समाचारं

शुमाकरः स्वपुत्र्याः विवाहे उपस्थितः आसीत्? जर्मन-माध्यमाः : सः वक्तुं न शक्नोति, केवलं त्रयः जनाः एव तस्य दर्शनं कर्तुं शक्नुवन्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये २८ सितम्बर् दिनाङ्के स्पेनदेशस्य मालोर्का-नगरस्य विलासपूर्णविलायां पौराणिकस्य फार्मूला वन-रेसिंग-चालकस्य माइकल-शुमाकरस्य पुत्री गिना शुमाकर-इत्यस्याः विवाहः अभवत् जर्मन-माध्यमानां समाचारानुसारं शुमाकरः स्वपुत्र्याः विवाहे उपस्थितः भवितुम् अर्हति, विवाहे उपस्थिताः अतिथयः तत् गोपनीयं कृत्वा स्वस्य मोबाईल-फोनं समर्पयितुं बाध्यन्ते

गिना शुमाकरः पतिः इयान् बेस्के च

२७ वर्षीयः जीना शुमाकरः गतशनिवासरे यास्मिन् विलायां स्वपतिना इयान् बेस्के इत्यनेन सह विवाहं कृतवती, यत् शुमाकरस्य पत्नी कोरिन्ना २०१७ तमे वर्षे रियल मेड्रिड् अध्यक्षात् फ्लोरेंटिन् इत्यस्मात् स्थानान्तरितवती नोवो इत्यनेन तत् क्रेतुं २७ मिलियन पाउण्ड् व्ययितम्। गोपनीयतां सुनिश्चित्य अतिथिनां मोबाईलफोनाः आगमनसमये जप्ताः भविष्यन्ति येन विलायां अनधिकृतं छायाचित्रणं न भवति।

जर्मन-आउटलेट् बिल्ड् इत्यस्य मते माइकल शूमाकरः स्वयमेव अस्मिन् समारोहे उपस्थितः भवितुम् "अधिकतमः" आसीत्, यत् तस्य परिवारस्य कृते भावुकः क्षणः आसीत् ।

आहतः शुमाकरः स्वस्य अधिकांशं समयं विलायां व्यतीतवान् इति कथ्यते, यत् वैद्यानाम्, परिचारिकाणां च दलेन चौबीसघण्टां परिचर्यायै अनुकूलितं कृतम् इति विश्वासः अस्ति

सप्तवारं एफ१-विजेता २०१३ तमस्य वर्षस्य डिसेम्बर्-मासे फ्रांस्-आल्प्स्-पर्वतेषु स्कीइंग्-दुर्घटने शिरसि गम्भीराः चोटाः अभवन् । दुर्घटनेन सः चिकित्साप्रेरितकोमायां स्थापयित्वा दीर्घकालं यावत् स्वस्थतायाः आवश्यकता अभवत् । शुमाकरस्य स्वास्थ्यस्य निकटतया रक्षणं कृतम् अस्ति, सम्प्रति रहस्यं वर्तते ।

गिना-इयान्-योः रोमान्स् प्रायः सप्तवर्षपर्यन्तं यावत् अभवत्, २०१७ तमस्य वर्षस्य डिसेम्बर्-मासे म्यूनिख-नगरे पुरस्कार-समारोहे सार्वजनिकः अभवत् । विवाहे माइकल शूमाकरस्य भ्राता राल्फ् शुमाकरः तस्य सहचरः एटिएन् बोस्केट् च इत्यादयः परिवारस्य बहवः सदस्याः आकर्षिताः । विवाहः सुरम्य-यास्मिन्-विला-नगरे अभवत्, प्रायः ३० निमेषपर्यन्तं च अभवत् । तदनन्तरं भोजः, पार्टी च अभवत्, यत्र देशसङ्गीतसमूहस्य प्रदर्शनं च अभवत्, परन्तु अतिथिनां सटीकसङ्ख्या न प्रकाशिता ।

शुमाकर-परिवारस्य समक्षं अन्तिमेषु वर्षेषु महतीः आव्हानाः अभवन्, गतवर्षे च तेषां कृते ब्लैकमेल-अभियानस्य सामना अभवत् यस्मिन् त्रयः जनाः शुमाकरस्य दुर्घटनायाः अनन्तरं गृहीतानाम् अनधिकृत-चित्रं प्रकाशयितुं धमकीम् अयच्छन् पूर्वसुरक्षारक्षकेन आयोजिता, १२.५ मिलियन पाउण्ड्-रूप्यकाणां आग्रहः च कृतः, एषा आश्चर्यजनकघटना निःसंदेहं माइकलस्य गोपनीयतायाः रक्षणार्थं शुमाकर-परिवारस्य दृढनिश्चयं प्रकाशयति

तस्य परिवारं विहाय चे वाङ्गस्य स्थितिविषये अल्पाः एव जनाः जानन्ति । शुमाकरः अस्मिन् वर्षे जनवरीमासे स्वस्य ५५तमं जन्मदिनम् आचरितवान्, यत् स्वस्य दुःखदस्य स्कीइंग-दुर्घटनायाः (२९ दिसम्बर्) दशम-वर्षस्य किञ्चित् दिवसाभ्यन्तरे एव अभवत् ।

माइकल शुमाकर फाइल फोटो

पूर्वं फार्मूला १ दलस्य पूर्वप्रमुखस्य फ्लेविओ ब्रियाटोरे इत्यस्य पूर्वपत्नी एलिजाबेट् ग्रेगोराच्ची इत्यस्याः दावाः आसीत् यत् -"माइकलः न वदति स्म, सः नेत्रैः संवादं करोति स्म। केवलं त्रयः जनाः एव आसन् ये तस्य दर्शनं कर्तुं शक्नुवन्ति स्म, अहं जानामि ते के आसन्।"

इटालियनकार्यक्रमे वदन्त्याः लिसाबेट्टा अपि अवदत् यत् - "ते स्पेनदेशं गतवन्तः तस्य पत्नी च तस्मिन् गृहे चिकित्सालयं निर्मितवती" इति ।

२०१८ तमस्य वर्षस्य जुलैमासे जर्मनीदेशस्य बिल्ड् इति वृत्तपत्रेण प्रथमवारं f1 इति आख्यायिकायाः ​​सम्बन्धः मालोर्का-नगरस्य फ्लोरेंटिनो पेरेज् इत्यस्य हवेल्याः सह कृतः । विलासिनीविलायां एव द्वौ तरणकुण्डौ, हेलीपैड्, व्यायामशाला, ताडवृक्षैः पूरितानि विस्तृतानि उद्यानानि च सन्ति ।

शुमाकरस्य निकटमित्रः पूर्वः फेरारी-दलस्य प्रधानाध्यापकः जीन् टोड्ट् अवदत् यत् - "माइकलः अत्र अस्ति, अतः अहं तं न त्यजामि। (किन्तु सः) इदानीं स एव माइकलः नास्ति। सः परिवर्तितः, तथा च स्वपत्न्या बालकैः च सावधानीपूर्वकं मार्गदर्शितः रक्षितः च .तस्य जीवनं इदानीं भिन्नम् अस्ति तथा च अहं तस्य सह उत्तमं समयं व्यतीतवान् इति सौभाग्यशालिनी अनुभवामि यत् तस्य परितः सर्वोत्तमः परिचर्या अस्ति।

माइकलस्य भ्राता राल्फः अपि f1 रेसिंग् चालकः अस्ति, सः गतवर्षस्य अन्ते बिल्ड् इत्यस्मै अवदत् यत् "सर्वं पूर्वापेक्षया भिन्नम् अस्ति" इति ।

सः अपि अवदत् यत् - "अहं माइकलस्य बहु स्मरणं करोमि। जीवनं कदाचित् अन्यायपूर्णं भवति। माइकलः स्वजीवने बहुवारं भाग्यशाली आसीत्, परन्तु ततः दुःखददुर्घटना: अभवन्। सौभाग्येन आधुनिकचिकित्साशास्त्रेण केचन कार्याणि कर्तुं शक्यन्ते।

२०२१ तमे वर्षे तस्य पत्नी कोरिन्ना नेटफ्लिक्स्-वृत्तचित्रे स्वपतिस्य स्थितिविषये दुर्लभं प्रकाशनं कृतवती ।

सा अवदत्- "अहं प्रतिदिनं माइकलस्य स्मरणं करोमि। परन्तु केवलं अहमेव तस्य स्मरणं न करोमि। तस्य बालकाः, तस्य परिवारः, तस्य पिता, तस्य परितः सर्वे। अर्थात् सर्वे माइकलस्य स्मरणं कुर्वन्ति, परन्तु माइकलः अत्र अस्ति। इदं भिन्नम्, परन्तु सः अत्र अस्ति तत् अस्मान् बलं ददाति वयं गृहे एकत्र स्मः।"

(स्रोतः - रेड स्टार न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया