2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रातःकाले समापनपर्यन्तं शङ्घाई समग्रसूचकाङ्कः ३२६३.५९ अंकैः समाप्तः, शेन्झेन् समग्रघटकसूचकाङ्कः १०३०२.५६ अंकैः बन्दः, जीईएम सूचकाङ्कः ११.४१% वर्धितः; .
दिने सूचीकृतान् नूतनान् स्टॉकान् विहाय अद्यत्वे व्यापारयोग्येषु ए-शेयरेषु ५,३०७ स्टॉक्स् वर्धिताः, येषु ९९.४२%, २९ स्टॉक्स् पतिताः, २ स्टॉक्स् च सपाटाः आसन् तेषु २४२ स्टॉक्स् इत्यस्य समापनमूल्यसीमा अधिका आसीत्, ३ स्टॉक्स् इत्यस्य समापनमूल्यसीमा न्यूना आसीत् ।
सिक्योरिटीज टाइम्स् • डाटाबाओ इत्यस्य आँकडानि दर्शयन्ति यत् दैनिकसीमायुक्तेषु स्टॉकेषु मुख्यबोर्डे १८९ स्टॉक्स्, बीजिंग स्टॉक एक्सचेंज इत्यत्र ६ स्टॉक्स्, जीईएम इत्यत्र ३९ स्टॉक्स्, साइंस एण्ड् टेक्नोलॉजी इनोवेशन बोर्ड् इत्यत्र ८ स्टॉक्स् च सन्ति। उद्योगानां दृष्ट्या सूचीयां शीर्षस्थाने स्थापिताः उद्योगाः सङ्गणकः, गैर-बैङ्कवित्तः, अचलसम्पत्-उद्योगाः च सन्ति, येषु क्रमशः ४७, ४६, १८ च स्टॉकाः सन्ति
दैनिकसीमायुक्तेषु स्टॉक्-मध्ये एसटी-सीजर-एसटी-टेस्को-सहिताः ९ स्टॉक्-आदयः एसटी-शेयराः सन्ति । क्रमशः दैनिकसीमादिनानां संख्यां दृष्ट्वा शुआङ्गचेङ्ग फार्मास्युटिकल् इत्यनेन पङ्क्तिबद्धरूपेण १२ दैनिकसीमाफलकानि बन्दीकृतानि, यत्र सर्वाधिकं संख्यायां दैनिकसीमाफलकानि सन्ति प्रातःकाले दैनिकसीमायां बन्दानाम् आदेशानां संख्यां दृष्ट्वा निधिषु तियानफेङ्ग् सिक्योरिटीजः सर्वाधिकं लोकप्रियः आसीत्, यत्र प्रातःकाले दैनिकसीमायां ७८०.६९९१ मिलियनं शेयर्स् बन्दाः अभवन्, तदनन्तरं गुओहाई सिक्योरिटीज, फाइनेन्शियल स्ट्रीट् इत्यादयः २४०.९२५६ इति भागाः बन्दाः अभवन् क्रमशः १५७.६२२३ मिलियनं भागाः बन्दाः अभवन् । समापन-आदेशानां दृष्ट्या गणना कृता, तियानफेङ्ग-प्रतिभूति-प्रतिभूति-सिक्योरिटीज, ओरिएंटल-फॉर्च्यून इत्यादिषु दैनिक-सीमा-समापन-निधिः सर्वाधिकं भवति, यत्र क्रमशः ३.४२७ अरब-युआन्, २.७५५ अरब-युआन्, १.७४९ अरब-युआन् च अस्ति (दत्तांशनिधिः) २.
नगरद्वये दैनिकसीमायुक्तानां स्टॉकानां सूची