समाचारं

पुनः पश्यामः ! जिन्मेन् टाइगर्स् गृहे क्रमशः ५ क्रीडासु विजयं प्राप्य षष्ठस्थाने दृढतया अस्ति!

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सेप्टेम्बर्, १९६८ तमस्य वर्षस्य सायंकाले ।चीनीसुपरलीगस्य उपान्तिमपक्षे तियानजिन् जिन्मेन् टाइगर्स् इत्यनेन कप्तानस्य वाङ्ग किउमिङ्गस्य द्वौ शॉट् एकेन पासेन च गृहे काङ्गझौ लायन्स् इति टीमं ३-२ इति स्कोरेन पराजितम्, येन गृहलीगस्य पञ्चमं क्रमशः विजयः प्राप्तः!सम्प्रति जिन्मेन् टाइगर्स् इति क्रीडासमूहः मूलतः क्रमाङ्कने षष्ठस्थानं प्राप्तवान् अस्ति ।मुख्यप्रशिक्षकः यु गेन्वेइ इत्यनेन उक्तं यत् जिन्मेन् टाइगर्स् इति टीमः आकांक्षायुक्तः दलः अस्ति, यावत् अवसरः अस्ति तावत् आरोहणं कुर्वन्तः स्थातुं परिश्रमं कर्तव्यम्।

अस्य क्रीडायाः आरम्भिकपङ्क्तिस्य दृष्ट्या जिन्मेन् व्याघ्राः पुनः ५ विदेशीयक्रीडकानां प्रारम्भिकपङ्क्तिं प्रेषितवान् । काङ्गझौ लायन्स् इत्यनेन त्रयः विदेशीयाः खिलाडयः प्रारम्भिकपङ्क्तौ प्रेषिताः यदा तेषां मूलविदेशीयसहायकः आस्करः दलं प्रति प्रत्यागन्तुं न शक्तवान् तथा च तेषां मुख्यगोलकीपरः शाओ पुलियाङ्गः चोटकारणात् अनुपस्थितः आसीत्

प्रथमार्धस्य केवलं ३ निमेषाः यावत् अदेमी पक्षतः पासं कृतवान्, ततः कम्पैग्नो मध्ये शिरः कृत्वा स्तम्भं प्रहारितवान् । परन्तु प्रथमं गोलं कृतवान् काङ्गझौ लायन्स् इति क्रीडासमूहः ८ तमे मिनिट् मध्ये कोर्नर् किक् इत्यस्य लाभं गृहीत्वा गृहे तियानजिन् टाइगर्स् इति क्रीडासमूहः ०-१ इति स्कोरेन पृष्ठतः अभवत् ।

ततः क्रीडा अर्धसमये आक्रामकं रक्षात्मकं च अभ्यासं प्रविष्टवती, यदा तु काङ्गझौ लायन्स् गभीरं रक्षां कृतवान्, प्रतिहत्यायाः अवसरानां प्रतीक्षां कर्तुं दलम् ३६ तमे मिनिट् मध्ये जिनमेन् टाइगर्स् इति टीमेन अन्ततः निलम्बनात् प्रत्यागतः कप्तानः वाङ्ग किउमिंग् इत्यनेन अदेमी इत्यस्य ओवरहेड् पासं प्राप्य आफ्साइड् वॉली इत्यनेन गोलः कृतः

द्वितीयस्य अर्धस्य आरम्भे जिन्मेन् टाइगर्स् इति क्रीडासमूहेन वाङ्ग किउमिंग्, सिल्वा इत्येतयोः शिरःप्रहाराः, तथैव अदेमी इत्यस्य शॉट् गोलकीपरः हान रोङ्ग्जे इत्यनेन रक्षिताः । जिन्मेन् व्याघ्राः अग्रभागे निरन्तरं अवसरान् अपव्ययन्ते स्म, परन्तु पृष्ठाङ्गणे पुनः असफलाः अभवन् । ५३ तमे मिनिट् मध्ये ओबिलेयस्य दीर्घः शॉट् तियानजिन् टाइगर्स् इति क्रीडासमूहस्य रक्षात्मकं खिलाडीं आहतवान् तथा च तियानजिन् टाइगर्स् इति क्रीडासमूहः १-२ इति स्कोरेन पृष्ठतः अभवत् ।

७३ तमे मिनिट् मध्ये जिन्मेन् टाइगर्स् इति क्रीडासमूहः पुनः स्कोरस्य बराबरीम् अकरोत् । ज़ी वेइजुन् वाङ्ग किउमिङ्ग् इत्यस्य शिरःप्रहारं प्राप्य वामपादेन सत्रस्य प्रथमं गोलं कृतवान् । स्थगितसमयस्य प्रथमे मिनिट् मध्ये वाङ्ग किउमिङ्ग् इत्यनेन अपरं गोलं कृत्वा ३-२ इति अग्रता प्राप्ता । अन्ते जिन्मेन् टाइगर्स् अपि अस्मिन् लक्ष्ये अवलम्ब्य पञ्चमं गृहलीगविजयं ३-२ इति स्कोरेन प्राप्तवान्, अस्मिन् सत्रे गृहे विदेशे च काङ्गझौ लायन्स् इति टीमं पराजितवान्

मेलनानन्तरं पत्रकारसम्मेलने मुख्यप्रशिक्षकः यु गेन्वेइ अवदत् यत्, "एषः कठिनः क्रीडा अस्ति। प्रतिद्वन्द्वी अद्यापि तटे न आगतः, अतः निश्चितरूपेण पूर्णतया सज्जता भविष्यति। क्रीडकानां प्रयत्नेन वयं द्विवारं पश्चात् पतितवन्तः अन्ते च विजयाय पुनः आगतवान् अद्यतनपरिणामेन सन्तुष्टः सन् अहं अपि आशासे यत् अहं गतत्रयपरिक्रमेषु उत्तमं क्रीडितुं शक्नोमि, विरामस्य अनन्तरं उत्तमं परिणामं प्राप्तुं शक्नोमि” इति।

द्विवारं पृष्ठतः पतित्वा द्विवारं स्कोरं बद्ध्वा, अन्ते च स्कोरं विपर्यय्य, जिन्मेन् व्याघ्राणां दृढता अस्मिन् क्रीडने पूर्णतया प्रदर्शिताएतादृशस्य उत्साहवर्धनक्रीडायाः कृते यू गेन्वेइ इत्यनेन अपि शोचः कृतः यत् एतेन दलस्य आत्मविश्वासः युद्धप्रभावशीलता च सुधारः भवितुम् अर्हति "अस्मिन् वर्षे दलेन वस्तुतः बहु उतार-चढावः अनुभविताः। अहं सर्वदा आशां कृतवान् यत् दलं दृढतां प्रतिबिम्बयितुं शक्नोति तथा च style of tianjin football अधुना एकं पदं यावत् वयं पुनः मार्गे स्मः, आशासे च सर्वे तत् पालयितुम् शक्नुवन्ति।”

अस्मिन् क्रीडने कप्तानः वाङ्ग किउमिङ्ग् द्विवारं गोलं कृत्वा निलम्बनात् प्रत्यागत्य सहायतां दत्तवान् सः दलस्य विजये प्रथमक्रमाङ्कस्य योगदानकर्ता आसीत् । अस्य फ्रिन्ज-अन्तर्राष्ट्रीय-क्रीडकस्य कृते यू गेन्वेइ इत्यपि आशास्ति यत् वाङ्ग-किउमिङ्ग्-इत्यस्य पुनः राष्ट्रिय-फुटबॉल-दलस्य ध्याने प्रवेशस्य अवसरः भविष्यति "वाङ्ग-कियुमिङ्ग्-दलस्य अनिवार्यः सदस्यः अस्ति, तस्य उपरि मम पूर्णः विश्वासः अस्ति । बहिः जगत् मिश्रितम् अस्ति तस्य मूल्याङ्कनं, परन्तु सः निश्चितरूपेण कठिनपरिश्रमयुक्तः खिलाडी अस्ति तथा च सः पुरातनस्य तियानजिन्-दलस्य भावनां विरासतां च प्रतिबिम्बयितुं शक्नोति यथा राष्ट्रियदलस्य मुख्यप्रशिक्षकस्य कृते मानकानि सन्ति किउमिङ्ग् आगन्तुं सर्वं कृतवान् अस्ति।"
२७ लीग-परिक्रमणानन्तरं जिन्मेन्-टाइगर्स्-क्लबः ११ विजयैः, ६ सममूल्यताभिः, १० हारैः च ३९ अंकैः षष्ठस्थानं निरन्तरं प्राप्तवान् । जिन्मेन् टाइगर्स्-दलस्य पुरतः स्थितस्य शाण्डोङ्ग-तैशान-दलस्य कृते केवलं २ अंकाः दूरम् अस्ति, तेषां पृष्ठतः हेनान्-दलस्य अपेक्षया ५-अङ्कस्य लाभः अस्ति । केवलं ३ गोलानि अवशिष्टानि सन्ति, अतः मूलतः ६ क्रमाङ्के क्रमाङ्कनं सुरक्षितं जातम् अस्ति, ऊर्ध्वं च निरन्तरं आरोहणं भविष्यति इति अपेक्षा अस्ति ।ऋतुलक्ष्याणां विषये वदन् यु गेन्वेइ इत्यनेन उक्तं यत् जिन्मेन् टाइगर्स् इत्यस्य लक्ष्यं प्रत्येकस्मिन् क्रीडने उत्तमं क्रीडितुं अन्ते उत्तमं क्रमाङ्कनं प्राप्तुं च अस्ति। "अस्माकं दलं तु अत्यन्तं विशेषम् अस्ति। यद्यपि उच्चतराधिकारिणः अस्मान् अत्यन्तं उच्चं कार्यलक्ष्यं न दत्तवन्तः तथापि वयं सर्वे अनुसरणयुक्ताः जनाः स्मः। अहं प्रायः मम दलस्य सदस्यान् वदामि यत् अस्माभिः किमपि कर्तव्यं यत् अस्मिन् नगरे स्मृतिः त्यजति। वयं न। t चॅम्पियनशिपार्थं स्पर्धां कर्तुं शक्तिः अस्ति, परन्तु अस्माभिः यथाशक्ति कर्तव्या यदि वयं अग्रे गन्तुं शक्नुमः तर्हि अस्माभिः परिश्रमः करणीयः, परिश्रमं च कर्तव्यम्।”
अस्य क्रीडायाः अनन्तरं चीनीयसुपरलीग् पुनः विरामसमये प्रविशति यतोहि राष्ट्रियपदकक्रीडादलं विश्वकप-क्वालिफायर-क्रीडायां भागं गृह्णीयात् । राष्ट्रियपदकक्रीडादलस्य गृहात् बहिः आस्ट्रेलिया-देशस्य, गृहे च इन्डोनेशिया-देशस्य सामना भविष्यति ।अक्टोबर्-मासस्य १८ दिनाङ्के पुनः लीग-क्रीडायाः आरम्भानन्तरं अन्तिम-त्रय-परिक्रमाः क्रीडिताः भविष्यन्ति । जिन्मेन् टाइगर्स् इति क्रीडासमूहस्य गृहात् दूरं शाण्डोङ्ग ताइशान्, गृहे किङ्ग्डाओ हैनिउ, गृहात् दूरं च शङ्घाई हैगङ्ग इत्यस्य सामना भविष्यति ।

स्रोतः:जिन्युन्

प्रतिवेदन/प्रतिक्रिया