2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दिनद्वयपूर्वं आयोजिते रूसीसङ्घस्य सुरक्षापरिषदे पुटिन्-सर्वकारेण परमाणुनिवारणविषये स्थायिसमागमः कृतः, रूसस्य "परमाणुसिद्धान्तस्य" उन्नयनं च कृतम् । समागमे पुटिन् परमाणुशस्त्रप्रयोगविषये रूसस्य वर्तमानसिद्धान्तेषु परिवर्तनं कृतवान् यत् एकदा पारम्परिकशस्त्रैः आक्रमणं जातं चेत् रूसदेशः प्रतियुद्धार्थं परमाणुशस्त्राणां उपयोगं कर्तुं शक्नोति इति। स्पष्टं यत् पुटिन् इत्यस्य दृष्ट्या वर्तमानकाले रूसस्य सम्मुखीभूता स्थितिः परमाणुशस्त्रस्य उपयोगविषये सिद्धान्तानां संशोधनस्य शर्ताः प्राप्तवती अस्ति। तस्य च आदेशेन वर्तमानजगत् कृते प्रमुखत्रयधमकी अपि चीनस्य पुरतः स्थापितं।
प्रथमं तु इदानीं रूसदेशः महता सैन्यदबावे अस्ति, रूस-युक्रेनयोः युद्धं वस्तुतः रूस-नाटो-योः युद्धे परिणतम् अस्ति । रूसस्य कृते स्वयमेव सम्पूर्णस्य नाटो-सङ्घस्य विरुद्धं युद्धं कर्तुं अतीव कठिनम् अस्ति । सौभाग्येन प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रकोपेण मास्को-नगरं उत्तम-पक्षं द्रष्टुं शक्नोति स्म । यथा यथा इजरायल् अधिकाधिकं शत्रून् उत्तेजयति तथा तथा अमेरिका इदानीं रूसस्य रणनीतिं कर्षितुं यूरोपस्य साहाय्यस्य उपयोगं कर्तुम् इच्छति। यूरोपीयदेशेषु सम्प्रति व्यक्तिगतरूपेण संकटस्य समाप्त्यर्थं योजना नास्ति ।