2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गतसप्ताहे चीनदेशस्य सम्पत्तिः वर्धमानः आसीत् । भारी सकारात्मकवार्ताभिः उत्तेजितः ए-शेयर-सूचकाङ्कः सम्पूर्णे बोर्ड्-मध्ये पुनः उच्छ्रितः, तथा च त्रयः प्रमुखाः हाङ्गकाङ्ग-स्टॉक-सूचकाङ्काः अपि सामूहिकरूपेण सुदृढाः अभवन् संवाददाता संशोधनात् ज्ञातवान् यत् विपण्यस्य दीर्घकालीनशक्तयः सङ्गृह्य सक्रियरूपेण विपण्यां प्रविशन्ति ।
अल्पकालीनलाभानां तीव्रवृद्धेः अनन्तरं भविष्ये विपण्यस्य प्रदर्शनं कथं भविष्यति? विपण्यप्रवृत्तिः ग्रहीतुं निवेशकानां कथं संचालनस्य आवश्यकता वर्तते?
"नीतिः अपेक्षां अतिक्रान्तवती! विपण्यं अपेक्षां अतिक्रान्तवती!"
गतसप्ताहे पूर्वस्य आघातप्रवृत्तिं परिवर्त्य उष्णं असामान्यं च स्थितिं दर्शयित्वा विपण्यां प्रबलं पुनरुत्थानं प्रारब्धम्।
आँकडा दर्शयति यत् शङ्घाई समग्रसूचकाङ्कः चतुर्णां व्यापारदिनेषु १२.३२% वर्धितः, शीघ्रमेव ३,००० अंकाः पुनः प्राप्तः, ३,१०० अंकानाम् समीपं गतः; चतुर्णां व्यापारदिनेषु २३.१९% इत्येव २७ सितम्बर् दिनाङ्के चिनेक्स्ट् सूचकाङ्के एकस्मिन् दिने १०% अपि वृद्धिः अभवत् । हाङ्गकाङ्गस्य त्रयः प्रमुखाः स्टॉकसूचकाङ्काः सामूहिकरूपेण सुदृढाः अभवन् । 27 सितम्बर दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं 4 व्यापारदिनेषु 13.07% वर्धितः आसीत्, 20632.30 बिन्दुषु समाप्तः आसीत्; हाङ्ग सेङ्ग चाइना इन्टरप्राइजेस् सूचकाङ्कः संचयी ४ व्यापारदिनेषु १४.२६% वर्धितः आसीत्, सः ७२९९.९० बिन्दुषु समाप्तः आसीत् ।
विपण्यं सुदृढं जातम्, निधि-उत्पादानाम् कार्यप्रदर्शने अपि "शुष्कभूमितः प्याजं उद्धृत्य" इव पुनर्प्राप्तिः अभवत् । विण्ड डाटा आँकडानुसारं 106 निधिनां शुद्धमूल्यं (विभिन्नशेयराणां कृते पृथक् पृथक् गणना कृता) गतसप्ताहे 20% अधिकं वर्धितम् huatai-pinebridge hong kong stock connect era opportunities, huatai-pinebridge new economy shanghai-hong kong-shenzhen इति वृद्धिः अभवत् २७% अधिकेन ग्रीन बोयुआन्, बेक्सिन् रुइफेङ्ग् सिलेक्ट् ग्रोथ् तथा डोङ्गकै क्वालिटी लाइफ् सेलेक्ट् इत्येतयोः मध्ये एकस्मिन् सप्ताहे २५% अधिकं वृद्धिः अभवत् । सूचकाङ्के तीव्रवृद्ध्या चालितः अनेके ईटीएफ तथा सूचकाङ्कनिधिषु अपि गतसप्ताहे अपेक्षाकृतं उच्चं लाभं प्राप्तम्। चीनव्यापारिणः चीनप्रतिभूतिमद्यस्य अपि गतसप्ताहे २७% अधिकं वृद्धिः अभवत् ।
"नीतिः अपेक्षां अतिक्रान्तवती! विपण्यं अपेक्षां अतिक्रान्तवती!" तस्य दृष्ट्या नीतीनां प्रबलप्रोत्साहनस्य अन्तर्गतं विपण्यप्रत्याशायाः महती परिवर्तनं जातम् । "अनुकूलनीतीनां श्रृङ्खलायाः विमोचनं 'भूमौ उपरि गर्जना' इव अस्ति, यत् विपण्यस्य सर्वान् पक्षान् जागृत्य। विपण्यतरलता वर्धिता, निवेशकानां क्रियाकलापः वर्धितः, सूचकाङ्कः तीव्ररूपेण वर्धितः, निधिनां शुद्धमूल्यं च वर्धितम् तीक्ष्णतया।"
अधिकं कर्तुं शक्तिः गतिं सङ्गृह्णाति
संवाददातुः अन्वेषणेन ज्ञातं यत् विपण्यां विविधाः वृषभशक्तयः निरन्तरं गतिं प्राप्नुवन्ति ।
चाइना सिक्योरिटीज न्यूज इत्यस्य एकः संवाददाता साक्षात्कारात् ज्ञातवान् यत् कोषकम्पनीपक्षे भिन्नं विपण्यवातावरणं स्पष्टतया अनुभूतम् अस्ति। एकस्य निधिकम्पन्योः उपमहाप्रबन्धकः चाइना सिक्योरिटीज जर्नल्-पत्रिकायाः संवाददात्रे अवदत् यत् विगतसप्ताहे कम्पनीयाः निवेशसंशोधनदलेन "गुणात्मकपरिवर्तनानि" अभवन् "निवेशसंशोधनदलेन नूतनानां स्थूलपरिस्थितौ मार्केट्-कम्पनीनां च अध्ययनं आरब्धम् अस्ति " अधिकं महत्त्वपूर्णं यत् निधि-उत्पादानाम् अपि विपण्यपुञ्जे परिवर्तनं भवति।" अनेकाः निधिकम्पनयः अवदन् यत् ईटीएफनिधि इत्यादीनां सूचीकृतनिधिउत्पादानाम् अतिरिक्तं कम्पनीयाः अधिकारयुक्तनिधिषु सदस्यतास्थितौ सकारात्मकपरिवर्तनं जातम्। "प्रथमं, अस्मात् निधि-उत्पादानाम् विषये पृच्छानां संख्या वर्धिता, द्वितीयं च, केचन लचील-उत्पादाः धन-प्रवाहस्य अनुभवं कृतवन्तः। मम विश्वासः अस्ति यत् भविष्ये अधिकाः निवेशकाः निधि-उत्पादानाम् उपयोगं कृत्वा विपण्य-अवकाशान् गृह्णन्ति एकस्य निधिकम्पन्योः विक्रयविभागस्य उक्तवान् .
सार्वजनिकनिधिना अतिरिक्तं चीनप्रतिभूतिपत्रिकायाः संवाददातृभिः विपण्यस्थितेः विषये निवेशकानां निर्णयान् अवगन्तुं अनेकप्रतिभूतिसंस्थानां व्यापारविभागानाम् साक्षात्कारः अपि कृतः
शङ्घाई-नगरस्य ज़ुहुई-मण्डले एकस्य प्रतिभूति-संस्थायाः विक्रयविभागस्य वित्तीयसेवाव्यापारस्य प्रभारी व्यक्तिः पत्रकारैः सह अवदत् यत् अद्यतनकाले विक्रयविभागस्य बहवः ग्राहकाः मार्केट्-मध्ये प्रबल-उत्थानस्य मध्यं उत्तमं लाभं प्राप्तवन्तः। तस्य अवलोकनस्य अनुसारम् अस्य व्यापारविभागस्य बहवः ग्राहकाः अधिकतया विपण्यस्य वर्धनेन मूलस्थानानि वर्धितानि, अतिरिक्तनिवेशस्य समये च निश्चितः विलम्बः अस्ति तथापि बहवः निवेशकाः प्रबलं इच्छां दर्शितवन्तः निवेशं वर्धयिष्यति। एषा स्थितिः बहुविधप्रतिभूतिकम्पनीनां विक्रयविभागेभ्यः प्रासंगिकसूचनाभिः अपि समर्थिता अस्ति ।
सामरिकरूपेण सक्रियः सामरिकरूपेण च लचीला
कोषसंस्थानां दृष्ट्या अनुकूलनीतीनां समर्थनेन समग्रनिवेशः सामरिकरूपेण सकारात्मकं आशावादीं च तिष्ठति, तथा च सामरिकरूपेण लचीलाः एव तिष्ठति, तथा च वर्धमानविपण्येषु दृश्यमानानां केषाञ्चन घटनानां प्रतिक्रियायां संवेदनशीलः सक्रियश्च तिष्ठति
"सामान्यतया, बहुविधनीतयः, वर्धमानाः जनभावना च संयुक्तरूपेण इक्विटी-बाजारे अद्यतन-उत्थाने योगदानं दत्तवन्तः। अनुवर्तननीतीनां वास्तविक-कार्यन्वयनं तथैव महत्त्वपूर्णम् अस्ति। वयं नूतनानां नीतीनां निकटतया निरीक्षणं करिष्यामः, ये प्रवर्तयितुं शक्यन्ते, अपि च पश्यामः स्थूलतः सूक्ष्मनिवेशस्य अवसरानां कृते अवसरानां कृते" इति ब्लैक रॉक् अवदत्।
विशिष्टदिशानां दृष्ट्या कोषसंस्थाः अपि प्रमुखबिन्दून् परिभ्रमन्ति।
"अनन्तरं वित्तं, अचलसम्पत्, उपभोगः, हाङ्गकाङ्ग-स्टॉक-प्रौद्योगिकी इत्यादयः अस्माकं केन्द्रित-उद्योगाः भविष्यन्ति।"
मनुलाइफ कोषस्य मतं यत् नीतिप्रवर्तनस्य दृष्ट्या व्याजदरे कटौती, आरआरआर कटौती, अचलसम्पत्, पूंजीबाजारः इत्यादयः विशिष्टाः उपायाः प्रोसाइकिलिक आर्थिकक्षेत्रेभ्यः अधिकं लाभप्रदाः सन्ति येषां मूल्याङ्कनं 1990 तमे वर्षे आर्थिकमूलभूतानाम् अवनतिकारणात् महत्त्वपूर्णतया समायोजितं कृतम् अस्ति प्रारम्भिकपदे, यथा वित्तं, अचलसम्पत्शृङ्खला, उपभोगः, तथा च केचन वस्तूनि, हाङ्गकाङ्ग-नगरे hang seng technology इत्यादीनि विविधानि सन्ति । यथा यथा अनुवर्तननीतयः प्रवर्तन्ते तथा तथा विपण्यपुनरुत्थानं निरन्तरं भविष्यति, तथा च सम्बन्धित-उत्पादानाम् मूल्याङ्कन-पुनरुत्थानम् अपेक्षितुं शक्यते
कैथे फण्ड् इत्यनेन सूचितं यत् प्रारम्भिककालखण्डे अधिकविक्रयणं कृतं मार्केट् इत्यस्य विकासे वृषभं निरन्तरं भवति तदतिरिक्तं, प्रोसाइकिलिकसम्पत्त्याः, गृहउपकरणानाम्, खाद्यस्य च पुनर्प्राप्तिव्यापारस्य अवसरान् जब्तवान्; पेयानि, औषधं च तानि सन्ति येषां स्थायित्वं श्रेष्ठम् अस्ति ।
तदतिरिक्तं विशिष्टनिधिनिवेशानां विषये निधि-उद्योगे अन्तःस्थैः सूचितं यत् व्यापक-आधारित-निधि-उत्पादाः यथा विपण्य-सूचकाङ्काः विपण्य-अवधानस्य केन्द्रं जातम्