारं

३५ मिनिट् ! शङ्घाई-शेन्झेन्-शेयर-बजारेषु १ खरब-युआन्-रूप्यकाणां द्रुततम-व्यवहारस्य नूतन-अभिलेखः स्थापितः, शङ्घाई-शेनझेन्-सूचकाङ्कः ३,२००-बिन्दुः अभवत्, यत् विगतवर्षे नूतनं उच्चतमम् अस्ति ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातः (३० सेप्टेम्बर्) ए-शेयर-विपण्यं अद्यतन-उष्ण-विपण्यं निरन्तरं कृतवान् । विपण्यस्य उद्घाटनस्य ३५ निमेषेभ्यः अनन्तरं शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः लेनदेनस्य मात्रा १ खरब-युआन्-अधिका अभवत् । शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ३,२०० बिन्दुषु स्थितवान्, यः विगतवर्षे नूतनं उच्चतमं स्तरं प्राप्तवान् ईटीएफ-संस्थाः निरन्तरं उच्छ्रिताः सन्ति, एकस्मिन् समये ३६ ईटीएफ-संस्थाः १०% अधिकं वर्धन्ते ।

ए-शेयर प्रतिभूतिक्षेत्रं अधिकं उद्घाटितम्, यत्र ओरिएंटल फॉर्च्यून १५% अधिकं उद्घाटितम्, तथा च बीओसी सिक्योरिटीज, तियानफेङ्ग सिक्योरिटीज, गुओहाई सिक्योरिटीज, सीआईटीआईसी सिक्योरिटीज, गुओलियन सिक्योरिटीज, सिण्डा सिक्योरिटीज इत्यादीनि सर्वाणि स्वस्य दैनिकसीमायां उद्घाटितानि

ए-शेयर-अचल-सम्पत्-क्षेत्रं निरन्तरं सशक्तं वर्तते, यत्र वैन्के ए, ओसीटी ए, सिण्डा रियल एस्टेट्, गेम्डेल् ग्रुप्, ग्रीनलैण्ड् होल्डिङ्ग्स्, शङ्घाई लिङ्गङ्ग् इत्यादीनां प्रायः २० स्टॉक्स् स्वस्य दैनिकसीमाः मारिताः सन्ति प्रतिबन्धाः, तथा च शाङ्घाई-शेन्झेन्-नगरयोः नूतनाः सम्पत्ति-विपण्य-नीतयः आरब्धाः ।

अनेके दलालीव्यापारसॉफ्टवेयरं दुर्घटनाम् अभवत्

ए-शेयर्स् सर्वत्र उच्छ्रिताः, मार्केट् उष्णम् आसीत्, सम्बन्धितविषयशब्दाः च तत्क्षणमेव उष्णसन्धानसूचौ शीर्षस्थाने अभवन् ।

केचन नेटिजनाः शिकायतुं प्रवृत्ताः,गुओसेन् सिक्योरिटीजस्य व्यापारिकसॉफ्टवेयरं पुनः दुर्घटनाम् अभवत्, द्वौ दिवसौ यावत् क्रमशः;तदतिरिक्तं केचन नेटिजनाः अवदन् यत् गैलेक्सी सिक्योरिटीज, शेन्वान् होङ्गयुआन्, हुआताई सिक्योरिटीज इत्यादीनां बहूनां प्रतिभूतिकम्पनीनां व्यापारिकसॉफ्टवेयरमपि पतितम्, अन्ये च फ्लशः अपि पतितः इति आक्रोशितवन्तः

अन्यः कश्चन उत्साहेन स्वस्य wechat moments इत्यत्र पोस्ट् कृतवान् यत् "वास्तवमेव...धनं उद्धृत्य!"

विण्ड्-दत्तांशस्य अनुसारं ए-शेयरस्य कुलविपण्यमूल्यं केवलं कतिपयेषु दिनेषु ७४.९८ खरबतः ८४.८६ खरबं यावत् उच्छ्रितम्, यत् प्रायः १० खरबस्य विपण्यमूल्ये वृद्धेः बराबरम् अस्ति यदि प्रत्येकं निवेशकं समानरूपेण वितरितं स्यात् तर्हि प्रत्येकं व्यक्तिः प्रायः ४७,००० अर्जनं करिष्यति स्म ।

विपण्यस्य उद्घाटनस्य ३५ निमेषेषु एव व्यापारस्य परिमाणं एकं खरबं युआन् अतिक्रान्तम्

इतिहासस्य द्रुततमं खरब-डॉलर-अभिलेखं ताजगीं करोति

वित्तीयसङ्घस्य अनुसरणदत्तांशस्य अनुसारं,शङ्घाई-शेन्झेन्-शेयरबजारयोः लेनदेनस्य परिमाणं १ खरब-युआन्-अधिकं जातम्, यत् कालस्य परिमाणस्य तुलने ४०० अरब-युआन्-अधिकं जातम्, येन इतिहासे द्रुततम-खरब-बजारस्य नूतनः अभिलेखः स्थापितः

ए-शेयरव्यापारस्य उत्साहः अधिकः अस्ति,विपण्यस्य उद्घाटनस्य १५ निमेषेभ्यः न्यूनेन समये द्वयोः नगरयोः कारोबारः ६३० अरब युआन् अतिक्रान्तः अस्ति ।

सर्वे क्षेत्राः उत्थिताः, कोऽपि क्षेत्रः अपि न पतितः । सॉफ्टवेयरविकासः, ऊर्जाधातुः, प्रतिभूतिव्यापारिणः, स्थावरजङ्गमसेवा च अस्य लाभस्य नेतृत्वं कृतवन्तः ।

वस्तूनि अपि उन्मत्ताः भवन्ति

सम्पत्तिबाजारस्य अनुकूलनीतीनां गहनप्रवर्तनेन, अनेकेषु घरेलुनगरेषु नूतनानां सम्पत्तिबाजारनीतीनां सघनप्रवर्तनेन च इस्पातबाजारे एकः प्रमुखः परिवर्तनः अभवत्! इस्पात-उद्योगस्य वायदा, स्पॉट्-विपणयः अपि तीव्रगत्या वर्धन्ते ।

भारी-हस्त-नीति-श्रृङ्खलायाः "संयोजन-मुष्टि-अन्तर्गतं, अचल-सम्पत्-सम्बद्ध-क्षेत्रस्य प्रकारेषु उत्कृष्टवृद्धिः अभवत् तथा च कृष्ण-वायदा-प्रकारेषु महती वृद्धिः अभवत्, विशेषतः लौह-अयस्क-प्रकाराः ये घरेलु-अचल-सम्पत्त्याः निकटतया सम्बद्धाः सन्ति विपणि।

तदतिरिक्तं अपस्ट्रीम कच्चामालस्य उत्कृष्टवृद्धिः अभवत् । वायदा-विपण्ये ३० तमे दिनाङ्के प्रारम्भिकव्यापारे कोकिंग-अङ्गारः, काच-निरंतरः च इत्यादयः प्रमुखाः अनुबन्धाः ९%, लौह-अयस्कः ८% अधिकं, हॉट्-रोल्ड्-कुण्डलीः, थ्रेडेड्-निरन्तर-सोडा-एशः इत्यादयः प्रमुखाः अनुबन्धाः च वर्धिताः निरन्तर, रबर निरन्तर च सर्वेषां ५% अधिकं वृद्धिः अभिलेखिता। एकत्र गृहीत्वा सर्वाणि कृष्णवर्णीयाः वायदाजातयः अगस्तमासात् आरभ्य सर्वाणि हानिम् अमेटितवन्तः ।

[स्रोतः: जिउपाई न्यूज व्यापक सीसीटीवी न्यूज, फाइनेंशियल एसोसिएटेड प्रेस, मेट्रोपोलिस एक्स्प्रेस्, इत्यादयः]

कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]

प्रतिवेदन/प्रतिक्रिया