2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रदिवसस्य अवकाशः आगच्छति, राष्ट्रदिवसस्य चलच्चित्रस्य कार्यक्रमः अपि आरभ्यते। माओयान् प्रोफेशनल् एडिशन इत्यस्य अनुसारं २९ सितम्बर् दिनाङ्के १२:०० वादनपर्यन्तं २०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य सत्रे नूतनानां चलच्चित्राणां कुलपूर्व-विक्रय-बॉक्स-ऑफिस (स्पॉट्-प्रदर्शनसहितम्) १० कोटि-युआन्-अधिकं जातम् "७४९ ब्यूरो", "वॉलण्टियर्स्: बैटल आफ् लाइफ् एण्ड् डेथ्" तथा "रोड् टु फायर" इत्येतत् सम्प्रति विक्रयपूर्वं बक्स् आफिससूचौ शीर्षत्रयेषु अस्ति ।
अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशे कुलम् १० नूतनानि चलच्चित्राणि प्रदर्शितानि, येषु समृद्धसङ्ख्या, प्रकाराः च सन्ति, येषु एक्शन, युद्ध, आपदा, विज्ञानकथा, हास्य, एनिमेशन, नाटकादिविधाः सन्ति तेषु "खतरा रेखा", "सुरक्षा" "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" इति त्रीणि चलच्चित्राणि ३० सितम्बर् दिनाङ्के प्रदर्शितानि भविष्यन्ति, यदा तु "७४९ ब्यूरो", "रोड् टु फायर", "पाण्डा प्रोजेक्ट्" तथा " only green" इति अक्टोबर् १ दिनाङ्के प्रदर्शितं भविष्यति। ”, “breaking good guys” तथा बालानाम् एनिमेटेड् चलच्चित्रं “new big head son and little head dad 6: mini adventure” तथा “pipilu and lu xixi: 309 dark room” इति पेटीयां सम्मिलिताः भविष्यन्ति कार्यालय प्रतियोगिता।
यिक्सियान्जुन् इत्यनेन सर्वेषां कृते नूतनानां राष्ट्रियदिवसस्य चलच्चित्रेषु मुख्यविषयाणां आकर्षणानां च वृत्तान्तः कृतः अस्ति वा भवतः रोचमानं किमपि अस्ति वा? यदि भवान् पूर्वमेव टिकटं क्रीणाति तर्हि छूटः भविष्यति~
गतवर्षस्य राष्ट्रियदिवसस्य अवकाशस्य समये "स्वयंसेवकाः: आक्रमणम्" इति चलच्चित्रं स्वस्य भव्य-ऐतिहासिक-पुनर्स्थापनेन, अस्मिन् वर्षे राष्ट्रिय-दिवसस्य द्वितीय-भागेन च बक्स्-ऑफिस-मध्ये द्विगुणं सफलतां प्राप्तवान् श्रृङ्खला "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" प्रतिज्ञानुसारम् आगता। अन्तर्राष्ट्रीयस्थितेः क्रीडायाः वर्णनं कृत्वा प्रथमभागस्य आधारेण द्वितीयः भागः स्वस्य समग्रं ध्यानं स्वयंसेनासेनायाः ६३ तमे सेनायाः प्रति प्रेषयिष्यति, या अमेरिकी-आक्रामकतायाः प्रतिरोधाय कोरिया-देशस्य सहायतायै च प्रमुखयुद्धे पतति - चेओर्वोन्-नाकाबन्दी तस्मिन् समये २५,००० स्वयंसेवकाः स्वमांसस्य रक्तस्य च उपयोगं कृत्वा ५०,००० "संयुक्तराष्ट्रसैनिकैः" शिरसा "युद्धं" कृतवन्तः, एकं वीरमहाकाव्यं रचयन्ति स्म यत् गातुं रोदितुं च शक्यते प्रथमवारं । निर्देशकः चेन् कैगे "साहित्यिक-युद्धकला-नाटकानां शूटिंग्, तथा च विस्फोटकप्रभावयुक्तानां युद्धकला-नाटकानां शूटिंग्" इति आग्रहं कृतवान् चलच्चित्रे झू यिलोङ्ग, झाङ्ग ज़िफेङ्ग् इत्यनेन अभिनीतौ भ्रातरौ भगिन्यौ च द्वितीयभागस्य मुख्यपात्रौ जातौ लोकप्रियौ अभिनेतारौ चलच्चित्रे अधिकं यातायातस्य, ध्यानस्य च आनेतुम् अपेक्षा अस्ति
प्रदर्शितस्य सज्जतायाः ८ वर्षाणां अनन्तरं लु चुआन् इत्यनेन निर्देशितं विज्ञानकथाचलच्चित्रं "७४९ ब्यूरो" अन्ततः प्रेक्षकान् मिलितुं गच्छति। चलचित्रस्य कथा निकटभविष्यत्काले भवति, यत्र वाङ्ग जुङ्काई इत्यनेन अभिनीतः युवकः मा शान् इत्ययं ब्यूरो ७४९ इत्यत्र पुनः आगत्य भावुकसाहसिकं कार्यं प्रारभते, यस्मिन् काले सः स्वस्य विकासं सम्पन्नं करोति मोक्षं च । चलच्चित्रे अलौकिकघटनानां उपयोगः प्रस्तुतिविषयत्वेन भवति, अज्ञातजीवानां कल्पनाशीलप्रतिमानां चित्रणार्थं च शीर्षविशेषप्रभावदलस्य उपयोगः भवति । विज्ञान-कथा-विश्वदृष्टिः, तीव्र-एक्शन-दृश्यानि च चलच्चित्रस्य बृहत्तमानि मुख्यविषयाणि भविष्यन्ति ।
प्रथमस्य घरेलु-विमान-अपराध-विषयकस्य ब्लॉकबस्टर-चलच्चित्रस्य रूपेण पेङ्ग-शुन्-इत्यनेन निर्देशितः "संकटमार्गः" प्रेक्षकाणां कृते सूत्रेण लम्बमानस्य जीवनस्य तनावस्य, चरम-प्रति-आक्रमणस्य रोमाञ्चस्य च अनुभवं कर्तुं शक्नोति एण्डी लौ, झाङ्ग ज़िफेङ्ग, क्यू चुक्सियाओ, लियू ताओ, गुओ क्षियाओडोङ्ग इत्यादीनां अभिनीतस्य चलच्चित्रे विश्वस्य बृहत्तमस्य द्विस्तरीयविलासिताविमानस्य ए३८० इत्यस्य कथा अस्ति, यस्य प्रथमविमानयाने अपहरणं कृतम् आसीत्, तस्य पुत्री च मिलितवती १०,००० मीटर् ऊर्ध्वतायां लुटेराणां विरुद्धं युद्धं कर्तुं यावत् । चलचित्रे रोमाञ्चकारीः युद्धाः सन्ति येषु सर्वे स्वजीवनस्य कृते युद्धं कुर्वन्ति, तथैव उद्धाराय एकीकृतः प्रयासः अपि भवति । यथार्थवादस्य अनुसरणार्थं चालकदलेन चलच्चित्रे १:१ विलासपूर्णं विमानमपि निर्मितम् ।
राष्ट्रदिवसस्य कार्यक्रमे एकमात्रं शुद्धं हास्यचलच्चित्रम्। २०१९ तमे वर्षे "माय मादरलैण्ड् एण्ड् मी" इत्यस्य "हेलो बीजिंग" इति विभागात् अस्य चलच्चित्रस्य अन्वेषणं कर्तुं शक्यते ।गे यू इत्यनेन अभिनीतः उत्साही टैक्सी चालकः झाङ्ग बीजिंगः प्रेक्षकैः प्रियः आसीत् २०२० तमे वर्षे "माय होमटाउन एण्ड् मी" इत्यस्मिन् "बीजिंग गुड गायस्" इति एककस्य पुनः उपस्थितिः अभवत्, अन्ततः अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशदिने "ब्रेकिंग् गुड् गाइज्" इति फीचरचलच्चित्रस्य आरम्भः अभवत् गे यू ।
अस्मिन् चलच्चित्रे झाङ्ग बीजिंगः अप्रत्याशितरूपेण अन्तर्जालस्य प्रसिद्धः अभवत् स्वस्य परितः मित्रद्वयस्य साहाय्येन सः अन्तर्जालस्य प्रसिद्धः "अधिकारकार्यकर्ता" अभवत् यः सर्वत्र नेटिजनानाम् सहायतां करोति । तस्मिन् एव काले स्वपुत्रस्य विवाहे मञ्चे वक्तुं अधिकारस्य स्पर्धां कर्तुं सः तस्य सौतेयपित्रा लाओ वेन् इत्यनेन सह जिया बिङ्ग इत्यनेन अभिनीतः अपि गुप्तस्पर्धां आरब्धवान्
चीनदेशस्य साधारणजनानाम् वास्तविकजीवनं झाङ्ग बीजिंगस्य दृष्ट्या कटयति एतत् चलच्चित्रं न केवलं यातायातदत्तांशः, अन्तर्जालविशेषज्ञाः, लाइवप्रसारणम् इत्यादीन् समकालीनतत्त्वान् समावेशयति, अपितु आधुनिकसमाजस्य सामान्यमानवतावादीवातावरणं भावनात्मकं परिदृश्यं च विहङ्गमरूपेण प्रदर्शयति एतेन प्रेक्षकाः जीवनस्य रसस्य पुनः अनुभवं कर्तुं शक्नुवन्ति । "सुरक्षा" निर्देशकस्य लियू जियाङ्गजियाङ्गस्य "जीवनघटनानां" अनन्तरं यथार्थविषयैः सह सफलतापूर्वकं कार्यम् अस्ति । एतत् चलच्चित्रं वास्तविकघटनाभ्यः रूपान्तरितम् अस्ति, यत् मानवस्वभावं जीवनविकल्पं च केन्द्रीकृत्य अस्ति, यत्र क्षियाओ याङ्गः अभिनीतः मृत्युदण्डस्य कैदी झेङ्ग लिगुन् इत्यस्य कथा अस्ति, यः "स्वतन्त्रतायाः" सम्मुखीभवने जनानां पलायनस्य, उद्धारस्य च मध्ये कठिनं विकल्पं कृतवान् । भूकम्पेन आनीता । चलच्चित्रे अल्पजनानाम् मोचनं प्रारम्भबिन्दुरूपेण उपयुज्यते, उष्णवास्तविकतावादस्य अधःस्वरस्य प्रकाशनं भवति, आपदासु मानवस्वभावस्य तेजः च दर्शितः अस्ति
अस्मिन् चलच्चित्रे जिओ याङ्गः अपि अभिनयति, तत्र त्रयः निराशाः मातापितरः एकेन असैय्यमानवव्यापारिणा सह युद्धं कुर्वन्ति इति कथां कथयति । निर्देशकः वु बाई स्वजनानाम् अन्वेषणस्य मानवव्यापारस्य च निवारणस्य विषये स्वस्य लेन्सं केन्द्रीक्रियते, तथा च तीक्ष्णप्रहारानाम् उपयोगेन कस्यापि मनुष्यस्य भूमिस्य आदिमस्य निर्जनतायाः, सीमाग्रामस्य भयानकतायाः च सावधानीपूर्वकं वर्णनं करोति, एतत् न केवलं मार्गस्य रूक्षस्वभावं दर्शयति चलचित्रं, परन्तु यथार्थ-उष्णतायाः मानवीय-परिचर्यायाः च परिपूर्णम् अस्ति । अस्मिन् चलच्चित्रे अन्ये अभिनेतारः झाओ लियिङ्ग्, लियू ये इत्यादयः सन्ति ।
झाङ्ग लुआन् इत्यनेन निर्देशितं, समृद्धहास्यतत्त्वैः, अद्भुतैः एक्शन्-डिजाइनेन च, राष्ट्रियनिधिस्य रक्षणार्थं रोमाञ्चकं किन्तु प्रहसनीयं युद्धं कथयति । चलचित्रं चतुराईपूर्वकं राष्ट्रियनिधिपाण्डायाः सांस्कृतिकप्रतीकं चलच्चित्रस्य रोचककथानकेन सह संयोजयति, येन प्रेक्षकाः हसन् चीनीयसंस्कृतेः, राष्ट्रियनिधिपाण्डायाः च अद्वितीयं आकर्षणं प्रशंसितुं शक्नुवन्ति जैकी चान् पाण्डा च इत्येतयोः द्विगुणं "राष्ट्रीयनिधिः" संयोजनं ताजगीं पूर्णं भवति, तथा च वी क्षियाङ्ग, शी से, हान यान्बो, जिया बिङ्ग इत्यादयः अभिनेतारः हास्यप्रभावं अधिकं वर्धयन्ति
घरेलु एनिमेशन क्लासिक ip इत्यस्य एतत् नवीनतमं प्रमुखं चलच्चित्रं न केवलं बाल्यकालस्य स्वादं निरन्तरं करोति, अपितु समयस्य विकासस्य बालकल्पनायाश्च अनुरूपं नूतनं काल्पनिकं सेटिंग् अपि स्वीकुर्वति। पिता पुत्रः च लघुरूपेण वास्तविकजगति प्रत्यागत्य रोमाञ्चकारीं अद्भुतं च साहसिकं कार्यं प्रारब्धवन्तौ ।
झेङ्ग युआन्जी इत्यस्य परिकथानां प्रशंसकाः अत्र आगच्छन्ति! इदं एनिमेटेड् चलच्चित्रं झेङ्ग युआन्जी इत्यस्य उपन्यासात् "पिपिलु एण्ड् द ३०९ डार्करूम" इत्यस्मात् रूपान्तरितम् अस्ति मूल उपन्यासः मनः विस्मयकारी रोमाञ्चकारी च अस्ति इति चिन्तयामि।
लोकप्रियं नृत्यकाव्यनाटकं "केवलं हरितं" बृहत्पर्दे आनयिष्यते येन अधिकाः प्रेक्षकाः चीनीयसौन्दर्यस्य, तस्मिन् समाहितस्य चीनीयसंस्कृतेः सारस्य च अनुभवं कर्तुं शक्नुवन्ति। नृत्यनाटकस्य मूलनृत्यनिर्देशकेन, निर्देशकेन, कलाकारैः, चलच्चित्रनिर्मातृभिः च संयुक्तरूपेण निर्मितम् अस्ति स्वतन्त्रतरदृष्टिकोणेन, अधिकतेजस्वीप्रकाशेन, समृद्धतरकल्पनायाश्च सह, चलच्चित्रं प्रेक्षकान् गीतवंशस्य "ए सहस्रमाइलपर्यन्तं नद्यः पर्वताः च" इति बृहत्पटले। .
स्रोतः : यी जियान युआन युन'एर
प्रक्रिया सम्पादकः u022