समाचारं

पुनर्गठनयोजनायाः समीक्षां न कर्तुं किन्चुआन् वुलियन् इत्यनेन स्वस्य तुलनपत्रे "विस्फोटः" कृतः? वित्तीयनिदेशकः बहुधा परिवर्तते, सूचीकरणानन्तरं कार्यप्रदर्शने घोररूपेण परिवर्तनं भवति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - सिना सिक्योरिटीज

निर्माता : सिना वित्त सूचीबद्ध कम्पनी शोध संस्थान

लेखकः ज़िया चोंग स्टूडियो / क्यू गीत

अद्यैव किन्चुआन् iot इत्यनेन पुनर्गठनस्य घोषणा कृता ।

घोषणायाः अनुसारं qinchuan wulian इत्यनेन हालमेव chengdu pivot technology co., ltd. (अतः "pavot" इति उच्यते) इत्यनेन सह "इक्विटी अधिग्रहणस्य अभिप्रायसमझौते" हस्ताक्षरं कृतम् अस्ति तथा च तस्य प्रमुखाः भागधारकाः huang xi, huang jie, wang mi, इत्यादिभिः सह the company plans to पैवाटरस्य ६०% इक्विटी नकदरूपेण अधिग्रहीतवती। इक्विटी-हस्तांतरणस्य अनुपातः लेनदेनमूल्यं च पृथक्-पृथक् वार्तायां सर्वैः पक्षैः औपचारिक-अधिग्रहण-सम्झौते हस्ताक्षरेण च निर्धारितं भविष्यति अस्य लेनदेनस्य समाप्तेः अनन्तरं किन्चुआन् वुलियन् पैवाटरस्य नियन्त्रणभागधारकः भविष्यति ।

लेखापरीक्षां परिहरितुं तुलनपत्रस्य "विस्फोटं" कर्तुं योजनां परिकल्पयितुं? निरन्तरलाभक्षमतायां सुधारः करणीयः वा

सार्वजनिकसूचनाः दर्शयति यत् किन्चुआन् वुलियन् इत्यस्य स्थापना २००१ तमे वर्षे अभवत्, तथा च कम्पनी सफलतया आईपीओ पारितवती, जुलाई २०२० तमे वर्षे विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले अवतरत् कम्पनी मुख्यतया स्मार्टगैसमीटर् तथा इन्टरनेट् आफ् थिंग्स सिस्टम् सॉफ्टवेयर इत्यस्य अनुसन्धानं विकासं, निर्माणं, विक्रयणं च सेवां च कुर्वन् उच्चप्रौद्योगिकीयुक्तः उद्यमः अस्ति तथा औद्योगिकव्यापारिकगैसमीटर्। तेषु इन्टरनेट् आफ् थिङ्ग्स् स्मार्ट् गैस मीटर् कम्पनीयाः मूलभूतव्यापारः अस्ति २०२४ तमे वर्षे प्रथमार्धे कम्पनीयाः इन्टरनेट् आफ् थिङ्ग्स् स्मार्ट गैस मीटर् इत्यनेन ९४.२४४५ मिलियन युआन् इत्यस्य राजस्वं योगदानं दत्तम्, यत् कुलराजस्वस्य ६९.८४% भागः अभवत्

ज्ञातव्यं यत् कम्पनीयाः अर्जनस्य गुणवत्ता दुर्बलम् अस्ति। ईगल आई वार्निङ्ग् इत्यनेन ज्ञायते यत् २०२१ तः २०२३ पर्यन्तं कम्पनीयाः प्राप्यलेखानां परिचालन-आयस्य च अनुपातः क्रमशः ७६.९५%, ६६.१४%, ७३.२५% च अस्ति किं अस्य अर्थः अस्ति यत् कम्पनीयाः राजस्वपरिमाणं बहुधा प्राप्यतासु निर्भरं भवति?