2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हेलेन-तूफानः दक्षिण-अमेरिका-देशे २६ तमे दिनाङ्के विलम्बेन रात्रौ स्थगितम् अभवत्, ततः शीघ्रमेव उत्तरदिशि गतवान्, अमेरिका-देशे न्यूनातिन्यूनं ९० जनानां मृत्योः कारणम् आसीत् अद्यापि शक्तिहीनाः, बहुसंख्याकाः जनाः च फसन्ति स्म ।
अस्य तूफानस्य क्षतिः १०० अरब अमेरिकी-डॉलर्-अधिकं भवितुम् अर्हति इति कथ्यते ।
अस्मिन् अमेरिकादेशे न्यूनातिन्यूनं ९० जनाः मृताः
अनेकानि राज्यानि आपत्कालस्य अवस्थायां प्रविशन्ति
सीसीटीवी न्यूज इत्यस्य अनुसारं सीसीटीवी-सञ्चारकर्तृभिः विभिन्नस्रोताभ्यां प्राप्तानि आँकडानि दर्शयन्ति यत् २०१९ तमस्य वर्षस्य २९ दिनाङ्के पूर्वसमये १७:०० वादनपर्यन्तं ।अमेरिकादेशे हेलेन-तूफानेन न्यूनातिन्यूनं ९० जनाः मृताः. उत्तरकैरोलिनादेशे न्यूनातिन्यूनं ३६ जनाः, दक्षिणकैरोलिनादेशे न्यूनातिन्यूनं २४ जनाः, जॉर्जियादेशे न्यूनातिन्यूनं १७ जनाः, फ्लोरिडादेशे न्यूनातिन्यूनं ११ जनाः मृताः, वर्जिनियादेशे च द्वौ मृतौ।
u.s.दक्षिणपूर्वदिशि अमेरिकादेशे प्रायः २५ लक्षं ग्राहकाः विद्युत्रहिताः एव तिष्ठन्ति。
अमेरिकी ऊर्जाविभागस्य प्रवक्ता २९ तमे दिनाङ्के अवदत् यत् वर्तमानकाले विद्युत्प्रदायस्य पुनर्स्थापनार्थं विशिष्टसमयस्य अनुमानं कर्तुं असम्भवम् अस्ति तथा च मलिनतायाः कारणात् श्रमिकाः क्षतिग्रस्तमूलसंरचनानां मरम्मतं कर्तुं बाधां जनयन्ति।
उत्तरकैरोलिना-राज्यस्य गवर्नर् रॉय कूपरः तस्मिन् एव दिने अवदत् यत् राज्यस्य पश्चिमान्ते सर्वेषां मार्गाणां मरम्मतार्थं मासाः यावत् समयः स्यात्, प्रभावितक्षेत्रेषु अन्नजलं च उड्डीयन्ते।
अमेरिकी संघीय आपत्कालीन प्रबन्धन एजेन्सी इत्यस्य अनुसारं हेलेन तूफानेन उत्तरकैरोलिनादेशस्य जलव्यवस्थाः, संचारः, प्रमुखपरिवहनमार्गाः च क्षतिग्रस्ताः अभवन्, एजेन्सी उत्तरकैरोलिनादेशं सहायार्थं अधिकानि अन्वेषण-उद्धारदलानि प्रेषयति, सेना-इञ्जिनीयर्-दलः २९ आकलने प्रेषितः भविष्यति राज्यस्य जलव्यवस्थानां क्षतिः रविवासरे आरभ्यते यत् सामान्यतां पुनः स्थापयितुं साहाय्यं करोति।
स्थानीयसमये २९ सितम्बर् दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् अमेरिकी वर्जिनियाराज्ये आपत्कालस्य घोषणां कृत्वा २५ सितम्बर् दिनाङ्कात् आरभ्य राज्ये हेलेन-तूफानस्य प्रभावस्य निवारणाय संघीयसहायतायाः आदेशं दत्तवान्
बाइडेन् इत्यनेन गृहसुरक्षाविभागं संघीय आपत्कालीनप्रबन्धनसंस्थायाः (fema) च स्थानीयनिवासिनां उपरि आपत्कालस्य प्रभावं न्यूनीकर्तुं सर्वेषां आपदाराहतप्रयासानां समन्वयं कर्तुं तथा च आवश्यकानां आपत्कालीनपरिहारानाम् कृते समुचितसहायतां प्रदातुं अधिकृतं कृतम्।
पूर्वं "हेलेनी" इत्यस्य विभिन्नराज्येषु प्रभावस्य प्रतिक्रियारूपेण अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन २६ दिनाङ्के अलबामा, उत्तरकैरोलिना, जॉर्जिया इत्यादिषु राज्येषु आपत्कालस्य घोषणा कृता
हानिः १०० अरब अमेरिकी-डॉलर्-अधिकं भवितुम् अर्हति
'एतावन्तः जनाः निराश्रयाः न दृष्टाः' इति।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं "हेलेनी" इत्यनेन ग्रामीणफ्लोरिडा-देशस्य बिग् बेण्ड्-क्षेत्रे चतुर्थश्रेणी-तूफानरूपेण स्थलप्रवेशः कृतः, तूफानस्य केन्द्रवायुवेगः प्रतिघण्टां २२५ किलोमीटर् यावत् अभवत्, येन अनेके स्थानीयनिवासस्थानानि नष्टानि अभवन् नदीतीरे स्थितस्य स्टैनहच्-नगरस्य निवासी जनलिया इङ्ग्लैण्ड् इत्यस्याः कथनमस्ति यत् - "एतावन्तः जनाः निराश्रयाः मया कदापि न दृष्टाः. ” सा यत् मत्स्यविपण्यं चालयति तत् आपदानिवारणाय दानबिन्दुरूपेण उपयुङ्क्ते ।
हेलेन शीघ्रमेव फ्लोरिडातः जॉर्जियादेशं प्रति गता, ततः उत्तरदिशि दक्षिणकैरोलिना, उत्तरकैरोलिना, टेनेसीदेशं च गता यद्यपि वायुः क्रमेण दुर्बलः अभवत् तथापि अद्यापि तस्य कारणेन प्रचण्डवृष्टिः, जलप्लावनः, भूस्खलनं च अभवत्, येन मार्गे निवासिनः जीवनं सम्पत्तिसुरक्षा च खतरान् जनयति स्म
जॉर्जियादेशे गवर्नर् ब्रायन केम्पः २८ दिनाङ्के विमानं गृहीत्वा भूमौ आपदायाः निरीक्षणं कृतवान्, ततः अराजकतायाः अतिरिक्तं किमपि न दृष्टवान् । राज्यस्य राजधानी अटलाण्टानगरे ४८ घण्टेषु २८२.४ मिलीमीटर् वर्षा अभवत् इति सः अवदत् ।१८७८ तमे वर्षे नगरस्य प्रासंगिकाः अभिलेखाः आरब्धाः ततः परं द्विदिनानां सर्वाधिकं वर्षा अस्ति ।。
भूस्खलनेन जलप्लावनेन च अन्तरराज्यमार्गः ४० इत्यादीनां मार्गाणां बन्दीकरणं बाध्यं जातम्, येन पश्चिमोत्तरकैरोलिनादेशस्य केचन भागाः कटिताः सन्ति । एसोसिएटेड् प्रेस इत्यस्य अनुसारं उत्तरकैरोलिनादेशस्य माउण्ट् मिचेल् इत्यस्य समीपे स्थिते स्प्रूस् पाइन् इत्यस्मिन् आवासीयक्षेत्रे २४ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं ६०० मिलीमीटर् वर्षा अभवत् स्थानीयनिवासी रेबेका न्यूटनः मीडियासमूहेभ्यः अवदत् यत् "स्प्रूस् पाइन् गतः, जलस्य उपरि छतम् विहाय किमपि द्रष्टुं न शक्यते।"
राष्ट्रीयमौसमसेवा पूर्वी टेनेसी-नगरस्य एकलक्षजनानाम् क्षेत्रस्य कृते रात्रौ एव आकस्मिकजलप्रलयस्य चेतावनीम् अयच्छत्, येन जनान् उच्चतरभूमिं गन्तुं स्मारयति स्म स्थानीयाधिकारिणः अवदन् यत् ग्रीन-मण्डलस्य नोलिचाकी-जलबन्धस्य २८ दिनाङ्के विस्फोटस्य जोखिमः अस्ति ।
मूडीज एनालिटिक्स इत्यस्य अनुमानं यत् "हेलेनी" इत्यनेन सम्पत्तिक्षतिः १५ अब्ज अमेरिकी डॉलरतः २६ अब्ज अमेरिकी डॉलरपर्यन्तं भवितुम् अर्हति । एक्यूरेट् वेदर फोरकास्ट् इत्यस्य प्रारम्भिक-अनुमानानाम् अनुसारं हेलेन-महोदयेन अमेरिका-देशाय कुल-आर्थिक-हानिः ९५-अर्ब-अमेरिकीय-डॉलर्-तः ११०-अर्ब-अमेरिकीय-डॉलर्-पर्यन्तं भविष्यति
तूफानस्य फ्लोरिडा-नगरात् निर्गमनानन्तरं राज्यस्य केषुचित् क्षेत्रेषु २८ दिनाङ्के आपदा-उत्तर-सफाई-कार्यं प्रारब्धम् । फ्लोरिडा-देशस्य पिनेलास्-मण्डलस्य पुलिस-संस्थायाः पुष्टिः अभवत् यत् ११ स्थानीय-पीडितानां मध्ये ९ जनाः स्थानीय-निवासिनः आसन्, ते च सर्वे गृहे एव डुबन्ति स्म । काउण्टी अनिवार्यनिष्कासनक्षेत्रे आसीत्, परन्तु केचन निवासिनः समये एव निष्कासनस्य आदेशं न ज्ञापयन्ति स्म ।
अस्मिन् वर्षे अटलाण्टिक-तूफान-ऋतौ हेलेन अष्टमः नामाङ्कितः तूफानः अस्ति, यत् जून-मासस्य प्रथमे दिने आरब्धम् । अटलाण्टिकमहासागरस्य तापमानं अभिलेखस्तरं यावत् वर्धते इति कारणेन अस्मिन् ऋतौ तूफानस्य गतिविधिः सामान्यतः उपरि भविष्यति इति राष्ट्रियमहासागरीयवायुमण्डलप्रशासनेन पूर्वं भविष्यवाणी कृता आसीत्