समाचारं

iimedia annual report analysis |.2024 तमस्य वर्षस्य प्रथमार्धे चीनस्य ए-शेयर-आभूषण-सूचीकृतानां कम्पनीनां आँकडा-विश्लेषणम्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु अर्थव्यवस्थायाः विकासेन जनानां जीवनस्तरस्य सुधारेण च जनाः अधिकाधिकं व्यक्तिगतं गुणवत्तापूर्णं च जीवनशैलीं अनुसृत्य चीनीयग्राहकानाम् आभूषणानाम् आग्रहः निरन्तरं वर्धमानः अस्ति, येन आभूषणविपण्यस्य विकासः अधिकं प्रवर्धितः अस्ति तथ्याङ्कानि दर्शयन्ति यत् चीनदेशस्य उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः २०२३ तमे वर्षे ४७.२ खरब युआन् भविष्यति, यत् वर्षे वर्षे ७.२% वृद्धिः अभवत् । तेषु सुवर्णस्य, रजतस्य, आभूषणस्य च उत्पादानाम् सञ्चितं खुदरामूल्यं ३३१ अरब युआन् यावत् वर्धितम्, यत्र ९.८% वृद्धिः अभवत् । चीनदेशः सम्प्रति उपभोगस्य उन्नयनस्य महत्त्वपूर्णपदे अस्ति, उपभोक्तृक्रयशक्तेः निरन्तरवर्धनेन चीनस्य आभूषण-उद्योगस्य कृते ठोसः आर्थिकविकासस्य आधारः निर्मितः अस्ति

उद्योगस्य वर्तमानस्थितेः गहनं अन्वेषणं प्राप्तुं भविष्यस्य विकासप्रवृत्तीनां पूर्वानुमानं कर्तुं च iimedia consulting इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य ए-शेयर-बाजारे १५ सूचीकृत-आभूषण-कम्पनीनां वित्तीय-रिपोर्ट्-विश्लेषणं कृतम्, यस्य उद्देश्यं नवीनतमस्य रूपरेखां दातुं शक्नोति विशिष्टकम्पनीनां कार्यप्रदर्शनस्य माध्यमेन आभूषण-उद्योगे विकासाः खाका उद्योगं अग्रे सारयन्तः प्रमुखशक्तयः उदयमानाः प्रवृत्तयः च प्रकाशयति, येन विपण्यप्रतिभागिनां कृते बहुमूल्यं सन्दर्भं प्राप्यते।

सूचीकृतेषु १५ कम्पनीषु सन्ति : कैबाई शेयर्स् (sh:605599), laishen tongling (sh:603900), dia shares (sz:301177), चाइना गोल्ड (sh:600916), झोउ दाशेङ्ग (sz:002867), रुइबेई कार्ड (sh :600439), फियटा (एसजेड:000026), एसटी जिन्यी (एसजेड:002721), चाओ एसर (एसजेड:002345), मिंगपाई ज्वेलरी (एसजेड:002574), सिन्हुआजिन (एसएच:600735), मनकालोंग (एसजेड:300945), शेन्ज़ेन zhonghua ए (sz:000017), लाओ fengxiang (sh:600612), cuihua गहने (sz:002731).