सुप्रसिद्धा महिला यजमानः, नूतना परिचयः अस्ति
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सुप्रसिद्धः मेजबानः जू ली "xiaoxiang scholar" इति अध्यक्षप्रोफेसररूपेण नियुक्तः ।
१८ सितम्बर् दिनाङ्के अपराह्णे हुनान् सामान्यविश्वविद्यालयेन पत्रकारितासञ्चारविद्यालयस्य द्वितीयतलस्य सम्मेलनकक्षे "xiaoxiang scholar" इति नियुक्तिसमारोहः आयोजितः, तथा च xu li इत्यनेन "xiaoxiang scholar" इति अध्यक्षप्रोफेसररूपेण नियुक्तः
जू ली इत्यस्य जन्म १९६१ तमे वर्षे अगस्तमासस्य २ दिनाङ्के हुनान्-राज्यस्य जिशौ-नगरे अभवत् ।१९९२ तमे वर्षे अक्टोबर्-मासस्य १ दिनाङ्के सीसीटीवी-अन्तर्राष्ट्रीयचैनलस्य आरम्भः अभवत् ततः परं सः "चीन न्यूज" इति कार्यक्रमस्य एंकररूपेण कार्यं कुर्वन् अस्ति । २००३ तमे वर्षे "today's focus" इत्यस्य प्रथमा महिला आयोजिका अभवत् ।
जू ली इत्यस्याः सुरुचिपूर्णाः संक्षिप्ताः च समाचारप्रसारणशैल्याः बहुवर्षेभ्यः देशे विदेशे च विशालसङ्ख्यायाः प्रेक्षकाणां प्रेम्णः प्राप्तः, येन सा सीसीटीवी ४ तथा "चाइना न्यूज" इत्यत्र अपि प्रतिष्ठितः आकृतिः अभवत्
२०२१ तमस्य वर्षस्य अगस्तमासे सा स्वस्य निवृत्तेः घोषणां कर्तुं सामाजिकमञ्चेषु आधिकारिकघोषणाम् अस्थापयत् ।
२०२२ तमे वर्षे जूनमासे जू ली पुनः जनदृष्ट्या आगता, सीसीटीवी-द्वारा सीसीटीवी-१० इत्यस्य आयोजकत्वेन पुनः नियुक्ता, तस्मिन् एव वर्षे अगस्तमासे सीसीटीवी-वृत्तचित्रचैनलस्य चलच्चित्रनिर्माणे भागं गृहीतवती, सा चीनदूरदर्शनसङ्घस्य मेजबानव्यावसायिकसमित्याः ।
तदतिरिक्तं जू ली इत्यनेन चीनीयहोस्ट् स्वर्णपुरस्कारः, सीसीटीवी इत्यस्य शीर्षदश उद्घोषकाणां मेजबानपुरस्काराणां च प्रथमः समूहः, राष्ट्रिय उत्कृष्टपत्रकारपुरस्कारः च प्राप्तः
२०२४ तमे वर्षे
"चीन महिलावार्ता" तथा "चीन महिला आन्दोलनम्"।
स्रोत/चीन समाचार संजाल
सम्पादक/चेन जिओबिंग
अनुमोदन/यिफान
निर्माता/झिफेई