समाचारं

अमेरिकी अरबपतिः मस्कं चेतयति यत् ट्रम्पः शीघ्रं वा पश्चात् वा भवतः विश्वासघातं करिष्यति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्यूबा-मस्क-योः शब्दयुद्धम् अस्ति

ifeng.com technology news बीजिंगसमये, ३० सितम्बर्, रविवासरे स्थानीयसमये, अमेरिकन अरबपति मार्क क्यूबान् एलोन् मस्क इत्यनेन सह ऑनलाइन शब्दयुद्धं निरन्तरं कुर्वन् आसीत्। सः मस्कं चेतवति स्म यत् ट्रम्पस्य समर्थनं न कुर्वन्तु यतोहि ट्रम्पः शीघ्रं वा पश्चात् वा मस्कस्य विश्वासघातं करिष्यति।

मस्कः सार्वजनिकरूपेण ट्रम्पस्य समर्थनं प्रकटितवान्, तदर्थं च सुपर पीएसी इति संस्थां स्थापितवान् ।मस्कः रविवासरे x इत्यत्र पोस्ट् कृत्वा ट्रम्पस्य समर्थनस्य पुनः पुष्टिं कृतवान् तथा च डेमोक्रेट्-दलस्य विरुद्धं आरोपं कृतवान् यत् ते दलस्य समर्थनं वर्धयितुं जानी-बुझकर अमेरिका-देशे प्रमुख-स्विंग्-राज्येषु च आप्रवासिनः आनयन्ति इति।

मस्कः x इत्यत्र अवदत् यत् - "अत्यल्पाः अमेरिकनजनाः अवगच्छन्ति यत् यदि ट्रम्पः निर्वाचितः न भवति तर्हि एतत् अन्तिमं निर्वाचनं भविष्यति।"

वार्तां दृष्ट्वा क्यूबादेशीयः मस्कं ट्रम्पस्य कृते "निष्ठावान्, निष्ठावान् योद्धा" इति उक्तवान्, तस्य निष्ठायाः सर्वदा प्रतिकारः न भविष्यति इति चेतवति स्म । "एलन्, एकः समयः आगमिष्यति यदा भवतः ट्रम्पस्य साहाय्यस्य आवश्यकता भविष्यति। भवतः मनसि तस्य साहाय्यं याचयितुम्, साहाय्यं प्राप्तुं च अधिकारः अस्ति। भवतः निष्ठावान्, निष्ठावान् योद्धा अभवत्। भवतः समर्थने दशकोटिरूप्यकाणि निवेशितानि राजनैतिकदृष्ट्या" क्यूबा लिखितवान्, "ततः यदा भवतः तस्य अधिका आवश्यकता भवति तदा भवतः पूर्वं अन्ये एतावन्तः इव अवगमिष्यन्ति यत् सः केवलं स्वस्य प्रति सत्यः एव अस्ति" इति ।

क्यूबादेशीयः कथयति यत् मस्कः ट्रम्पस्य समर्थनस्य प्रतिदानरूपेण किमपि न प्राप्नोति

मस्कः अद्यापि क्यूबा-देशस्य पदस्य प्रतिक्रियां न दत्तवान्, परन्तु अन्यः ट्रम्प-समर्थकः मस्क-प्रशंसकः च डेविड् सैक्सः टिप्पणीं कृतवान् यत् "प्रक्षेपणस्य शास्त्रीयः प्रकरणः। भवान् राजनीतिविषये स्वदृष्टिकोणान् वर्णयति प्रक्षेपणं अन्येषां कार्याणां वा धारणानां वा दृष्ट्या व्याख्यानं करोति स्वस्य मतं वा भावनां वा।क्यूबादेशीयः प्रतिवदति स्म यत् सः यत् उक्तवान् तस्य "राजनीत्या सह किमपि सम्बन्धः नास्ति" इति ।

क्यूबा-मस्क-योः x-विषये मासान् यावत् विवादः अस्ति, अधिकतया राजनैतिककारणात् ।अस्मिन् वर्षे जनवरीमासे एव तेषां सङ्घर्षः आरब्धः । तस्मिन् समये मस्कः क्यूबादेशस्य विविधतायाः, समानतायाः, समावेशस्य च रक्षणस्य (dei) उपक्रमेषु प्रश्नं कृतवान् ।

यथा यथा अमेरिकीनिर्वाचनं समीपं गच्छति तथा तथा मस्कः क्यूबादेशः च अद्यैव अन्तर्जालद्वारा स्वराजनैतिकस्थितीनां विषये अधिकं मुक्तौ अभवताम्। क्यूबान् उक्तवान् यत् सः हैरिस् इत्यस्य अभियानदलेन सह बहुधा वदति तथा च सः हैरिस् इत्यस्य किञ्चित् प्रतिनिधी अभवत्, हैरिस् इत्यस्य वित्तनीतीनां रक्षणार्थं वार्तालापप्रदर्शनेषु दृश्यते। एनबीए-क्लबस्य डल्लास् मेवेरिक्स्-क्लबस्य स्वामी क्यूबान्-इत्यनेन हैरिस्-प्रशासने सम्भाव्यस्थानं ग्रहीतुं अपि प्रस्तावः कृतः । "एतत् किमपि अहं कर्तुं शक्नोमि, प्रभावं च कर्तुं शक्नोमि" इति सः पूर्वं अवदत् ।

प्रेससमयपर्यन्तं मस्कः क्यूबा च स्वस्य नवीनतमविवादस्य विषये किमपि टिप्पणीं न कृतवन्तौ । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।