2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
donews इत्यनेन ३० सितम्बर् दिनाङ्के ज्ञापितं यत् jiupai news इत्यस्य अनुसारं dong yuhui इत्यनेन अद्यैव लाइव प्रसारणे madame curie इत्यस्य व्याख्यानं कृत्वा स्पष्टानि तथ्यात्मकानि त्रुटयः कृताः सः दावान् अकरोत् यत् madame curie इत्यनेन यूरेनियमस्य आविष्कारः कृतः, x-ray machine इत्यस्य आविष्कारः कृतः, साहित्यस्य नोबेल् पुरस्कारः च प्राप्तः इत्यादि। । अन्तर्जालस्य मध्ये अस्य भिडियोस्य प्रसारणस्य अनन्तरं "डोङ्ग युहुई मैरी क्यूरी" इत्यनेन सह सम्बद्धाः विषयाः अपि उष्णसन्धानाः अभवन्, अनेके नेटिजनाः डोङ्ग युहुई इत्यस्य "सांस्कृतिकव्यक्तिः" इति चरित्रे प्रश्नं कृतवन्तः
हुई इत्यनेन सह विद्यालयस्य ऋतुस्य विशेषे लाइव् प्रसारणे डोङ्ग युहुई इत्यनेन इतिहासस्य कतिपयानां विशेषतया महान् महिलानां उल्लेखः कृतः, यत्र मैरी क्यूरी अपि अस्ति । डोङ्ग युहुई इत्यनेन लाइव प्रसारणकक्षे पृष्टं यत् "मैरी क्यूरी इत्यनेन रेडियमस्य आविष्कारः कृतः। रेडियमस्य अनन्तरं किं आगच्छति? टिप्पणीक्षेत्रे कोऽपि सम्यक् आसीत्। एतत् अत्यन्तं समृद्धं यूरेनियमम् अस्ति यस्य आवश्यकता परमाणुशस्त्रेषु भवति।
डोङ्ग युहुई उक्तवान् - "मैडम क्यूरी अतीव महान् व्यक्तिः आसीत्, नोबेल् पुरस्कारं च प्राप्तवान् । एतेभ्यः अतिरिक्तं मैडम क्यूरी इत्यस्याः अपि महत् योगदानम् आसीत् । पश्चात् यदा युद्धं प्रारब्धम् तदा युद्धस्य भङ्गसमये सा स्वस्य सर्वाणि नोबेल् पुरस्काराणि त्यक्तवती out the literature prize was donated to france ततः सा तस्मिन् एव काले अन्यत् वस्तु आविष्कृतवती, यत् तस्मिन् समये सेनायाः कृते महत् योगदानं दत्तवान् - एक्स-रे-यन्त्रं, यत् युद्धक्षेत्रे प्रविष्टं यत् तत् वस्तूनि प्रकाशयितुं शक्नोति स्म द्रुततरम्।सैनिकस्य शरीरे कुत्र शराप्नेल् वा गोलिका वा सन्ति?"
अचिरेण एव नेटिजनाः अवगच्छन् यत् डोङ्ग युहुई इत्यस्य परिचये बहवः दोषाः सन्ति । मैरी क्यूरी इत्यनेन द्विवारं नोबेल् पुरस्कारः प्राप्तः, परन्तु साहित्यस्य नोबेल् पुरस्कारः अपि न प्राप्तः । १९०३ तमे वर्षे क्यूरीज-बेकरेल-योः संयुक्तरूपेण रेडियोधर्मिताविषये शोधकार्यं कृत्वा भौतिकशास्त्रस्य नोबेल्-पुरस्कारः प्राप्तः ।
तदतिरिक्तं डोङ्ग युहुई इत्यस्य उल्लिखितस्य यूरेनियम-तत्त्वस्य आविष्कारः जर्मन-रसायनशास्त्रज्ञेन मार्टिन् हेनरिच् क्लाप्रोट् इत्यनेन १७८९ तमे वर्षे कृतः ।जर्मन-भौतिकशास्त्रज्ञेन विल्म कोन्रा डी रोएन्ट्गेन् इत्यनेन एक्स-रे-यन्त्रस्य आविष्कारः १८९५ तमे वर्षे कृतः यतः वैद्यैः उपयुज्यमानाः नूतनाः निदानसाधनाः प्राप्ताः क्ष-किरणस्य आविष्कारस्य कतिपयेभ्यः मासेभ्यः अनन्तरं रसेल् रेनॉल्ड्स् इत्यनेन क्ष-किरणयन्त्रं निर्मितम् ।
लाइव प्रसारणे डोङ्ग युहुई इत्यस्य त्रुटयः विषये केचन नेटिजनाः स्वस्य अवगमनं प्रकटितवन्तः यत् "पुरुषस्य ज्ञानं कियत् अपि विस्तृतं भवेत् तथापि तस्य ज्ञाने अन्धबिन्दवः भविष्यन्ति" इति परन्तु केचन नेटिजनाः अवदन् यत् "ज्ञस्य स्थापनं कठिनम् अस्ति" तथा च "यतो हि भवता कस्मिंश्चित् मञ्चे स्थातुं अवसरः गृहीतः, तस्मात् भवता वचने कर्मणि च अधिकं सावधानता भवितव्या" इति
नेटिजन्स्-प्रश्नानां उत्तरे प्रेस-समयपर्यन्तं डोङ्ग-युहुई-महोदयस्य, युहुई-इत्यस्य वा लेखानां प्रतिक्रिया न दत्ता आसीत् ।