समाचारं

२०२४ हैनान् प्रान्त ए-शेयर सूचीबद्ध कम्पनी विकास रिपोर्ट

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य अहं यत् साझां करोमि तत् अस्ति: 2024 hainan province a-share listed company development report

कुल प्रतिवेदनम् : ९६ पृष्ठानि

"2024 हैनान् प्रान्त ए-शेयर सूचीबद्धकम्पनीनां विकासप्रतिवेदनम्" हेजुन् परामर्शदातृकम्पनी लिमिटेड् द्वारा निर्मितं भवति, यत् प्रत्येकस्य ए-शेयरसूचीकृतकम्पन्योः 2023 वार्षिकप्रतिवेदनानां आधारेण अन्येषां आयामी-बृहत्-आँकडानां च आधारेण भवति, तथा च कृत्रिम-बुद्धि-माध्यमेन स्वयमेव उत्पद्यते समग्रस्थितेः विश्लेषणं कृत्वा प्रोफाइलं कृतम्, यत्र सूचीबद्धकम्पनीनां संख्या, सूचीकरणप्रक्रिया, क्षेत्रीयवितरणं, उद्योगस्य विशेषताः, बाजारपूञ्जीकरणस्य लक्षणं, वास्तविकनियन्त्रकाः स्वामित्वप्रकृतिः, भागधारकधनं कार्यकारीक्षतिपूर्तिश्च, सम्पत्तिः देयता च, आयजननं लाभप्रदता च, शोधः च आसीत् तथा विकासः निवेशः, पूंजीसञ्चालनं, अन्तर्राष्ट्रीयकरणस्य डिग्री, रोजगारयोगदानं, करयोगदानं, अनुपालनं, बाजारस्य ध्यानं सहभागिता च, ईएसजी च समाविष्टाः १७ आयामाः सन्ति

1. सूचीकृतकम्पनीनां संख्या : 30 अप्रैल, 2024 यावत् हैनान् प्रान्ते 28 ए-शेयरसूचीकृतकम्पनयः सन्ति, ये देशे गुआङ्गडोङ्गप्रान्तस्य गुआंगसीझुआङ्गस्वायत्तक्षेत्रस्य च तुलने, संख्या अल्पा अस्ति, तथा च तुलने हैनान् प्रान्तस्य वर्तमानः आर्थिकः आकारः विकासस्य स्थितिः च तुल्यकालिकरूपेण सुसंगता अस्ति, परन्तु अद्यापि सुधारस्य स्थानं वर्तते ।

2. सूचीकरणप्रक्रिया : हैननप्रान्ते उद्यमानाम् सूचीकरणप्रक्रिया अपेक्षाकृतं मन्दं भवति यत् एतत् स्वस्य इतिहासस्य तुलने मन्दतां दर्शयति प्रान्ताः । सम्प्रति "१४ तमे पञ्चवर्षीययोजनायां" ५० सूचीकृतानां कम्पनीनां संख्यालक्ष्यं प्राप्तुं अद्यापि अतीव चुनौतीपूर्णम् अस्ति ।

3. क्षेत्रीयवितरणम् : हैननप्रान्ते 28 ए-शेयरसूचीकृतकम्पनयः मुख्यतया प्रान्तीयराजधानी हाइकोनगरे वितरिताः सन्ति अन्यनगरेषु काउण्टीषु च सूचीबद्धकम्पनीनां संख्या अल्पा अस्ति, तथा च केषुचित् औद्योगिकनिकुञ्जेषु सूचीकृतकम्पनयः नास्ति प्रत्येकस्मिन् नगरे, काउण्टी, मण्डले, औद्योगिकनिकुञ्जे च सूचीकृतानां कम्पनीनां सूचीकृतानां कम्पनीनां अपेक्षया अद्यापि शून्य-भङ्ग-द्विगुणीकरणस्य महती सम्भावना अस्ति ।