समाचारं

"उत्कृष्टतायाः कृते प्रयत्नः उत्कृष्टतायाः अनुसरणं च", चाङ्गलियान् प्रौद्योगिकी gem इत्यत्र सफलतया सूचीकृता

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के डोङ्गगुआन् चाङ्गलियन् न्यू मटेरियल टेक्नोलॉजी कम्पनी लिमिटेड् (स्टॉक संक्षिप्तनाम: "चाङ्ग्लियन टेक्नोलॉजी") शेन्झेन् स्टॉक एक्सचेंज इत्यत्र ३०१६१८ इति स्टॉक् कोडेन सह सफलतया सूचीबद्धा अभवत् एषा सूचीकरणं चिह्नयति यत् जल-आधारित-मुद्रण-गोंद-उद्योगे चाङ्ग्लियन-प्रौद्योगिक्याः अग्रणीस्थानं पूंजी-बाजारेण स्वीकृतम् अस्ति, तथा च कम्पनीयाः भविष्य-विकासे अपि दृढं गतिं प्रविष्टवती अस्ति

चाङ्गलियन टेक्नोलॉजी मुद्रणसामग्रीणां अनुसंधानविकास, उत्पादनं, विक्रयणं च विशेषज्ञतां प्राप्नोति अस्य मुख्योत्पादनेषु जल-आधारित-मुद्रण-गोंदः, जल-आधारितः रालः, स्क्रीन-मुद्रण-सिलिकोन इत्यादयः सन्ति कम्पनीयाः उत्पादानाम् उपयोगः मुख्यतया वस्त्रमुद्रणस्य क्षेत्रे भवति, तथा च येषु अनुप्रयोगक्षेत्रेषु विक्रयराजस्वं प्राप्तम् अस्ति तेषु अन्तर्वस्त्रस्य लेमिनेशनं, क्रीडाजूताः, विशेषपत्राणि, हस्तशिल्पं, जल-आधारित-काष्ठ-लेपनानि, स्थानान्तरण-चिह्नानि इत्यादयः सन्ति

जल-आधारित-मुद्रण-गोंद-उद्योगे अग्रणी-कम्पनीरूपेण चाङ्गलियान्-प्रौद्योगिक्याः निरन्तर-नवीनीकरणस्य, सशक्त-आन्तरिक-शासन-क्षमतायाः च उपरि अवलम्ब्य उद्योगस्य मन्द-वृद्धेः अभावेऽपि राजस्व-वृद्धिः प्राप्ता अस्ति प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः २०२३ पर्यन्तं यद्यपि कम्पनीयाः राजस्ववृद्धिः किञ्चित्पर्यन्तं प्रभाविता अस्ति तथापि तस्याः शुद्धलाभः स्थिरवृद्धिं प्राप्तवान्, क्रमशः ६०.१९ मिलियन युआन्, ७९.४६ मिलियन युआन्, ८२.५१ मिलियन युआन् च प्राप्तवान् तदतिरिक्तं कम्पनीयाः सकललाभमार्जिनं उद्योगस्तरात् सर्वदा अग्रे एव आसीत्, २०२३ तमे वर्षे ३५.५९% सकललाभमार्जिनं उद्योगस्य औसतं अतिक्रान्तम्