2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्छ्रिततालसहितं गतिशीलं संगीतम्
तेजस्वी प्रकाश "स्नायुः" भावपूर्णाः सन्ति
सशक्तः स्टाइलिशः च आकृतिः
२८ सितम्बर् दिनाङ्के २०२४ तमे वर्षे युन्नानप्रान्तीयशिक्षाविभागेन आयोजिता कुन्मिंगविज्ञानप्रौद्योगिकीविश्वविद्यालयेन च आयोजिता युन्नानप्रान्तीयस्य "वर्कआउट्" महाविद्यालयस्य छात्रस्य फिटनेस-शरीरनिर्माण-आमन्त्रणप्रतियोगिता कुनमिंग्-नगरस्य चेङ्गगोङ्ग-परिसरस्य लघु-रङ्गमण्डपे आरब्धा विज्ञान एवं प्रौद्योगिकी विश्वविद्यालय। अस्मिन् स्पर्धायां चत्वारः वर्गाः सन्ति : पुरुषाणां शरीरनिर्माणं, पुरुषाणां शरीरनिर्माणस्य समग्रविजेतृत्वं, पुरुषशरीरनिर्माणस्य समग्रविजेतृत्वं च ६०किलोग्राम, ६५किलोग्राम, ७०किलोग्राम, ७५किलोग्राम, ८०किलोग्रामं, ८५किलोग्रामं च ततः परं शरीरं विभक्तम् अस्ति , समूहः ख, समूहः ग, समूहः डी तथा समूहः ई, कुलम् ११ स्तराः । अस्मिन् कार्यक्रमे प्रान्ते १० विश्वविद्यालयेभ्यः क्रीडकाः आकृष्टाः आसन् ।
क्रीडायाः पूर्वं
प्रतियोगिनः प्रतियोगितावस्त्रेषु परिवर्तन्ते
तथा शरीरे तैलरङ्गं प्रयोजयन्तु, तापयन्तु
आत्मनः उत्तमं बहिः आनेतुं कृते
प्रतियोगिता "विहितक्रियाः + वैकल्पिकप्रदर्शनम्" इति स्पर्धास्वरूपं स्वीकुर्वति ।
न केवलं बलस्य, सौन्दर्यस्य च प्रदर्शनम्
स्नायुरेखायोः स्पर्धा
आत्मनः आव्हानं, पारमार्थिकता च अपि अस्ति
अस्य क्षणस्य कृते
प्रत्येकं प्रतियोगी मेदःक्षयस्य सज्जतायाः दीर्घकालं यावत् गतः अस्ति
प्रत्येकं क्रीडकः यः स्वस्य आकृतिं दर्शयितुं क्षेत्रे तिष्ठति
ते सर्वे अस्माकं अत्यन्तं निष्कपटं प्रशंसाम् अर्हन्ति
स्वप्नयुक्ताः जनाः
ते बहुविकल्पप्रश्नान् न कुर्वन्ति
ते केवलं प्रमाणप्रश्नान् एव कुर्वन्ति
मार्गे स्वेदस्य प्रवाहः भवतः स्वप्नानां समर्थनं कर्तुं शक्नोति इति सिद्धं कुरुत
स्थिरं तिष्ठन्तु
भवन्तः सर्वदा प्रेक्षकाः भविष्यन्ति
सर्वाणि संभावनानि
इदं सर्वं भवतः धैर्यस्य मार्गे अस्ति
मञ्चे
सर्वेषां दृष्टिः भवतः उपरि भवतु
निर्णायकाः पूर्णतया ध्यानं ददति
प्रत्येकस्य क्रीडकस्य मांसपेशीयाः आकारस्य मांसपेशीगुणस्य च विषये ध्यानं ददातु
प्रेक्षकाः प्रायः तालीवादनं कुर्वन्ति स्म
पान xuejun, पार्टी समिति के स्थायी समिति के सदस्य और कुनमिंग विज्ञान प्रौद्योगिकी विश्वविद्यालय के उपाध्यक्ष, लांग वी, युन्नान प्रांतीय शिक्षा विभाग के शारीरिक, स्वास्थ्य तथा कला विभाग के निदेशक, ली हुआहाई, उपनिदेशक के युन्नान प्रान्तीय शिक्षा विभाग के शारीरिक, स्वास्थ्य एवं कला विभाग, कुनमिंग विज्ञान एवं प्रौद्योगिकी विश्वविद्यालय के शारीरिक शिक्षा विद्यालय के प्रभारी प्रासंगिक व्यक्ति, युन्नान फिटनेस सेवा उद्योग संघ की शाखा सचिव एवं उपाध्यक्ष जू चाओ,युन्नान् छात्रक्रीडासङ्घस्य उपाध्यक्षः लियू वेई, काङ्गबिट् इन्टरप्राइज् इत्यस्य प्रतिनिधिः झाओ पेङ्गफेइ च पुरस्कारसमारोहे उपस्थितौ भूत्वा विजेतानां क्रीडकानां कृते पुरस्कारं प्रदत्तवन्तौ।
युन्नानप्रान्ते महाविद्यालयस्य छात्राणां कृते एषा प्रथमा फिटनेस-शरीर-निर्माण-प्रतियोगिता अस्ति, भविष्ये अपि अधिकान् प्रतियोगिनां आकर्षणार्थं अधिकाधिक-छात्राणां कृते फिटनेस-शरीर-निर्माण-क्रीडासु भागं ग्रहीतुं, शक्तिं सुदृढं कर्तुं, शरीरं सुदृढं कर्तुं, प्रेरयितुं च एतत् आयोजनं निरन्तरं भविष्यति। इच्छां तीक्ष्णं कुर्वन्तु, लालित्यं च संवर्धयन्तु स्वभावं, सम्यक् व्यक्तित्वं निर्मायन्तु।
स्रोतः : शारीरिकशिक्षाविद्यालयः, कुनमिंग् विज्ञानप्रौद्योगिकीविश्वविद्यालयः
चित्रम् : स्यू एन्
सम्पादकः : डोंग युआन्युआन
प्रथमः परीक्षणः - हान जिओयु
द्वितीयः उदाहरणः : मेङ्ग ज़िंग्लिन्
अन्तिमः निर्णयः शेन् वी
सम्पादक : डोंग रुई