2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जुकरबर्ग्
ifeng.com technology news, ३० सितम्बर्, बीजिंगसमये, मेटा-सीईओ मार्क जुकरबर्ग् इत्यनेन कम्पनीयाः कठिनतानां प्रतिक्रियारूपेण २०२३ वर्षं "दक्षतायाः वर्षम्" इति परिभाषितम् । सः सहस्राणि कार्याणि कटितवान्, प्रबन्धनस्य स्तराः समाप्तवान्, मेटा-धनस्य रक्षणार्थं अन्ये कट्टरपंथीपदानि च अङ्गीकृतवान् ।
जुकरबर्ग् इत्यस्य प्रयासाः २०२४ तमवर्षपर्यन्तं निरन्तरं भवन्ति स्म, यतः सः उपराष्ट्रपतिस्तरं निरन्तरं कटयति स्म, अधिकानि व्यय-कटन-उपायानि च कृतवान् । परन्तु मेटा ओपनएआइ, माइक्रोसॉफ्ट, गूगल, अमेजन इत्यनेन सह स्पर्धां कर्तुं आर्टिफिशियल इन्टेलिजेन्स्, जीपीयू, डाटा सेण्टर् इत्यादिषु अपि बहु निवेशं कुर्वन् अस्ति ।
अतः, किं जुकरबर्ग् अद्यापि “दक्षतायाः” विषये आकृष्टः अस्ति ?गतसप्ताहे सिलिकन-उपत्यकायां मेटा-कनेक्ट्-विकासक-सम्मेलने मेटा-संस्थायाः महत्त्वपूर्णं संकेतं दत्तम् ।
प्रौद्योगिकीपत्रकारः प्रणवदीक्षितः सम्मेलने उपस्थितः भूत्वा अवलोकितवान् यत् आयोजनस्य wifi गुप्तशब्दः "effici3ncy" इति, यत् कार्यक्षमतायाः अर्थः अस्ति, परन्तु e इत्यस्य स्थाने 3 (संभवतः गुप्तशब्दस्य शक्तिं वर्धयितुं) इति टेक् जगति अन्याः कम्पनयः ई इत्यस्य स्थाने ३ इत्यस्य उपयोगं कुर्वन्ति । यथा, टेस्ला मूलतः स्वस्य मॉडल् ३ मॉडल् ई इति नामकरणं कर्तुम् इच्छति स्म, परन्तु व्यापारचिह्नविवादस्य कारणात् ई इत्यस्य उल्टा लिखितं ३ इति परिवर्तयितुं बाध्यः अभवत् ।
दीक्षितः मेटा इत्यस्य wifi गुप्तशब्दं प्रकाशयति
पश्चात् दीक्षितः मेटा सामाजिकमञ्चे threads इत्यत्र विवरणं स्थापितवान् । फलतः जुकरबर्ग् इत्यनेन तस्य लाइकः दत्तः । एषः महत्त्वपूर्णः संकेतः अस्ति,एतत् दर्शयति यत् जुकरबर्ग् अद्यापि कम्पनीयाः व्ययस्य नियन्त्रणे एव केन्द्रितः अस्ति, यद्यपि सः ल्लामा मुक्तस्रोतस्य एआइ मॉडल् इत्यादीनां महतीनां कृत्रिमबुद्धिपरियोजनानां प्रचारं अपि करोति
प्रेससमयपर्यन्तं मेटा अद्यापि किमपि टिप्पणीं न कृतवान्। (लेखक/xiao yu)
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।