समाचारं

s14 स्विस-गोल-ड्रा-परिणामानां घोषणा अभवत्, tes-इत्यनेन सर्वाधिकं यातायात-युक्तं प्रतिद्वन्द्वी चयनं कृतम्, wbg-इत्यस्य च महती दबावः आसीत्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

s14 स्विस-गोल-ड्रा-परिणामस्य घोषणा अभवत्, tes-इत्यनेन सर्वाधिकं यातायात-युक्तं प्रतिद्वन्द्वी चयनितम्, wbg-इत्यस्य च महती दबावः अभवत् ।

 

मम शुभसमाचारः भवद्भ्यः वक्तव्यः अस्ति,लीग आफ् लेजेण्ड्स्वैश्विक-अन्तिम-क्रीडायाः आरम्भः भवितुं प्रवृत्तः अस्ति, प्रतियोगितायाः प्रथम-परिक्रमः च अक्टोबर्-मासस्य ३ दिनाङ्के आरभ्यते । सम्प्रति स्विस-परिक्रमस्य लॉटरी-परिणामाः घोषिताः सन्ति एलपीएल-दलानां कृते भाग्यं बहु उत्तमं दृश्यते, परन्तु सौभाग्यस्य स्वकीयः व्याख्यानः अस्ति ।

 

चॅम्पियनशिपं जितुम् प्रियाः इति नाम्ना बीएलजी कस्यापि प्रतिद्वन्द्विनः सम्मुखीभवितुं न बिभेति ते प्रथमदिने सशक्तस्य यूरोपीयदलस्य एमडीके इत्यस्य सामना करिष्यन्ति तथा च अपेक्षितरूपेण सहजतया विजयं प्राप्तुं शक्नुवन्ति। एलपीएलस्य द्वितीयबीजदलः यातायातस्य उत्तरदायी दलः इति नाम्ना विश्वस्य बृहत्तमं यातायातयुक्तं दलं टी१ इति चयनं कृतवान् एतत् भावुकं यातायातस्य सङ्घर्षः भविष्यति। यद्यपि बबलस्पर्धायां टी१ दुर्बलरूपेण आसीत् तथापि विश्वचैम्पियनशिपे तेषां प्रदर्शनं न्यूनीकर्तुं न अर्हति ।

 

तृतीयबीजस्य एलएनजी इत्यस्य भाग्यं विवर्तनम् आसीत् दलस्य कोर मिड् लेनर स्काउट् भागं ग्रहीतुं प्रायः असमर्थः आसीत् । तेषां प्रथमः प्रतिद्वन्द्वी टीएल अस्ति, अतः तेषां विजयस्य सम्भावना अधिका भवितुमर्हति। चतुर्थबीजस्य wbg प्रचण्डदबावस्य अधीनः अस्ति यतोहि तेषां प्रतिद्वन्द्वी lck सशक्तदलः geng अस्ति। एलसीके नियमितसीजनस्य प्रथमक्रमाङ्कस्य बीजत्वेन, अन्तिमपक्षे एच्.एल.ई विश्वम्‌।

 

s14 स्विस-राउण्ड्-ड्रॉ-परिणामस्य घोषणया सह tes-दलस्य प्रत्येकं चालनं केन्द्रबिन्दुः अभवत् । ते अधिकं यातायातयुक्तं प्रतिद्वन्द्विनं चयनं कर्तुं बाध्यन्ते स्म, निःसंदेहं अधिकं ध्यानं आकर्षयितुं, क्रीडायां स्वयमेव आव्हानं कर्तुं च । wbg दलं महत् दबावस्य सामनां कुर्वन् अस्ति तेषां प्रतिद्वन्द्वी शक्तिशाली geng अस्ति। एलसीके नियमितसीजनस्य प्रथमस्थानं इति नाम्ना अस्मिन् विश्वचैम्पियनशिपे गेङ्ग् इत्यस्य प्रदर्शनेन बहु ध्यानं आकृष्टम् अस्ति । यदि wbg क्रीडायां लाभं प्राप्तुम् इच्छति तर्हि अस्मिन् कठिने युद्धे अधिपत्यं प्राप्तुं रणनीत्याः निष्पादनस्य च परमं प्राप्तव्यम्।

 

tes, wbg इत्येतयोः कृते एषः क्रीडा न केवलं तेषां सामर्थ्यस्य परीक्षा, अपितु तेषां मानसिकतायाः आव्हानमपि अस्ति । उच्चदाबस्य अधीनं कथं शान्तं भवितुं, सर्वोत्तमरूपेण प्रदर्शनं च कथं करणीयम् इति, अग्रिमे क्रीडने ते अधिकं गन्तुं शक्नुवन्ति वा इति कुञ्जी भविष्यति।

तस्मिन् एव काले अन्ये एलपीएल-दलानि अपि घबराहटतया सज्जतां कुर्वन्ति । बीएलजी चॅम्पियनशिपं जितुम् प्रियं भवति यद्यपि तेषां प्रथमः प्रतिद्वन्द्वी एमडीके दुष्टः नास्ति तथापि बीएलजी इत्यस्य सामूहिककार्येन सामरिकनिष्पादनेन च क्रीडायाः प्रथमदिने उत्तमः आरम्भः भविष्यति इति अपेक्षा अस्ति।

 

एलपीएल-क्रीडायां द्वितीय-सीडेड्-दलस्य चयनम् अपि ध्यानं आकर्षयति । उभयदलेन स्वस्वविभागे अतीव उत्तमं प्रदर्शनं कृतम्, अयं क्रीडा च प्रौद्योगिक्याः रणनीत्याः च युद्धं भविष्यति । यद्यपि एलएनजी इत्यस्य मूलक्रीडकानां उतार-चढावः अभवत् तथापि स्काउट् इत्यस्य समये पुनरागमनेन निःसंदेहं दलस्य बाहौ एकं शॉट् प्राप्तम्। टीएल-सङ्घस्य सम्मुखीभूय एलएनजी प्रथमक्रीडायां विजयं प्राप्य अनन्तरं क्रीडाणां कृते उत्तमं आधारं स्थापयितुं विश्वसिति ।

 

संक्षेपेण, s14 स्विस-परिक्रमस्य ड्रॉ-परिणामेन अस्मिन् वैश्विक-अन्तिम-क्रीडायां अधिका अनिश्चितता, अपेक्षा च योजिताः । वयं अपेक्षामहे यत् एलपीएल-दलानि स्पर्धायां उत्कृष्टं प्रदर्शनं प्रदर्शयिष्यन्ति, स्वयमेव भङ्गं कुर्वन्ति, चॅम्पियनशिप-ट्रॉफी-प्रति प्रभावं च प्रदर्शयिष्यन्ति |. अस्य वैश्विकस्य ई-क्रीडाभोजस्य अद्भुतानि क्षणाः प्रतीक्षामः, पश्यामः, साक्षिणः च भवामः | अवश्यं, एषः स्विस-परिक्रमणस्य प्रथमः एव चक्रः अस्ति, अन्तिम-प्रवृत्तिः निर्धारयितुं न शक्नोति । वयं मुख्यतया आशास्महे यत् एलपीएल-दलानि क्रीडकाः च शीघ्रमेव संस्करणस्य अनुकूलतां प्राप्तुं स्वस्य स्थितिं समायोजयितुं च शक्नुवन्ति, तथा च आशास्महे यत् ते अन्ते गत्वा एलपीएल-कृते चॅम्पियनशिप-ट्रॉफीं जितुम् अर्हन्ति |.