2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य क्रीडायाः आरम्भिकपङ्क्तिस्य दृष्ट्या जिन्मेन् व्याघ्राः पुनः ५ विदेशीयक्रीडकानां प्रारम्भिकपङ्क्तिं प्रेषितवान् । काङ्गझौ लायन्स् इत्यनेन त्रयः विदेशीयाः खिलाडयः प्रारम्भिकपङ्क्तौ प्रेषिताः यदा तेषां मूलविदेशीयसहायकः आस्करः दलं प्रति प्रत्यागन्तुं न शक्तवान् तथा च तेषां मुख्यगोलकीपरः शाओ पुलियाङ्गः चोटकारणात् अनुपस्थितः आसीत्
प्रथमार्धस्य केवलं ३ निमेषाः यावत् अदेमी पक्षतः पासं कृतवान्, ततः कम्पैग्नो मध्ये शिरः कृत्वा स्तम्भं प्रहारितवान् । परन्तु प्रथमं गोलं कृतवान् काङ्गझौ लायन्स् इति क्रीडासमूहः ८ तमे मिनिट् मध्ये कोर्नर् किक् इत्यस्य लाभं गृहीत्वा गृहे तियानजिन् टाइगर्स् इति क्रीडासमूहः ०-१ इति स्कोरेन पृष्ठतः अभवत् ।
ततः क्रीडा अर्धसमये आक्रामकं रक्षात्मकं च अभ्यासं प्रविष्टवती, यदा तु काङ्गझौ लायन्स् गभीरं रक्षां कृतवान्, प्रतिहत्यायाः अवसरानां प्रतीक्षां कर्तुं दलम् ३६ तमे मिनिट् मध्ये जिनमेन् टाइगर्स् इति टीमेन अन्ततः निलम्बनात् प्रत्यागतः कप्तानः वाङ्ग किउमिंग् इत्यनेन अदेमी इत्यस्य ओवरहेड् पासं प्राप्य आफ्साइड् वॉली इत्यनेन गोलः कृतः
द्वितीयस्य अर्धस्य आरम्भे जिन्मेन् टाइगर्स् इति क्रीडासमूहेन वाङ्ग किउमिंग्, सिल्वा इत्येतयोः शिरःप्रहाराः, तथैव अदेमी इत्यस्य शॉट् गोलकीपरः हान रोङ्ग्जे इत्यनेन रक्षिताः । जिन्मेन् व्याघ्राः अग्रभागे निरन्तरं अवसरान् अपव्ययन्ते स्म, परन्तु पृष्ठाङ्गणे पुनः असफलाः अभवन् । ५३ तमे मिनिट् मध्ये ओबिलेयस्य दीर्घः शॉट् तियानजिन् टाइगर्स् इति क्रीडासमूहस्य रक्षात्मकं खिलाडीं आहतवान् तथा च तियानजिन् टाइगर्स् इति क्रीडासमूहः १-२ इति स्कोरेन पृष्ठतः अभवत् ।
७३ तमे मिनिट् मध्ये जिन्मेन् टाइगर्स् इति क्रीडासमूहः पुनः स्कोरस्य बराबरीम् अकरोत् । ज़ी वेइजुन् वाङ्ग किउमिङ्ग् इत्यस्य शिरःप्रहारं प्राप्य वामपादेन सत्रस्य प्रथमं गोलं कृतवान् । स्थगितसमयस्य प्रथमे मिनिट् मध्ये वाङ्ग किउमिङ्ग् इत्यनेन अपरं गोलं कृत्वा ३-२ इति अग्रता प्राप्ता । अन्ते जिन्मेन् टाइगर्स् अपि अस्मिन् लक्ष्ये अवलम्ब्य पञ्चमं गृहलीगविजयं ३-२ इति स्कोरेन प्राप्तवान्, अस्मिन् सत्रे गृहे विदेशे च काङ्गझौ लायन्स् इति टीमं पराजितवान्
मेलनानन्तरं पत्रकारसम्मेलने मुख्यप्रशिक्षकः यु गेन्वेइ अवदत् यत्, "एषः कठिनः क्रीडा अस्ति। प्रतिद्वन्द्वी अद्यापि तटे न आगतः, अतः निश्चितरूपेण पूर्णतया सज्जता भविष्यति। क्रीडकानां प्रयत्नेन वयं द्विवारं पश्चात् पतितवन्तः अन्ते च विजयाय पुनः आगतवान् अद्यतनपरिणामेन सन्तुष्टः सन् अहं अपि आशासे यत् अहं गतत्रयपरिक्रमेषु उत्तमं क्रीडितुं शक्नोमि, विरामस्य अनन्तरं उत्तमं परिणामं प्राप्तुं शक्नोमि” इति।
द्विवारं पृष्ठतः पतित्वा द्विवारं स्कोरं बद्ध्वा, अन्ते च स्कोरं विपर्यय्य, जिन्मेन् व्याघ्राणां दृढता अस्मिन् क्रीडने पूर्णतया प्रदर्शिताएतादृशस्य उत्साहवर्धनक्रीडायाः कृते यू गेन्वेइ इत्यनेन अपि शोचः कृतः यत् एतेन दलस्य आत्मविश्वासः युद्धप्रभावशीलता च सुधारः भवितुम् अर्हति "अस्मिन् वर्षे दलेन वस्तुतः बहु उतार-चढावः अनुभविताः। अहं सर्वदा आशां कृतवान् यत् दलं दृढतां प्रतिबिम्बयितुं शक्नोति तथा च style of tianjin football अधुना एकं पदं यावत् वयं पुनः मार्गे स्मः, आशासे च सर्वे तत् पालयितुम् शक्नुवन्ति।”
स्रोतः: