समाचारं

रॉकेट्स्-क्लबः शीघ्रमेव अनुबन्धं कृतवान्, २ दिग्गजाः सम्मिलिताः, ३ दिग्गजाः निर्मितवन्तः, शेन् जिंग् इत्ययं महत् उपहारं प्राप्तवान्, ८-क्रीडकानां व्यापारः च उद्भूतः इति प्रकाशितम्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु रॉकेट्स्-क्लबः पुनर्निर्माणस्य मार्गे बहूनां युवानां प्रतिभानां सञ्चयं कृतवान् समग्ररूपेण दलं यौवनेन परिपूर्णम् अस्ति, असीमितक्षमताभिः आशाभिः च परिपूर्णम् अस्ति परन्तु यथा यथा ऋतुः प्रगच्छति स्म तथैव क्रमेण कण्टकयुक्ता समस्या उद्भूतवती-रॉकेट्स्-क्लबस्य कोणशिलाक्रीडकस्य अभावः आसीत् यः दलं अग्रे नेतुं शक्नोति स्म । इयं समस्या दुर्गमः खड्गः इव अस्ति, यया रॉकेट्स्-क्लबः भयंकर-प्रतिस्पर्धा-युक्ते पाश्चात्य-सम्मेलने उत्तमं परिणामं प्राप्तुं न शक्नोति

जेलेन् ग्रीनः, अयं उच्चस्तरीयः नूतनः तारा, यद्यपि तस्य उत्तमः शारीरिकः फिटनेसः अस्ति तथापि बास्केटबॉलप्रतिभायाः दृष्ट्या किञ्चित् मध्यमः अस्ति । क्रीडायां तस्य प्रदर्शनं बहिः अपेक्षां पूरयितुं असफलम् अभवत्, येन रॉकेट्स्-क्लबः कोणशिला-क्रीडकानां अन्वेषणप्रक्रियायां गभीरतर-भ्रमस्य मध्ये पतितः यद्यपि शेन् जिंग् इत्यस्य कतिपयानि प्रतिभानि सन्ति तथापि अन्तःस्थानानां कृते तीव्रप्रतिस्पर्धायाः कारणतः, लीगस्य शीर्षपञ्चस्थानक्रीडकानां अनन्तस्य उद्भवस्य च कारणेन रॉकेट्स्-क्लबस्य तस्य स्थितिः अधिकाधिकं धुन्धली अभवत् गतसीजनस्य चोटकारणात् सः अनुपस्थितः अभवत् ततः परं दलस्य अभिलेखः वस्तुतः सुधरितवान् एतेन निःसंदेहं प्रकाशितं यत् शेन् जिंग इत्यस्य अद्यापि दलस्य अधिकप्रयत्नाः करणीयाः सन्ति।

एतादृशस्य दुर्गतिस्य सम्मुखे रॉकेट्स्-प्रबन्धनं गभीरं अवगच्छत् यत् विद्यमानैः युवाभिः क्रीडकैः एव पाश्चात्य-सम्मेलने पादं प्राप्तुं कठिनं भविष्यति अतः ते अधिकशक्तिशालिनः ताराणां परिचयं कृत्वा दलस्य प्रतिस्पर्धां वर्धयितुं आशां कुर्वन्तः सक्रियरूपेण व्यापारस्य अवसरान् अन्वेष्टुं आरब्धवन्तः । एषः निर्णयः न केवलं दलस्य वर्तमानस्थितेः स्पष्टबोधः, अपितु भविष्यस्य विकासदिशायाः स्पष्टयोजना अपि अस्ति ।