समाचारं

सम्पादकीय

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधिकक्षेत्रेषु विदेशीयपुञ्जेन सह "स्पर्धां" कृत्वा घरेलुनिर्माणकम्पनीनां मूलप्रतिस्पर्धायाः अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति।

कला|"चीनी उद्यमी" इत्यस्य संवाददाता झाङ्ग हाओ।

शीर्षक प्रतिबिम्ब स्रोतः|दृश्य चीन

वैश्वीकरणस्य तरङ्गे चीनस्य विनिर्माण-उद्योगस्य विकासेन नूतनं माइलस्टोन् प्रारब्धम् ।

२६ सितम्बर् दिनाङ्के आयोजिते सीपीसी-केन्द्रीयसमित्याः राजनीतिकब्यूरो-समित्या प्रस्तावः कृतः यत् अस्माभिः निवेशं आकर्षयितुं स्थिरीकर्तुं च प्रयत्नाः वर्धिताः, विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशम् इत्यादीनां सुधारपरिपाटानां शीघ्रं प्रचारः कार्यान्विता च करणीयः, तथा च विपण्य-उन्मुखं, कानूनी च अधिकं अनुकूलनं करणीयम् | , तथा अन्तर्राष्ट्रीयप्रथमश्रेणीव्यापारवातावरणं।

केवलं अर्धमासपूर्वं "विदेशीयनिवेशप्रवेशस्य विशेषप्रबन्धनपरिपाटाः (नकारात्मकसूची) (२०२४ संस्करणम्)" आधिकारिकतया विमोचिताः आसन् मम देशस्य विदेशीयनिवेशप्रवेशस्य नकारात्मकसूचीप्रतिबन्धाः विनिर्माणक्षेत्रे अधिकं न्यूनीकृताः "स्वच्छाः" च अभवन्

मम देशे विनिर्माणं प्रारम्भिकं विपण्यक्षेत्रं उद्घाटितम् अस्ति, अपि च अयं क्षेत्रः अस्ति यत्र सर्वाधिकं स्पर्धा वर्तते तथा च समीपस्थः वैश्विकः औद्योगिकश्रमविभागः सहकार्यं च अस्ति ४० वर्षाणाम् अधिककालं यावत् बहिः जगतः कृते उद्घाट्य "द्वौ विपणौ द्वौ संसाधनौ च" पूर्णतया उपयोगं कृत्वा मम देशस्य विनिर्माण-उद्योगः कूर्दन-विकासं प्राप्तवान्, विशाल-क्षमतायुक्तः चीनीयः विपण्यः च वैश्विक-निर्माणस्य कृते सर्वदा उष्णस्थानम् अभवत् | निवेशः ।वाणिज्यमन्त्रालयस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमार्धे घरेलुनिर्माणउद्योगे विदेशीयनिवेशस्य वास्तविकः उपयोगः १४१.८६ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने २.४% वृद्धिः अभवत्

सम्प्रति चीनदेशः "विश्वकारखानात्" "वैश्विकनवाचारकेन्द्रे" परिणमति, निर्माणशक्तितः निर्माणशक्तिं प्रति गच्छति च । वैश्विकप्रतियोगितायां सक्रियरूपेण भागं ग्रहीतुं, सर्वेषां उपलब्धानां उच्चगुणवत्तायुक्तानां संसाधनानाम् उपयोगः, मूलप्रतिस्पर्धासु सुधारः च मम देशस्य निर्माणोद्यमानां नूतनाः मिशनाः सन्ति।

विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशस्य प्रतिबन्धात्मकपरिपाटाः "स्वच्छाः" सन्ति मूलप्रतिस्पर्धा उच्चतराः आवश्यकताः प्रस्ताविताः सन्ति।

विदेशवित्तपोषित उद्यमानाम् प्रवेशेन श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खला भविष्यति। केचन घरेलुकम्पनयः चिन्तां करिष्यन्ति यत् तस्य परिणामेण विपण्यभागः लाभः च न्यूनीभवति, उत्पादनं परिचालनं च आव्हानानां सम्मुखीभवति।केचन कम्पनयः विदेशीयवित्तपोषितकम्पनीभिः सह प्रत्यक्षस्पर्धां परिहरितुं न्यूनस्तरीयविपण्यं प्रति गन्तुं वा यत्र विदेशीयपुञ्जीप्रबलतां प्राप्नोति तस्मात् विपण्येभ्यः निवृत्तिम् अपि कर्तुं शक्नुवन्ति

दीर्घकालं यावत्, एतेन अनिवार्यतया विभिन्नक्षेत्रेषु विनिर्माणकम्पनयः स्वस्य "आन्तरिककौशलस्य उन्नयनार्थं" अधिकं ध्यानं दातुं, प्रौद्योगिकीसंशोधनविकासे च सक्रियरूपेण निवेशं वर्धयितुं, नवीनप्रौद्योगिकीनां भेदनं कर्तुं, नूतनानां उत्पादानाम् विकासाय, उत्पादस्य गुणवत्तायां सुधारं कर्तुं, न्यूनीकर्तुं च बाध्यं भविष्यति उत्पादनव्ययः । अवसरान् गृहीत्वा, कठिनतानां सामना कृत्वा, दबावं प्रेरणारूपेण परिणमयित्वा एव स्थानीय उद्यमाः तीव्रवैश्विकप्रतियोगितायां अजेयाः एव तिष्ठितुं शक्नुवन्ति।

सम्प्रति वैश्विकप्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनः दौरः त्वरितः अस्ति, चीनदेशः च स्वस्य निर्माणोद्योगस्य परिवर्तनं उन्नयनं च निरन्तरं प्रवर्तयति विदेशीयपुञ्जस्य प्रवेशेन वैश्विकआपूर्तिमाङ्गसूचना, प्रतिभासङ्ग्रहः, उन्नतप्रबन्धनानुभवः प्रौद्योगिकी च इत्यादयः आगमिष्यन्ति, येन स्थानीयनिर्माणकम्पनीभ्यः सहकार्यस्य आदानप्रदानस्य च अधिकाः अवसराः अपि प्राप्यन्ते। उद्यमविकासाय आवश्यकानां उच्चस्तरीयविकासतत्त्वानां अभिसरणं प्रवाहश्च लक्षितानां सज्जानां च उद्यमानाम् "पक्षं" दास्यति, येन तेषां उच्चस्तरीयस्य, बुद्धिमान्, हरितविकासस्य च अनुसरणं त्वरितम् भविष्यति

यथाटेस्लाशङ्घाई गीगाफैक्टरी इत्यनेन सम्पूर्णे नवीन ऊर्जा-वाहन-उद्योग-शृङ्खले, अपस्ट्रीम-डाउनस्ट्रीम-मध्ये प्रौद्योगिकी-प्रगतिः, दक्षता-सुधारः च कृता, चीनस्य वाहन-निर्माण-उद्योगस्य परिवर्तनं उन्नयनं च प्रवर्धितम्

विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशस्य प्रतिबन्धानां "निष्कासनस्य" अर्थः अपि संस्थागतस्य उच्चस्तरस्य उद्घाटनस्य अर्थः अस्ति । विदेशीयवित्तपोषित उद्यमैः सह सहकार्यं प्रतिस्पर्धा च घरेलु उद्यमानाम् अन्तर्राष्ट्रीयनियमानाम् मानकानां च निर्माणे उत्तमरीत्या शिक्षितुं, बेन्चमार्कं कर्तुं, अपि च भागं ग्रहीतुं साहाय्यं करिष्यति। उदाहरणार्थं, पर्यावरणसंरक्षणप्रौद्योगिक्याः दृष्ट्या, अपेक्षाकृतं परिपक्वविदेशीयानुभवस्य पूर्वं अधिकं च संपर्कः ऊर्जादक्षतासुधारार्थं प्रदूषकनिर्गमनमानकानां पूर्तये च महत् महत्त्वपूर्णं भवति, तथा च उत्पादनिर्यातस्य प्रवर्धनाय अपि अधिकं अनुकूलं भवति

यदि वयं वदामः यत् सुधारस्य उद्घाटनस्य च प्रारम्भिकेषु दिनेषु चीनीयविपण्ये प्रवेशे विदेशीयनिवेशः भूमि-श्रम-ऊर्जा-आदिषु न्यून-लाभ-लाभेषु अधिकं केन्द्रितः आसीत्खैर, दशकशः विकासस्य अनन्तरं निर्मितस्य अति-बृहत्-बजारस्य, उच्च-गुणवत्ता-श्रम-बलस्य, सम्पूर्ण-औद्योगिक-शृङ्खलायाः च कारणात् अधुना विदेशीय-निवेशकाः चीन-विषये आशावादीः एव सन्ति |.

विनिर्माण-उद्योगे विदेशीयनिवेश-प्रवेश-प्रतिबन्धानां "निष्कासनं" घरेलु-उद्यमानां कृते एकं आव्हानं, अवसरः च अस्ति नवीनतागतिस्य स्थिरधारानिर्माणं त्वरयित्वा "आन्तरिकशक्तिः" इति अभ्यासे एकाग्रतां दत्त्वा एव चीनस्य विनिर्माणउद्योगः विश्वश्च उभयदिशि सम्बद्धः भवितुम् अर्हति