समाचारं

बेइकिंग् - वु लेइ चोटकारणात् एएफसी चॅम्पियन्स् लीग्-क्रीडायां न गतः, राष्ट्रिय-फुटबॉल-नियुक्तिः संशयः अस्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ सितम्बर् दिनाङ्के बीजिंगसमये चीनीयसुपरलीग्-क्रीडायाः २७ तमे दौरे शङ्घाई-हाइगाङ्ग-क्लबः किङ्ग्डाओ-पश्चिमतटं २-१ इति स्कोरेन पराजितवान् । क्षेत्रे वु लेइ द्विवारं पङ्क्तिबद्धरूपेण भूमौ पतितः क्रीडायाः २८ तमे मिनिट् मध्ये तस्य प्रतिद्वन्द्वस्य विदेशीयसाहाय्येन सह हिंसकः टकरावः अभवत् फलतः सः कष्टप्रदः भावः भूमौ पतितः तस्य पृष्ठपार्श्वयोः । ततः सः परीक्षणार्थं चिकित्सालयं प्रेषितः, तस्य चोटस्य सटीकविस्तारः अद्यापि न घोषितः ।

बीजिंग-युवा-दैनिक-पत्रिकायाः ​​अनुसारं वु लेइ-इत्यस्याः चोटस्य कारणात् पोहाङ्ग-स्टीलर्स्-विरुद्धं एएफसी-चैम्पियन्स्-लीग्-क्रीडायाः द्वितीय-परिक्रमे न भवितुं शक्नोति । यथा अक्टोबर्-मासस्य १०, १५ दिनाङ्केषु राष्ट्रिय-फुटबॉल-दलस्य आस्ट्रेलिया-इण्डोनेशिया-योः मध्ये विश्वकप-क्वालिफाइंग्-क्रीडाद्वये भागं ग्रहीतुं वु लेइ-इत्यस्य आह्वानं भविष्यति वा इति विषये तस्य चोटस्य उपरि निर्भरं भविष्यति

वु लेइ इत्यस्य चोटस्य कारणेन बहिः जगतः व्यापकं अनुमानं जातम्, राष्ट्रियपदकक्रीडादलम् अपि स्थितिं प्रति निकटतया ध्यानं ददाति सामान्यतया चीनीयपदकक्रीडासङ्घः राष्ट्रियदलप्रशिक्षणस्य आरम्भात् कतिपयदिनानि पूर्वं प्रशिक्षणसूचना जारीयति तथा च प्रशिक्षणे भागं गृह्णन्तः खिलाडयः सूचीं घोषयति तथापि अग्रेसरस्य एलन, वु लेई, रक्षकस्य झू चेन्जी च चोटस्य कारणात् coaching staff may further adjust the player list , आगामिषु दिनेषु च घोषितं भविष्यति।

अस्मिन् सत्रे चीनीयसुपरलीगस्य शीर्षस्कोरर-मध्ये एकः वर्तमानकप्तानः च इति नाम्ना वु लेइ निःसंदेहं राष्ट्रियदलस्य अनिवार्यः सदस्यः अस्ति अतः राष्ट्रियपदकक्रीडादलः तस्य सदृशान् महत्त्वपूर्णान् क्रीडकान् धारयितुं प्रयतते इति संभावना वर्तते यावत् तत् अत्यन्तं आवश्यकं न भवति।