बीजिंग-झिचेङ्ग-पुस्तकालयः राष्ट्रियदिवसस्य समये क्रियाकलापानाम् एकां श्रृङ्खलां आयोजयति
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
qianlong news शरदस्य वायुः स्फूर्तिदायकः भवति तथा च सुवर्णस्य ओस्मन्थस् सुगन्धितः भवति। बीजिंगनगरस्य क्षिचेङ्गजिल्लापुस्तकालयेन सांस्कृतिकराष्ट्रीयदिवसस्य अवकाशस्य माध्यमेन पाठकानां सहचर्यायै १८ सितम्बर्तः ७ अक्टोबर्पर्यन्तं "राष्ट्रीयदिवसस्य उत्सवः, राजधानीं प्रेम्णा पूरयितुं च" इति विषयस्य परितः क्रियाकलापानाम् एकां श्रृङ्खला आयोजिता
यूशी सिनेमागृहे राष्ट्रियदिवसस्य उत्सवस्य चलच्चित्रप्रदर्शनं दर्शनं च
सितम्बर् १८ तः २७ पर्यन्तं पुस्तकालयेन दक्षिणस्थलस्य पूर्वव्याख्यानभवने "xitu's you's appointment in youshi filmography" इति कार्यक्रमः आयोजितः, "why china" इति वृत्तचित्रस्य प्रदर्शनं कृत्वा, चीनीयसभ्यता अन्वेषणपरियोजनायाः फलदायी परिणामान् प्रस्तुत्य, ग्रहणं च कृतम् readers to काल-अन्तरिक्षयोः सांस्कृतिकयात्रा, चीनीयसभ्यतायाः दीर्घ-इतिहासस्य गहन-विरासतस्य च अनुसन्धानं कृत्वा, चीनी-राष्ट्रस्य ऐतिहासिक-स्मृतिं सांस्कृतिक-विश्वासं च उत्तराधिकारं प्राप्य, सर्वेषां कृते सच्चिदानन्दं, त्रि-आयामीं, व्यापकं च चीन-देशं अवगन्तुं अनुमतिं ददाति। अक्टोबर्-मासस्य प्रथमदिनात् तृतीयदिनपर्यन्तं पुस्तकालयेन उत्तर-स्थल-सामूहिक-श्रव्य-दृश्य-कक्षे "पर्दे राष्ट्रिय-दिवस-समारोहः" इति दर्शन-कार्यक्रमः आयोजितः । तथा परमाणुबम्बस्य विषये "the founding ceremony" इति अनुसन्धानविकासकार्यस्य विषये कथा, दरिद्रतायाः विरुद्धं युद्धे विजयस्य विषये "शिबाडोङ्ग ग्रामः" इति कथा
विषयव्याख्यानं महापुरुषाणां काव्यानां विश्लेषणं गोपुराणां चित्राणां प्रशंसा च
२१ सितम्बर् दिनाङ्के पुस्तकालयेन उत्तरस्थलस्य सामूहिकश्रव्य-दृश्य-कक्षे "तियानमेन्-द्वार-गोपुरस्य अष्ट-चित्रस्य परिवर्तनस्य इतिहासः" इति विषये व्याख्यानम् अभवत् विज्ञानं प्रौद्योगिकी च, पूर्वं पश्चात् च तियानमेन् गोपुरे लम्बमानानाम् अष्टानां पटलानां व्याख्यानार्थं वाहकरूपेण चित्रदत्तांशस्य उपयोगं कर्तुं आमन्त्रितः आसीत् चित्राणां ऐतिहासिककथा महापुरुषाणां चित्रचित्रणस्य रहस्यं प्रकाशयति तथा च महान् इतिहासं लोकप्रियं करोति तथा नवचीनस्य स्थापनायाः अनन्तरं गौरवपूर्णाः उपलब्धयः। २१ सितम्बर् दिनाङ्के पुस्तकालयेन दक्षिणस्थलस्य पूर्वव्याख्यानभवने "माओत्सेतुङ्गस्य कवितानां प्रशंसा" इति विषये व्याख्यानं कृतम्, यः बीजिंगप्रकाशनसमूहस्य सम्पादकः, बीजिंगसाहित्य-इतिहास-अनुसन्धान-संस्थायाः पुस्तकालयस्य ग्रन्थपालः च अध्यक्षः माओ-महोदयः व्याख्यातवान् ७० वर्षाणां वयसः अनन्तरं लिखितः ज़ेडोङ्गस्य "मैन् जियांग हाङ्ग" इति ग्रन्थः "सहचरगुओ मोरुओ इत्यनेन सह" इत्यादीनि कतिपयानि काव्यानि, येन सर्वेषां काव्यकृतीनां प्रशंसा, ऐतिहासिकघटनानां स्मरणं, महापुरुषाणां भावनाः च अवगमनं भवति
रोमाञ्चकारी क्रियाकलापाः : पञ्च दानाः चीनीयचित्रणं प्रश्नानाम् उत्तरं दत्त्वा लाललिफाफान् ग्रहणं च
२८ सितम्बर् दिनाङ्के दक्षिणस्थलस्य पूर्वव्याख्यानभवने ज़ीचेङ्ग-जिल्लापुस्तकालयेन बांस-छलनी-अनाज-चित्रं निर्मातुं बाल-क्रियाकलापः आयोजितः, यस्य नाम "राष्ट्रीय-दिवसस्य स्वागतं, पञ्च-अनाज-चित्रणं चीनम्" इति युवा पाठकान् चित्रैः ग्रन्थैः च सह पीपीटी प्रस्तुतिरूपेण अनुभवस्य समीक्षां कर्तुं चीनगणराज्यस्य भव्यस्थापनसमारोहः आचरितः, तथा च पेस्टिंग्, कोलाज, नक्काशी तथा च राष्ट्रियदिवसस्य उपहारस्य दृश्यस्य रूपरेखां कर्तुं धान्यानां उपयोगः कृतः अन्यविधयः, सौन्दर्यदृष्ट्या च "आध्यात्मिकभोजनम्" चित्राणि निर्मातुं। अक्टोबर्-मासस्य प्रथमदिनात् ७ दिनाङ्कपर्यन्तं पुस्तकालयेन "हास्य-कथासु नवीन-चीनस्य ७५-वर्ष-वर्ष-" इति प्रदर्शनी-दर्शन-प्रश्न-उत्तर-क्रियाकलापानाम् आयोजनाय wechat-सार्वजनिक-मञ्चस्य उपयोगः कृतः "गणराज्यस्य वार्षिक-वलयः - प्रमुख-कार्यक्रमाः... चीनगणराज्यस्य स्थापनायाः ७५ तमः वर्षगांठः". अस्य अनुसारं प्रदर्शनीसामग्रीचुनौत्यस्य पुरस्काराः सन्ति। यदि भवान् सर्वेषां प्रश्नानाम् उत्तरं सम्यक् ददाति तर्हि नगदलाललिफाफानां रेखाचित्रणे भागं ग्रहीतुं शक्नोति। संख्या सीमितः अस्ति तथा च प्रथमं आगच्छति प्रथमं सेवितम्।
राष्ट्रदिवसस्य समये "राष्ट्रीयदिवसस्य आनन्दं प्राप्तुं पठनम्" इति विषये पुस्तकप्रदर्शनमपि भविष्यति, यत्र पाठकान् ऋणं ग्रहीतुं उत्तमपुस्तकानां अनुशंसा भवति, "केन्द्रीयअक्षे उद्यानानि" इति विषये व्याख्यानं राजउद्यानानां विषये वक्ष्यति , मन्दिरस्य उद्यानानि सार्वजनिकोद्यानानि च बीजिंगस्य केन्द्रीय-अक्षे, प्राचीन-आधुनिकयोः च विश्लेषणं कुर्वन्ति परिवर्तनं, वास्तुकला-उद्यानयोः रुचिः आविष्कृत्य इत्यादीनि बहवः रोमाञ्चकारीणि क्रियाकलापाः सन्ति
सार्वजनिकसांस्कृतिकस्थलरूपेण नागरिकानां कृते उत्तमपठनअनुभवं सुनिश्चित्य राष्ट्रदिवसस्य समये क्षिचेङ्गजिल्लापुस्तकालयः सर्वं दिवसं उद्घाटितम् अस्ति । निवासीपाठकानां शिक्षण-आवश्यकतानां अधिकं पूर्तये अध्ययन-कक्षस्य विस्तारः सायं २१ वादनपर्यन्तं कृतः अस्ति । उत्तमनागरिकसेवाः, समृद्धपाठकक्रियाकलापाः, राष्ट्रियदिवसस्य पठनसमागमाः च अवकाशदिने भव्यवर्णस्य स्पर्शं योजयन्ति ।